समाचारं

EDG इत्यनेन Fearless Contract Global Championship इति पुरस्कारः प्राप्तः! Riot इत्यस्य एकमात्रं द्विगुण-चैम्पियनशिप-क्लबं भवतु

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

★खेल अश्व नाल मूल

ईडीजी फीयरलेस कन्ट्रैक्ट ग्लोबल चॅम्पियनशिप् जित्वा

वार्षिकं वैलोरण्ट् चॅम्पियन्स् टूर् (VCT) अस्मिन् वर्षे चतुर्थवर्षे अस्ति, दक्षिणकोरियादेशे च आयोजितम् अस्ति । अन्ते ईडीजी टीएच् ३-२ इति स्कोरेन पराजय्य पूर्वत्रिषु चॅम्पियनशिपेषु एसेण्ड्, लाउड्, ईजी च विजयी दलाः आसन् । विश्वस्य प्रसिद्धेषु शूटिंग्क्रीडास्पर्धासु चीनविभागः अन्तर्राष्ट्रीयस्पर्धासु विरले एव चॅम्पियनशिपं प्राप्तवान् । अस्मिन् वर्षे ईडीजी न केवलं फीयरलेस-अनुबन्धस्य चॅम्पियनशिपं जित्वा, यत् प्रतिवर्षं सर्वोच्चसम्मानस्य प्रतीकं भवति, अपितु यतोहि क्लबः एलओएल-वैश्विक-अन्तिम-क्रीडायां विजयं प्राप्तवान्, तस्मात् ईडीजी इतिहासे दंगा-क्रीडायाः ई-क्रीडा-परियोजनानां एकमात्रः द्विगुण-विजेता अभवत्

Zmjjkk श्री की

एकदा EDG इत्यस्य निर्णायकक्रीडायां अतीव अतिशयोक्तिपूर्णा अग्रता आसीत्, परन्तु TH इत्यस्य निरन्तरं अंकानाम् अनुसरणं कृत्वा EDG इत्यस्य चॅम्पियनशिपतः केवलं 2 अंकैः विजयं स्थगितम्। Zmjjkk महत्त्वपूर्णक्षणे उत्तिष्ठन् EDG कृते महत्त्वपूर्णं 12तमं बिन्दुं प्राप्तवान् एतेन न केवलं EDG खिलाडयः पुनः सजीवाः अभवन्, अपितु प्रतिद्वन्द्वी TH अपि अराजकतायां पतितः।

अव्यवस्थित TH

यतः TH इत्यनेन EDG चॅम्पियनशिप-अङ्काः दत्ताः, ते स्पष्टतया अधिकं चिन्तिताः पक्षः आसीत् स्कोरः 9-13 इति निर्धारितः, EDG च Fearless Contract Global Championship इति विजयं प्राप्तवान् ।

गम्भीरक्षणेषु महत् तारकस्य आवश्यकता भवति

यदि Zmjjkk इत्यनेन सर्वाधिकं महत्त्वपूर्णं 12तमं बिन्दुः न प्राप्तः स्यात् तर्हि अद्यतनस्य EDG इत्यस्य कृते वास्तवमेव TH द्वारा विशालः विपर्ययः कृतः स्यात्। यस्मिन् परिस्थितौ प्रतिद्वन्द्विनः निरन्तरं बिन्दून् अनुसरणं कुर्वन्ति तदा मनोबलं न्यूनं भवति, तस्मिन् परिस्थितौ बृहत्तारकक्रीडकस्य वास्तवमेव पदानि स्थापयित्वा मौनं भङ्गयितुं आवश्यकता भवति । सौभाग्येन ईडीजी करोति।

ईडीजी रियट् गेम्स् इत्यनेन सह द्विगुणविजेता क्लबः भवति

Riot Games’ वर्तमान दलस्य ईस्पोर्ट्स् कार्यक्रमाः, League of Legends तथा Valorant, द्वौ अपि अतीव सफलौ स्तः । एडीजी अपि विश्वस्य एकमात्रं दलं जातम् अस्ति यत् द्वयोः अन्तिमपक्षयोः चॅम्पियनशिपं प्राप्तवान् । वैश्विक-ई-क्रीडा-क्लबेषु ईडीजी पूर्वमेव अतीव सफलः प्रतिनिधिः अस्ति । अन्ततः, क्रीडासु अन्तिमपक्षे विजयं प्राप्तुं वास्तवमेव कठिनम् अस्ति एतेन सिद्धं भवति यत् क्लबः एव ई-क्रीडाक्षेत्रस्य निर्माणे बहु निवेशं कृतवान्, न तु केवलं कस्मिंश्चित् परियोजनायां ध्यानं दत्तवान्। ईडीजी क्लबं प्रति अभिनन्दनम्!