समाचारं

लेबनानदेशस्य हिजबुल-सङ्घः पुनः आक्रमणस्य अधिकारं सुरक्षितं करोति इति वदति, हुथी-दलः प्रतिकारार्थं सज्जाः इति वदन्ति, सर्वे पक्षाः मध्यपूर्वे द्वन्द्वान् न वर्धयितुं आह्वयन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् Xiong Chaoran] अगस्तमासस्य २५ दिनाङ्के प्रातःकाले स्थानीयसमये लेबनानदेशस्य हिजबुल-सङ्घः स्वस्य वरिष्ठसैन्यसेनापतिशुकुरस्य मृत्योः प्रतिकाररूपेण उत्तर-इजरायल-देशे बहूनां रॉकेट्-ड्रोन्-इत्येतत् प्रहारं कृतवान् इजरायल्-देशः दावान् अकरोत् यत् अगस्त-मासस्य २४ दिनाङ्कस्य सायंकालात् अगस्त-मासस्य २५ दिनाङ्कस्य प्रातःकाले यावत् स्थानीयसमये १०० युद्धविमानानाम् उपयोगेन लेबनान-देशे प्रक्षेप्यमाणानां सहस्राणां रॉकेट-प्रक्षेपकानाम् नाशं कृत्वा "पूर्व-निवारक" आक्रमणं कृतवान्, ततः रॉकेटं अवरुद्धवान् हिजबुल-सङ्घटनेन प्रक्षेपितानि प्रक्षेपकाणि २३० रॉकेट्-२० ड्रोन्-इत्येतयोः अधिकांशः ।

इजरायलस्य द टाइम्स् इति पत्रिकायाः ​​प्रतिवेदनानुसारं अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये यद्यपि इजरायल् इत्यनेन "आक्रमणं विफलं कृतम्" इति दावितं तथापि लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः तस्मिन् दिने "पूर्व-निवारक"-कार्याणां विषये इजरायलस्य वक्तव्यस्य सार्वजनिकरूपेण खण्डनं कृतवान् सः अवदत् यत् इजरायल्-विरुद्धं हिजबुल-सङ्घस्य पूर्व-बृहत्-प्रमाणेन आक्रमणं "नियोजित-रूपेण सम्पन्नम्" अभवत्, ततः परं महतीं क्षतिः अभवत्

यमनदेशे हमासः, हुथीसशस्त्रसेना च, ये इरान्-लेबनान-हिजबुल-सङ्घैः सह तथाकथितं "प्रतिरोधस्य अक्षं" निर्मान्ति, ते अपि अस्य आक्रमणस्य बहु प्रशंसाम् अकरोत् हमासः अवदत् यत् आक्रमणेन इजरायल्-देशे गभीररूपेण आघातः कृतः इति हौथी-सशस्त्रसेनाभिः उक्तं यत् एतेन "प्रतिरोधस्य अक्षस्य" दृढं बलं प्रतिबद्धता च सिद्धा, तथा च स्पष्टं कृतम् यत् इजरायलस्य यमन-बन्दरगाहस्य उपरि आक्रमणस्य प्रतिक्रियारूपेण आक्रमणं करिष्यति इति होदेइदा गतमासे "प्रतिशोधस्य पृथक् कार्यम्।"

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये अवदत् यत् लेबनानदेशे हिज्बुल-सङ्घस्य उपरि इजरायलस्य “पूर्व-निवारक-रात्रौ आक्रमणं “कथायाः अन्तः” नास्ति इदानीं क्षेत्रीयवैश्विकनेतारः व्यापकसङ्घर्षे न प्रवर्तयितुं चेतवन्तः।

तस्मिन् दिने रायटर्-पत्रिकायाः ​​समाचारः आसीत् यत् इजरायल्-हिजबुल-सङ्घः च "मध्यस्थैः" संवादं कृतवन्तौ यत् स्थितिः अधिकं वर्धयितुं न शक्नोति । इजरायलस्य चैनल् १२ टीवी-स्थानकेन उक्तं यत् इजरायल्-अमेरिका-देशयोः कूटनीतिक-चैनेल्-माध्यमेन स्थितिं न्यूनीकर्तुं बहु परिश्रमं कुर्वतः, वाशिङ्गटन-देशः आक्रमणस्य विषये इजरायल्-देशस्य प्रतिक्रियायाः समर्थनं प्रकटितवान्, परन्तु पूर्ण-परिमाणेन युद्धं न प्रवर्तयितुं चेतवति स्म

