समाचारं

बीजिंग- वर्षा अद्यापि भवति, अपराह्णपर्यन्तं वर्षा अपि भविष्यति इति अपेक्षा अस्ति! अत्र अधिकतमं वर्षा भवति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-मौसम-वेधशाला २६ अगस्त-दिनाङ्के ९:०० वादने विमोचितवान् : अद्य दिने हल्केन मध्यमवृष्ट्या सह मेघयुक्ता भविष्यति, तथा च स्थानीया प्रचण्डवृष्टिः मेघयुक्ता भविष्यति उत्तरवायुः स्तरः ३ (स्तरस्य परितः व्याघ्रः) भविष्यति तथा च अपराह्णे स्तर 1 अथवा लेवल 2 यावत् गमिष्यति अधिकतमं तापमानं 26°C भविष्यति; नीलवर्णीयवृष्टि-तूफान-चेतावनी-समये कृपया यात्रायां मार्गस्य स्थितिं प्रति ध्यानं ददतु, वर्षा-रक्षणं यातायात-सुरक्षां च प्रति ध्यानं ददातु, पर्वतीयक्षेत्रेषु भूवैज्ञानिक-आपदानां विषये सावधानाः भवन्तु
२५ अगस्तदिनाङ्के १७:०० वादनतः २६ अगस्तदिनाङ्के ८:०० वादनपर्यन्तं नगरस्य औसतवृष्टिः ४४.२ मि.मी., नगरीयसरासरी ४७.० मि.मी. अधिकतमं वर्षा टोङ्गझौ-नगरस्य योङ्गशुन्-उद्याने १२८.६ मि.मी. अन्तिमघण्टे अधिकतमवृष्टिः १७.० मि.मी.
अद्यापि वर्षा निरन्तरं वर्तते, अद्य अपराह्णे च समाप्तं भविष्यति इति अपेक्षा अस्ति। मार्गाः स्खलिताः सन्ति, वर्षा यातायातस्य कृते हानिकारकः भवति, विशेषतः सोमवासरे प्रातःकाले वाहनानां स्थितिं प्रति पूर्वमेव ध्यानं दत्तव्यम्।
प्रॉम्प्ट सन्देश
1. समीचीनानि जूतानि धारयन्तु : वर्षा भवतः पादौ आर्द्रं न भवतु, स्खलनस्य जोखिमं न्यूनीकर्तुं च उत्तमकर्षणयुक्तस्य जलरोधकजूतानां युग्मं चयनं महत्त्वपूर्णम् अस्ति।
2. वर्षासाधनं वहन्तु : छत्रं वा वर्षाकोटं वा स्वेन सह वहन्तु येन भवन्तः वर्षातः शीघ्रं स्वं आच्छादयितुं शक्नुवन्ति तथा च वर्षायां शुष्कं स्थापयितुं शक्नुवन्ति।
3. मार्गस्य स्थितिं प्रति ध्यानं दत्तव्यम् : वर्षादिनेषु मार्गस्य पृष्ठभागः स्खलितः भवति, विशेषतः यत्र स्थगितजलं भवति तत्र गमनसमये सावधानाः भवन्तु, स्थगितजलयुक्तानि क्षेत्राणि परिहरितुं प्रयतध्वम्।
4. यातायातनियमानां पालनम् : पदयात्रिकाः चालकाः च यातायातनियमानां सख्यं पालनं कुर्वन्तु, आवश्यके सति वाहनचालनस्य सुरक्षां सुनिश्चित्य मन्दं कुर्वन्तु।
5. वाहनस्य चालनस्थितौ ध्यानं ददातु : चालकानां कृते विशेषं ध्यानं दातव्यं यत् वाहनस्य ब्रेकिंग-अन्तरं दीर्घं भवितुम् अर्हति, अतः आपत्कालीन-ब्रेकिंगं परिहरितुं वाहनानां मध्ये पर्याप्तं दूरं स्थापयन्तु।
6. वृक्षाणाम् अधः शरणं परिहरन्तु : विद्युत् इत्यादिभिः मौसमघटनाभिः उत्पद्यमानं संकटं परिहरितुं वृक्षाणाम् अधः अन्येषु वा उच्छ्रितभवनेषु आश्रयं न ग्रहीतुं प्रयत्नः करणीयः
7. व्यक्तिगतवस्तूनाम् उपरि ध्यानं ददातु : आर्द्रतायाः क्षतिं न भवतु इति व्यक्तिगतवस्तूनि यथा मोबाईलफोन, बटुकम् इत्यादीनि जलरोधकपुटेषु स्थापितानि इति सुनिश्चितं कुर्वन्तु।
8. मौसमस्य पूर्वानुमानं प्रति ध्यानं ददातु : यात्रायाः पूर्वं मौसमस्य स्थितिं अवगन्तुं समुचितं सज्जतां कुर्वन्तु यदि अत्यधिकवृष्टिः अन्यः चरममौसमस्य पूर्वानुमानं भवति तर्हि बहिः गन्तुं परिहरितुं प्रयतध्वम्।
9. स्वस्य पालनं कुर्वन्तु : वर्षादिनेषु यात्रायां शीतलता भवितुं शक्नोति, अतः शरीरस्य तापमानं स्थापयितुं समुचितं वस्त्रस्तरं योजयन्तु।
10. स्वस्वास्थ्यस्य विषये ध्यानं ददातु : वर्षायां दीर्घकालं यावत् चलनेन यात्रायाः अनन्तरं समये शुष्कवस्त्रेषु परिवर्तनं कर्तुं शक्यते।
पुनर्मुद्रितम् : मौसमविज्ञान बीजिंग
स्रोतः - राजधानी खिडकी
प्रतिवेदन/प्रतिक्रिया