समाचारं

विल्सनः जिओटे इत्यस्य उपरि विजयं प्राप्य चॅम्पियनशिपं प्राप्तवान्! १६.६ लक्षं बोनसं जित्वा

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, क्षियान्, २५ अगस्त (रिपोर्टरः याओ यौमिङ्ग्) २५ तमे दिनाङ्के २०२४ तमे वर्षे विश्वस्नूकर क्षियान् ग्राण्डप्रिक्स्-क्रीडायाः समाप्तिः अभवत् । अन्तिमपक्षे ३२ वर्षीयः विल्सनः अद्यैव स्वस्य ३५तमं जन्मदिनम् आचरितवान् ट्रम्पं १०:८ इति समयेन पराजितवान् ।

अपराह्णे अन्तिमपक्षस्य प्रथमनवक्रीडासु नवविश्वचैम्पियनशिपस्य अभिषिक्तः विल्सनः ट्रम्पस्य ५:४ इति क्रमेण नेतृत्वं कृतवान् ।

१० तमे ११ तमे च क्रीडायां ट्रम्पः विल्सनः च एकैकं क्रीडायां विजयं प्राप्तवन्तौ । ततः ट्रम्पः क्रमशः द्वौ क्रीडौ जित्वा ७:६ इति समये अग्रतां प्राप्तवान् । परन्तु १४ तमे पारीयां सः त्रुटिं कृत्वा विल्सनः स्कोरं बद्धवान् ।

ट्रम्पः शीघ्रमेव स्वस्य स्थितिं समायोजितवान्, १५ तमे क्रीडायां १०० तः अधिकानि अंकाः प्राप्तवान्, पुनः अग्रतां च प्राप्तवान् । परन्तु सप्तमं विश्वस्नूकर-क्रमाङ्कन-चैम्पियनशिपं जितुम् दृढनिश्चयः विल्सनः क्रमशः द्वौ क्रीडौ जित्वा ९:८ वादने "चैम्पियनशिप-बिन्दु" जितुम् अग्रतां प्राप्तवान्

निर्णायकक्रीडायां विल्सनः उत्तमं प्रदर्शनं कृत्वा स्वस्य "चैम्पियनशिप-बिन्दुः" नगदं कृतवान् । अस्याः स्पर्धायाः अनन्तरं सः अद्यापि विश्वे तृतीयस्थानं प्राप्नोति । ट्रम्पः मार्क एलेन् इत्येतम् अतिक्रम्य विश्वे प्रथमस्थानं प्राप्नोति।

इदं ग्राण्डप्रिक्स् २०२४-२०२५ ऋतुकाले विश्वस्नूकरभ्रमणस्य क्रमाङ्कनकार्यक्रमः अस्ति । आयोजनस्य आयोजकस्य मते आगामिवर्षे अपि शान्क्सी-नगरस्य क्षियान्-नगरे एतत् आयोजनं निरन्तरं भविष्यति । (उपरि)