हिज्बुल-नेता : पुनः प्रहारस्य अधिकारः सुरक्षितः अस्ति

अगस्तमासस्य २५ दिनाङ्के प्रातःकाले स्थानीयसमये लेबनान-इजरायल-देशयोः स्थितिः सहसा तनावपूर्णा अभवत् । इजरायलसैन्येन घोषितं यत् हिजबुल-सङ्घस्य लक्ष्याणां विरुद्धं "पूर्व-प्रहार-प्रहारः कृतः इति लेबनानदेशस्य हिजबुल-सङ्घः एतत् अङ्गीकृत्य एकं वक्तव्यं जारीकृत्य घोषितवान् यत् गतमासे लेबनानराजधानी बेरूत-नगरस्य दक्षिण-बह्यभागे इजरायल-वायु-प्रहारस्य प्रतिकाररूपेण इजरायल्-देशं प्रति बहूनां ड्रोन्-रॉकेट्-आक्रमणानां प्रक्षेपणं करिष्यति, यस्मिन् तस्य सैन्यनेता शुकुरस्य मृत्युः अभवत् आक्रमणस्य चरणः सफलः इति घोषितः ।

तस्मिन् दिने पश्चात् लेबनानदेशस्य हिज्बुल-नेता नस्रल्लाहः सार्वजनिकभाषणं कृतवान् यत् अस्मिन् आक्रमणे इजरायल्-देशे "महानः विनाशः" अभवत् इति । सः दर्शितवान् यत् एतत् कार्यं द्वयोः चरणयोः कृतम् : प्रथमं हिजबुल-सङ्घः इजरायलस्य "आयरन डोम्" वायुरक्षा-व्यवस्थां अभिभूतुं ११ भिन्न-सैन्य-अड्डेषु ३२० तः अधिकानि "कट्युशा"-रॉकेट्-प्रहारं कृतवान्, ततः मध्य-इजरायल-देशे दर्जनशः अधिकानि ड्रोन्-यानानि प्रक्षेपितानि .

ड्रोन्-आक्रमणानां मुख्यलक्ष्यद्वयं तेल अवीव-नगरस्य उत्तरदिशि स्थितं गिलिलोट्-अड्डे आसीत्, यत्र आईडीएफ-सङ्घस्य ८२०० अभिजात-गुप्तचर-एककम् अस्ति, मोसाड्-मुख्यालयस्य समीपे च अस्ति, तेल अवीव-नगरात् उत्तरदिशि ४० किलोमीटर्-दूरे ७५ किलोमीटर्-दूरे च अन्यत् अनिर्दिष्टं सैन्यस्थापनम् लेबनानसीमा। अस्माकं गुप्तचरसूचनानुसारं ड्रोन् लक्ष्यं प्रहारितवान्, परन्तु इजरायल् इत्यनेन अद्यापि एतत् न स्वीकृतम्।

नस्रुल्लाहः अपि आग्रहं कृतवान् यत् हिजबुल-सङ्घस्य ड्रोन्-विमानाः तेल अवीव-नगरस्य अतीव समीपे सन्ति, परन्तु एतत् अभियानं केवलं सैन्यलक्ष्यं लक्ष्यं कृत्वा एव अस्ति, न तु नागरिकलक्ष्यं इति इजरायलस्य तथाकथितस्य "पूर्वक्रियायाः" विषये सः अवदत् यत् एतत् केवलं "रात्रौ आक्रमणम्" अस्ति तथा च हिज्बुल-सङ्घस्य बैलिस्टिक-क्षेपणास्त्रं न नष्टवान् ।

नस्रुल्लाहः अवदत् यत् इजरायल-रक्षा-सेनाभिः आक्रमणेन कृतं वास्तविकं क्षतिं गोपितम् अस्ति तथा च हिजबुल-सङ्घः स्थितिं निरन्तरं निरीक्ष्य आक्रमणस्य "सन्तोषजनकपरिणामानां" पुष्ट्यर्थं प्रतीक्षां करिष्यति इति। अस्मिन् सन्दर्भे हिजबुल-सङ्घस्य मतं यत् स्वस्य सैन्यसेनापतिशुकुरस्य वधस्य प्रतिकारः पूर्णः अस्ति, यदि न तर्हि पश्चात् अन्यं आक्रमणं कर्तुं "अधिकारं सुरक्षितं करोति"

नस्रल्लाहः स्वस्य भाषणस्य आरम्भे एव व्याख्यातवान् यत् सः इदानीं किमर्थं प्रतिशोधं गृह्णाति इति। सः अवदत् यत् प्रतिकारस्य विलम्बः इजरायल्-अमेरिका-देशयोः क्षेत्रे "सैन्यसङ्घटनस्य" कारणेन अभवत्, प्रतिकारस्य विस्तारिता प्रतीक्षा इजरायल्-देशस्य कृते अपि दण्डः इति, यत् प्रायः एकमासात् तनावस्य अवस्थायां वर्तते। .

