समाचारं

युक्रेनदेशेन रूसी-इन्धन-मार्गस्य भृशं क्षतिः अभवत्, पक्षद्वयस्य मध्ये रसद-गले-गले घोरं युद्धं प्रविष्टवान् ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूस-युक्रेन-योः मध्ये वर्षद्वयाधिकं यावत् चलितः द्वन्द्वः पूर्वमेव क्रूर-क्षय-युद्धे प्रविष्टः अस्ति, युद्धरतयोः पक्षयोः कृते बृहत्-प्रमाणेन चल-आक्रमण-कार्यक्रमाः आरभ्यत इति कठिनम् अस्ति, तेषां प्रतिद्वन्द्वस्य स्थायित्वं च दुर्बलं कर्तव्यम् अस्ति युद्धक्षमतां तेषां प्रमुखं रसदसामग्री गले गले कृत्वा। रूस-युक्रेन-देशयोः एषः सामरिकः अभिप्रायः डोनेत्स्क्, कुर्स्क्, क्रीमिया-देशयोः अद्यतनक्षेत्रेषु विशेषतया स्पष्टः अस्ति ।

युक्रेन-सेना : क्रीमिया-देशस्य ईंधन-चैनलस्य महती क्षतिः

रूसदेशस्य क्रास्नोडार् क्राइ-नगरस्य "काकेशस"-बन्दरे २२ तमे दिनाङ्के ३० टङ्ककाराः वहन्तः रूसीरेलवेजस्य नौकायानं अचानकं अग्निम् अयच्छत् । पश्चात् रूसदेशः स्वीकृतवान् यत् एतत् जहाजं युक्रेनदेशस्य क्षेपणास्त्रेण आक्रमणं कृत्वा डुबत् इति । अमेरिकी "शक्ति" इति जालपुटे २३ दिनाङ्के उक्तं यत् "एतेन दक्षिणे युक्रेनदेशे क्रीमियाद्वीपसमूहे च सैनिकानाम् ईंधनस्य स्नेहकस्य च आपूर्तिं कर्तुं रूसस्य क्षमता गम्भीररूपेण प्रभाविता भविष्यति" इति

समाचारानुसारं युक्रेन-नौसेना अस्याः घटनायाः उत्तरदायित्वं स्वीकृतवती इति कथ्यते यत् युक्रेन-सेना अपि बहुमूल्यं युक्रेन-देशस्य घरेलु- "नेप्च्यून"-विरोधी-क्षेपणास्त्रं कृत्वा नौकायानं डुबकी मारयति स्म । यूक्रेनियन "प्राव्दा" इत्यनेन ज्ञापितं यत् यूक्रेन-नौसेनायाः प्रवक्ता कप्तानः Dmytro Pletenchuk अवदत् यत्: "वयं पुष्टिं कर्तुं शक्नुमः यत् लक्ष्यं युक्रेन-नौसेनायाः द्वारा नष्टम् अस्ति। इदं नौका रूसी सैन्य-रसदस्य महत्त्वपूर्ण-शृङ्खला-लिङ्केषु अन्यतमम् अस्ति , मुख्यतया ईंधनस्य स्नेहनस्य च आपूर्तिं करोति कब्जाधारकसैनिकाः, अवश्यं च शस्त्रवाहनानि, अतः न्याय्यं लक्ष्यम् अस्ति” इति ।

क्रास्नोडार् टेरिटरी ऑपरेशन कमाण्ड् इत्यनेन अपि पुष्टिः कृता यत् "काकेशस" बन्दरगाहस्य उपरि २२ तमे स्थानीयसमये युक्रेनदेशस्य क्षेपणास्त्रेण आक्रमणं कृतम्, तेलटैंकरं वहन्तं रेलमार्गस्य नौकायानं च आहतम् "Power" इति जालपुटे उल्लेखितम् अस्ति यत् नवीनतमाः उपग्रहचित्रेषु "काकेशस"-बन्दरगाहस्य क्षतिः विस्तारः दृश्यते, डुबन्तस्य जहाजस्य समीपे बहवः लघु-नौकाः सन्ति ये विस्फोटे क्षतिग्रस्ताः भवितुम् अर्हन्ति, तथा च पोर्ट् अपि क्षतिग्रस्ताः अभवन् ।

