समाचारं

रात्रौ एव फुटबॉल-समाचारः : प्रथमवारं रियल-मैड्रिड्, चेल्सी, एट्लेटिको-मैड्रिड्-इत्यादीनां विजयः! बायर्न्-क्लबस्य उपरि क्रमशः द्वौ विजयौ कृत्वा लिवरपूल्-क्रीडासमूहस्य उत्तमः आरम्भः भवति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के बीजिंगसमये गतरात्रौ अद्य प्रातःकाले च फुटबॉलक्रीडायां अन्यत् महती घटना अभवत्। लिवरपूल्, चेल्सी, रियल मेड्रिड्, बायर्न् इत्यादयः दिग्गजाः विजयं प्राप्तवन्तः, परन्तु रोमा अद्यापि विजयं प्राप्तुं न शक्नोति ।

प्रीमियरलीगस्य द्वितीयपरिक्रमे लिवरपूल् गृहे ब्रेण्ट्फोर्डं २-० इति स्कोरेन पराजितवान्, क्रमशः द्वौ क्रीडासु विजयं च प्राप्तवान्! डायस् माइलस्टोन् पासं शॉट् च कृतवान्, सलाहः क्रमशः गोलानि कृतवान्, आर्नोल्ड् च कोणकिक् मारितवान् ।

चेल्सी इत्यनेन विदेशे क्रीडायां ६-२ इति स्कोरेन पराजितः जैक्सन् इत्यनेन प्रथमे १०० सेकेण्ड् मध्ये हेडर् कृत्वा सीजनस्य प्रथमं गोलं कृतम् half to complete a hat trick , फेलिक्सः विकल्परूपेण गोलं कृतवान् ।

लालिगा-क्रीडायाः द्वितीयपक्षे रियलमेड्रिड्-क्लबः स्वगृहे वैलाडोलिड्-क्लबं ३-० इति स्कोरेन पराजय्य प्रथमं विजयं प्राप्तवान् । वाल्वेर्डे इत्यनेन मुक्तकिक् इत्यनेन गोलं कृतम्, एमबाप्पे इत्यनेन बहुवारं खतराणि सृज्यन्ते, मिलिटाओ इत्यनेन डायस् इत्यस्य स्कोरस्य विस्तारार्थं साहाय्यं कृतम्, एण्ड्रिक् इत्यनेन विकल्परूपेण प्रथमं गोलं कृतम्

एट्लेटिको मेड्रिड्-क्लबः गृहे गिरोना-विरुद्धं प्रथमं विजयं प्राप्तवान् । ग्रिज्मैन् इत्यनेन प्रत्यक्षतया मुक्तकिकेन गोलं कृतम्, ल्लोरेण्टे प्रतिहत्यां कृत्वा गोलं कृतवान्, उल्टागणनाकाले कार्क् इत्यनेन अपरं विजयं प्राप्तम् ।

सेरी ए-क्रीडायाः द्वितीयपक्षे रोमा-क्लबः स्वगृहे एम्पोली-विरुद्धं १-२ इति स्कोरेन पराजितः अभवत्, द्वितीयपक्षे एकेन अंकेन १५ तमे स्थाने अभवत् । कोलम्बो ग्यासी इत्यस्य गोलस्य सहायतां कृतवान् परेडेस् पृष्ठभागे कन्दुकं हारितवान्, कोलम्बो इत्यनेन गोलं कर्तुं पेनाल्टी-क्षेत्रे प्रत्यागतवान्, बाल्डान्जी च शोमुरोडोव् इत्यस्य गोलं पुनः प्राप्तुं साहाय्यं कृतवान् ।

बुण्डेस्लिगा-क्रीडायाः प्रथमपरिक्रमे बायर्न्-क्लबः गृहात् दूरं वुल्फ्स्बर्ग्-क्लबं ३-२ इति स्कोरेन पराजितवान्, उत्तमप्रारम्भं च कृतवान् । मुसियाला स्कोरिंग् उद्घाटितवान्, मेयरः पेनाल्टी किक् इत्यनेन बराबरीम् अकरोत्, जिन् मिन्जाई इत्यनेन त्रुटिः कृता, मेयरः पुनः गोलं कृतवान्, केन् इत्यनेन कामिन्स्की इत्यस्य स्वस्य गोलस्य कारणं कृतम्, ततः ग्नाब्रि इत्यस्य गोलं कर्तुं साहाय्यं कृतम्