हौथी सशस्त्रसेनाः प्रशंसां कुर्वन्ति प्रतिज्ञां च कुर्वन्ति यत् वयं निश्चितरूपेण प्रतिकारं करिष्यामः

तदतिरिक्तं हिजबुल-सङ्घः इजरायल-हमास-योः मध्ये युद्धविराम-वार्तालापस्य परिणामस्य अपि प्रतीक्षां कुर्वन् आसीत्, परन्तु इजरायल-प्रधानमन्त्री नेतन्याहू नूतनानि शर्ताः निरन्तरं योजयति इति कारणतः "अतिरिक्तं प्रतीक्षायाः आवश्यकता नास्ति" इति तदनन्तरं नस्रुल्लाहः व्याख्यातवान् यत् हिजबुलः इराणं तस्य क्षेत्रीयप्रॉक्सी च कथं प्रतिक्रियां ददति इति पश्यति — किं ते एकस्मिन् समये प्रतिक्रियां दास्यन्ति वा? अथवा पृथक् प्रतिक्रियां कुर्वन्ति ?

सः अपि अवदत् यत् हिजबुल-सङ्घस्य आक्रमणं अन्येभ्यः मित्रराष्ट्रेभ्यः स्वतन्त्रतया कृतम् अस्ति तथा च गतमासे तेहरान-नगरे हमास-नेतृणां हत्यायाः प्रतिकारस्य भागः अस्ति तथा च गतमासे इजरायल्-देशेन होदेइदा-बन्दरे बम-प्रहारस्य प्रतिकाररूपेण यमन-देशस्य हुथी-दलस्य हत्यायाः भागः अस्ति तथापि प्रक्षेपितः अस्ति तथा च "ब्रेविंग्" कर्तुं कतिपयान् मासान् यावत् समयः भवितुं शक्नोति, परन्तु सः मन्यते यत् पक्षद्वयं "प्रतिक्रियां दातुं बाध्यतां मन्यते, निश्चितरूपेण प्रतिक्रियां दास्यति च" इति

लेबनानदेशे हिजबुल-सङ्घस्य अस्य आक्रमणस्य विषये हमास-सङ्घः अवदत् यत्, "वयं बोधयामः यत् एषः प्रबलः एकाग्रः च प्रतिकारः अस्याः ज़ायोनिस्ट्-सत्तायाः गभीरं प्रहारं करोति, इजरायल-सर्वकारस्य मुखस्य थप्पड़ः च अस्ति।

यमनस्य हुथी-सैनिकाः अपि विमानप्रहारस्य अभिनन्दनं कृतवन्तः यत् एतत् "सिद्धयति यत् 'प्रतिरोधस्य अक्षः' समर्थः, दृढः, विश्वसनीयः च अस्ति, तस्य प्रतिबद्धताः, धमकी च गम्भीराः सन्ति" इति

यमनस्य तटीयनगरे होदेइदाह-नगरे परपक्षस्य पूर्वाक्रमणानां प्रतिक्रियारूपेण इजरायल्-विरुद्धं पृथक् पृथक् आक्रमणानि कर्तुं हुथी-दलः अपि प्रतिज्ञां कृतवन्तः पूर्वदिने तेल अवीव-नगरे हुथी-सशस्त्र-ड्रोन्-इत्यनेन एकः व्यक्तिः मृतः, अन्ये बहवः घातिताः च अभवन् ।

हुथी-सदस्याः अवदन् यत् - "वयं पुनः पुनः वदामः यत् यमनस्य प्रतिशोधः अवश्यमेव आगमिष्यति" इति ।

इजरायलस्य प्रतिआक्रमणस्य समर्थनं अमेरिकादेशः करोति, सर्वे पक्षाः च द्वन्द्वं न वर्धयितुं आह्वानं कुर्वन्ति

अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये इजरायलस्य प्रधानमन्त्री नेतन्याहू नियमितमन्त्रिमण्डलसभायाः उद्घाटनभाषणे अवदत् यत् ईरानीसमर्थितस्य लेबनानदेशस्य हिजबुलसङ्घस्य “रॉकेट्-ड्रोन्-इत्यनेन इजरायल्-देशे बलात् आक्रमणं कर्तुं प्रयत्नः कृतः” ततः परं सः “बलात् आक्रमणस्य” आदेशं दत्तवान् धमकी निष्प्रभावीकृत्य शून्यप्रहाराः” इति ।

