समाचारं

पूंजीबाजार丨२०२४ तमस्य वर्षस्य प्रथमार्धे सूचीबद्धबैङ्काः समग्ररूपेण निरन्तरं लाभवृद्धिं दर्शयिष्यन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सूचीकृतकम्पनीनां २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदनेषु ध्यानं दत्तव्यम्

सम्पादकस्य टिप्पणीमम देशे सूचीकृतानां कम्पनीनां प्रदर्शनं शनैः शनैः पुनः स्वस्थं भवति। २०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्कपर्यन्तं कुलम् १,७१७ ए-शेयर-कम्पनीभिः कार्यप्रदर्शनस्य पूर्वानुमानं घोषितम्, येषु ८०४ कम्पनीषु उत्तमपूर्वसूचना अस्ति, येषु ४७% भागः अस्ति; पूंजीविपण्यस्य अयं अंकः मुख्यतया दृढदुर्बलप्रदर्शनपूर्वसूचनयुक्तानां कम्पनीनां रचनां विश्लेषयति, तथैव अन्तर्जालकम्पनीनां, सूचीकृतबैङ्कानां, संचारकम्पनीनां च मध्यकालीनप्रतिवेदनानां लक्षणं विश्लेषयति, द्वितीये च विपण्यं प्रति प्रतीक्षते वर्षार्धम् । यथा यथा आन्तरिक-आर्थिक-मन्दतायाः, बाह्य-तरलता-दबावस्य च दबावः मुक्तः भवति, तथैव ए-शेयर-मूल्यांकनानां महत्त्वपूर्ण-मरम्मतं भवति, पुनः उत्थानस्य च आरम्भः भवति, परन्तु अस्माभिः निरन्तरं वैश्विक-आर्थिक-अनिश्चिततायाः, मन्द-निवेश-क्रियाकलापस्य च कारणेन आनयितानां चुनौतीनां विषये सावधानता भवितव्या |.

झाङ्ग वेई

ए-शेयरसूचीकृतबैङ्काः क्रमशः स्वस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि प्रकटितवन्तः, येषु लाभेषु निरन्तरं वृद्धिः, स्थिरसम्पत्त्याः गुणवत्ता च दृश्यते दृढप्रदर्शननिश्चयः, न्यूनमूल्यांकनम्, उच्चलाभांशस्य उपजः इत्यादिभिः कारकैः चालितः, अधुना दुर्बल-ए-शेयर-विपण्ये बैंक-स्टॉकः उज्ज्वलस्थानं जातम्

प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः तेषां ठोसमूलभूतानाम् कारणेन अनुकूलाः सन्ति

अधुना ए-शेयर-विपण्ये "विपण्यं दुर्बलं पतितं च, राज्यस्वामित्वयुक्ताः बङ्काः च नूतन-उच्चतां प्राप्तवन्तः" इति घटना अभवत् । यथा, बैंक् आफ् चाइना इत्यनेन अद्यैव अभिलेखात्मकं उच्चतमं स्तरं प्राप्तम्, अस्मिन् वर्षे तस्य शेयरमूल्यं प्रायः ३०% वर्धितम् । ज्ञातव्यं यत् बृहत् राज्यस्वामित्वयुक्तानां बङ्कानां गतिशीलः P/E अनुपातः केषाञ्चन लघुमध्यम-आकारस्य बङ्कानां अपेक्षया अपि अधिकः भवति ।

शङ्घाई-राष्ट्रीयलेखा-संस्थायाः वित्तविभागस्य निदेशकः ये क्षियाओजीए चीन-आर्थिक-टाइम्स्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत् प्रमुख-राज्यस्वामित्वयुक्तानां बङ्कानां अभिलेख-उच्चमूल्याङ्कनस्य पृष्ठतः मुख्यकारकाः सन्ति- प्रथमं, मौलिकाः स्थिराः एव तिष्ठन्ति, यत् अस्ति निवेशकानां ध्यानं आकर्षयितुं अनुकूलम्। वर्तमान आर्थिकवातावरणे बृहत् सरकारीस्वामित्वयुक्ताः बङ्काः स्वस्य पूंजीबलस्य, विस्तृतव्यापारजालस्य, उच्चजोखिमप्रतिरोधक्षमतायाः च कारणेन निवेशकानां अनुग्रहं प्राप्तुं अधिकं सम्भावनाः सन्ति द्वितीयं मूल्याङ्कनमरम्मतम्। विगतकेषु वर्षेषु समग्ररूपेण बङ्कक्षेत्रे दीर्घकालं यावत् समायोजनस्य अनुभवः अभवत्, तस्य मूल्याङ्कनं च न्यूनस्तरस्य अस्ति, अस्य अधिकनिश्चयेन प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः विपणेन अनुकूलाः भवितुं अधिकं सम्भावनाः सन्ति तथा च तेषां मूल्याङ्कनस्य मरम्मतं कर्तुं साहाय्यं कुर्वन्तु। तृतीयम्, प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां उच्चलाभांशलक्षणं वर्तमानविपण्यप्रवृत्तिभिः सह सङ्गतम् अस्ति । निक्षेपदराणां पतनस्य, वित्तीयबाजारस्य अधिकस्य अस्थिरतायाः च पृष्ठभूमितः निवेशकाः बृहत् सरकारीस्वामित्वयुक्तानां बङ्कानां उच्चलाभांशं प्राधान्यं ददति