बहिः जगतः महत् ध्यानं यत् आकर्षितवान् तत् अस्ति यत् युक्रेनदेशः क्रीमियाद्वीपसमूहं प्रति इन्धनं परिवहनं कुर्वतां जहाजानां नाशं कर्तुं अतीव निष्ठावान् अस्ति डुबन्तं रेलयानं क्रीमियाद्वीपसमूहं प्रति इन्धनं वहन्तः स्वप्रकारस्य रूसीदेशस्य त्रयाणां जहाजानां अन्तिमः आसीत् ।

युक्रेन-सेना पूर्वं मे-मासस्य ३० दिनाङ्के केर्च-नौकायां रूसी-जहाजानां उपरि आक्रमणं कर्तुं ड्रोन्-यानानि, "हैमास्"-रॉकेट-प्रक्षेपकानि, "स्टॉर्म-शैडो"-क्रूज्-क्षेपणानि च प्रेषितवती ।तेषु "वैनगार्ड्"-नौकायानं गम्भीररूपेण क्षतिग्रस्तं जातम्, तस्य दक्षिणपार्श्वभागः च प्रायः पूर्णतया नष्टः अभवत् । अश्रू। अद्यापि अस्य जहाजस्य मरम्मतं प्रचलति, कदा पुनः सेवां प्राप्स्यति इति अज्ञातम्। २३ जुलै दिनाङ्के युक्रेनदेशस्य सेना अन्यस्मिन् आक्रमणे "स्लावियन्" इति नौकायानस्य भृशं क्षतिं कृतवती सम्प्रति अजोव् सागरस्य बन्दरगाहस्य मरम्मतस्य प्रतीक्षां कुर्वती अस्ति । "पावर" इति जालपुटे उल्लेखितम् अस्ति यत् अगस्तमासस्य २२ दिनाङ्के "काकेशस"-बन्दरे डुबितस्य तृतीयस्य नौकायानस्य गणनायां "केर्च् जलसन्धिमार्गेण ईंधनस्य परिवहनार्थं रेल-नौकायानानां उपयोगस्य रूसस्य क्षमता अनिश्चितकालं यावत् लकवाग्रस्ता अस्ति" इति समाचारानुसारं क्रीमियासेतुस्य निर्माणात् आरभ्य रूसदेशः मुख्यतया सेतुद्वारा क्रीमियादेशं प्रति इन्धनं महत्त्वपूर्णसामग्री च प्रेषितवान् । परन्तु २०२२ तमस्य वर्षस्य अक्टोबर्-मासे युक्रेन-देशस्य सामान्यरक्षागुप्तचर-संस्थायाः क्रीमिया-सेतु-उपरि आक्रमणं सफलतया कृत्वा रूस-देशः क्रमेण क्रीमिया-सेतु-रेलमार्गेण सैन्य-उपकरणानाम्, इन्धनस्य च परिवहनस्य प्रथां त्यक्तवान्, मुख्यतया यतोहि एतादृशं परिवहनं कुर्वन् आक्रमणं भविष्यति इति चिन्ता आसीत् materials through the bridge.युक्रेन-सेनायाः आक्रमणेन विस्फोटस्य श्रृङ्खला प्रवर्तयितुं शक्यते, येन क्रीमिया-सेतुः पतितः भवितुम् अर्हति ।

क्रीमियादेशाय ईंधनस्य अन्यसामग्रीणां च आपूर्तिं सुनिश्चित्य रूसदेशः मुख्यतया समुद्रपरिवहनद्वारा परिवहनकार्यं सम्पन्नं करोति अतः एकस्मिन् समये दर्जनशः तैलटैङ्कराणां परिवहनं कर्तुं शक्नुवन्ति रेलमार्गाः युक्रेनसेनायाः प्रमुखं लक्ष्यं जातम् युक्रेनदेशः आशास्ति यत् एतत् समुद्रीय-इन्धन-मार्गं नष्टं कृत्वा क्रीमिया-देशे दक्षिणे च युक्रेन-देशे रूसीसैनिकानाम् निरन्तर-युद्धक्षमतां दुर्बलं करिष्यति |.