"इजरायल रक्षासेना हिजबुल-सङ्घटनेन मध्य-इजरायल-देशे सामरिक-लक्ष्यं प्रति प्रक्षेपितानि सर्वाणि ड्रोन्-वाहनानि अवरुद्धवन्तः।" अस्माकं निवासिनः सुरक्षितरूपेण गृहं प्रति प्रत्यागत्य" इति सः अपि अवदत् - "अहं पुनः वदामि, एषा कथायाः अन्तः नास्ति।"

ततः पूर्वं इजरायलस्य रक्षामन्त्री गलान्टे अमेरिकी रक्षासचिवेन ऑस्टिन् इत्यनेन सह दूरभाषेण रात्रौ वायुप्रहारस्य विषये चर्चां कृतवान्। "Axios News Network" इत्यस्य अनुसारं ऑस्टिनः अमेरिकीविमानवाहकद्वयं तेषां युद्धसमूहं च अस्मिन् क्षेत्रे स्थातुं आदेशं दत्तवान् ।

इजरायलस्य चैनल् १२ दूरदर्शनस्य अनुसारं इजरायल् इत्यनेन अमेरिकादेशाय "पूर्णा" अग्रिमसूचना दत्ता यत् सः लेबनानदेशे प्रदोषपूर्वं आक्रमणं करिष्यति इति। स्रोतांसि न उद्धृत्य प्रतिवेदने उक्तं यत् इजरायल्-देशेन सह अनेकेषु अन्तरक्रियासु श्वेतभवने विशिष्टधमकीनां निवारणार्थं कार्यवाहीयाः समर्थनं प्रकटितम् किन्तु "यत् किमपि क्षेत्रीययुद्धं जनयितुं शक्नोति तत् सम्भवं नास्ति" इति चेतवति

तस्मिन् एव काले लेबनानदेशस्य केयरटेकरसर्वकारसहिताः अरबसर्वकाराः अस्मिन् क्षेत्रे तनावस्य अधिकं वर्धनं न कर्तुं चेतवन्तः।

जॉर्डनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता उक्तवान् यत् तनावः "क्षेत्रीययुद्धं" जनयितुं शक्नोति तथा च इजरायल् गाजापट्टे स्वस्य "आक्रामकतायाः" समाप्तिम् अकुर्वत् इति आरोपितवान्, येन क्षेत्रं द्वन्द्वस्य विस्तारस्य जोखिमे स्थापयति।

मिस्रदेशस्य राष्ट्रपतिः सिसी अपि लेबनानदेशे प्रमुखसङ्घर्षस्य जोखिमः अस्ति इति चेतवति। मिस्रस्य राष्ट्रपतिकार्यालयस्य वक्तव्यस्य अनुसारं सिसी इत्यनेन अमेरिकी संयुक्तप्रमुखस्य अध्यक्षेन चार्ल्स क्विंटन ब्राउन जूनियर इत्यनेन सह मिलित्वा उक्तं यत् अन्तर्राष्ट्रीयसमुदायेन "दबावं प्रयोक्तुं तनावानां समाधानार्थं च सर्वप्रयत्नाः करणीयाः" इति ," "लेबनाने नूतनं मोर्चा उद्घाटयितुं खतरा" इति अवलोक्य सः "लेबनानस्य स्थिरतायाः सार्वभौमत्वस्य च रक्षणस्य आवश्यकता" इति बोधितवान् ।

संयुक्तराष्ट्रसङ्घस्य महासचिवस्य लेबनानदेशस्य विशेषसमन्वयकस्य कार्यालयेन लेबनानदेशे संयुक्तराष्ट्रसङ्घस्य अन्तरिमसेनायाः च प्रतिक्रिया दत्ता यत् ते "सर्वपक्षेभ्यः अग्निविरामं कर्तुं आह्वानं कृतवन्तः, तनावान् अधिकं वर्धयिष्यन्ति इति कार्याणि च निवृत्ताः भवेयुः" इति, नवीनतमविकासान् च "चिन्ताजनकाः" इति उक्तवन्तः " " . संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रस्तावस्य १७०१ कार्यान्वयनेन प्राप्तः युद्धविरामः एव अग्रे गन्तुं एकमात्रः स्थायिमार्गः इति वक्तव्ये उक्तम्।

लेबनानस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी अपि सुरक्षापरिषदः प्रस्तावस्य १७०१ कार्यान्वयनस्य आग्रहं कृतवान् । सः अवदत् यत् तस्य सर्वकारः "लेबनानदेशे मित्रैः सह सम्पर्कस्य श्रृङ्खलायां प्रवृत्तः अस्ति यत् स्थितिः न वर्धते" तथा च लेबनानदेशः "अन्तर्राष्ट्रीयप्रयत्नानाम् समर्थनं करोति यत् गाजादेशे युद्धविरामं जनयितुं शक्नोति" इति च बोधयति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।