परन्तु अमेरिकीमाध्यमेन पूर्वं स्वीकृतं यत् रूसीसेना डोनेट्स्कतः क्रीमियाद्वीपसमूहपर्यन्तं स्थलपरिवहनरेखायाः निर्माणं सुदृढं कुर्वती अस्ति यतः गतग्रीष्मकाले युक्रेनदेशस्य सेना प्रतिहत्यां कर्तुं असफलतां प्राप्तवती ततः परं अस्याः स्थलपरिवहनरेखायाः च्छेदनस्य प्रयासाः असफलाः अभवन्। अतः क्रीमियादेशं प्रति इन्धनस्य परिवहनार्थं समुद्रमार्गः अस्थायीरूपेण कटितस्य अनन्तरं दक्षिणे युक्रेनदेशे रूसीसेना तस्य परिणामेण "आपूर्तिं त्यक्ष्यति" इति वक्तुं कठिनम्

रूसीसेना : युक्रेनसेनायाः रसदपारगमनकेन्द्रस्य दृष्टिः

रूसीसेनायाः आपूर्तिमार्गान् नष्टं कृत्वा अग्रपङ्क्तियुद्धस्थितिं प्रभावितं कर्तुं युक्रेनसेनायाः प्रयासस्य सदृशं रूसीसेना अपि अद्यैव युक्रेनसेनायाः प्रमुखरसदपारगमननोड्-उपरि आक्रमणं वा धमकीम् अकुर्वत्

कुर्स्क्-दिशि अस्थायीरूपेण अग्रपङ्क्तौ नियोजितानां रूसीसैनिकानाम् असमानगुणवत्तायाः, सहकार्यस्य च अभावात् रूसीसेना युक्रेन-सेनायाः आक्रामकगतिम् अवरुद्ध्य बहूनां वायु-आक्रमणानां उपयोगं कृतवती अगस्तमासस्य ६ दिनाङ्के सीमापार-आक्रमणे युक्रेन-सैनिकानाम् प्रथमतरङ्गे द्रुतगतिना लघुवाहनानां वर्चस्वम् आसीत् परन्तु युक्रेन-सेनायाः लघुवाहनसंरक्षणक्षमता गम्भीररूपेण अपर्याप्ताः सन्ति, तथा च तस्मिन् प्रबलितलक्ष्यैः, भारीबख्रयुक्तैः युद्धवाहनैः च निबद्धुं क्षमतायाः अपि अभावः अस्ति तदनन्तरं रूसीसेनायाः पदातियुद्धवाहनानां मुख्ययुद्धटङ्कानां च तैनाती प्रायः कठिनताः भवन्ति यत्... युक्रेनसेनायाः प्रमुखसैनिकाः अतिक्रान्तुं न शक्नुवन्ति। सर्वेषां पक्षानां सूचनानुसारं युक्रेन-सेनायाः कुर्स्क-दिशि निवेशितानां अनुवर्तनसैनिकानाम् अन्तर्गतं बहुसंख्याकाः टङ्काः अन्ये च भारीवाहनानि सन्ति यथा, पोलिशराष्ट्रपतिः आन्द्रेज् दुडा २४ तमे दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलित्वा प्रकटितवान् यत् “एकवर्षात् अधिकं पूर्वं पोलैण्ड्देशात् युक्रेनदेशं प्रति स्थानान्तरिताः पीटी-९१ मुख्ययुद्धटङ्काः अधुना एर्स्कक्षेत्रे युद्धक्षेत्रे युक्रेनदेशस्य रक्षणं कुर्वन्ति” इति

परन्तु टङ्क इत्यादीनां भारीनां उपकरणानां रसदसामग्रीणां कृते उच्चा आवश्यकता भवति, यत्र प्रमुखं ईंधनम्, गोलाबारूदं, भागाः च सन्ति । वालस्ट्रीट् जर्नल् इत्यादिभ्यः अमेरिकीमाध्यमेभ्यः प्राप्ताः समाचारानुसारं पूर्वं यूक्रेन-सेनायाः सीमापार-आक्रमणार्थं प्रयुक्तानि अभिजात-सैनिकाः, बहूनां शस्त्राणि, उपकरणानि च शान्ततया युक्रेन-देशस्य सुमी-प्रान्तं प्रति परिवहनं कृतम्, यत् कुर्स्क्-सीमायां वर्तते अद्यत्वे अपि युक्रेन-सेना कुर्स्क-नगरे आक्रमणं कुर्वती अस्ति Sk. रसदक्षेत्रे सुमुई-प्रान्तस्य प्रमुखभूमिकायाः ​​कारणात् एव रूसीसेना बहुधा युद्धविमानानि प्रेषयति स्म यत् तेन क्षेत्रे युक्रेन-सेना-स्थानांतरणस्थानकेषु वायु-आक्रमणानि प्रारब्धानि, अपि च महतीनि "इस्कण्डर्"-रणनीतिक-बैलिस्टिक-क्षेपणानि अपि उपयुज्यन्ते स्म रूसी उपग्रहसंजालेन २४ तमे दिनाङ्के उक्तं यत् तस्मिन् दिने सुमीप्रान्ते युक्रेनदेशस्य सैन्यसुविधासु कर्मचारिषु च बहुविधाः आक्रमणाः कृताः मारितः । रूसीसेना सुमीप्रान्तस्य मिखाइलोव्काक्षेत्रे स्थिते युक्रेनसेनायाः उपकरणसङ्ग्रहस्थाने अपि वायुप्रहारं कृतवती, एतेभ्यः रेलमार्गेभ्यः युक्रेनसेना शस्त्राणि, आपूर्तिं च प्राप्नोति

डोनेट्स्क-दिशि रूसीसेनायाः प्रमुखा आक्रामकदिशा अपि अस्मिन् क्षेत्रे युक्रेन-सेनायाः मुख्य-रसद-केन्द्रं लक्ष्यते कतिपयदिनानि पूर्वं रूसीसेना यत् कब्जां कर्तुं घोषितवती तत् न्यूयॉर्कनगरं न केवलं युक्रेनदेशस्य सुनिर्मितस्य ठोसदुर्गक्षेत्रस्य मूलं भवति, अपितु न्यूयॉर्कनगरं (युक्रेनदेशे टोलेत्स्क् इति उच्यते) सहितं ज़ेर्झिन्स्क्-नगरस्य समूहः अपि प्रसिद्धः अस्ति यथा कान्स्टन्टिनोपल् । रूसस्य "दृष्टिकोणः" उक्तवान् यत् कोन्स्टन्टिनोव्का चसोव यार् तः लालसेनानगरं (युक्रेनदेशे पोक्रोव्स्क् इति उच्यते) यावत् यूक्रेनसेनायाः सम्पूर्णस्य डोनेट्स्कसैन्यसमूहस्य मुख्यं आपूर्तिस्थानं प्रत्यक्षयानस्थानं च अस्ति तथा च रैलीबिन्दवः सन्ति रेड आर्मी सिटी-कोन्स्टन्टिनोव्का-आर्ट्योमोव्स्क् मार्गः अधुना चासोव् यार्-नगरे युक्रेन-सैनिकानाम् मुख्यः आपूर्तिमार्गः अस्ति । अयं परिवहनगलियारा अस्मिन् विशाले क्षेत्रे युक्रेन-सेनायाः सम्पूर्णं रक्षारेखां समर्थयति । "न्यूयॉर्कनगरं गृहीत्वा रूसीसेना पश्चिमतमस्य लालसेनानगरस्य समीपं गता अस्ति, मध्ये स्थितः कोन्स्टन्टिनोव्का अपि संकटे अस्ति।"

अतः रूसीमाध्यमानां मतं यत् रूसीसेनायाः लालसेनानगरस्य कब्जे अपि आवश्यकता न भवेत्, यत् डोनेट्स्कक्षेत्रे युक्रेनसेनायाः प्रमुखसामग्रीणां सैनिकसंयोजनजीवनरेखायाः च धमकीम् अयच्छति “यदा रूसीसेना कोन्स्टन्टिनोव्का-नगरस्य समीपं गच्छति तथा च कदा भविष्यति अयं मार्गः अग्निनियन्त्रणे स्थापितः अस्ति, युक्रेन-सेना चासोव-यार्-सैनिकानाम् आपूर्तिं कर्तुं अवसरं नष्टं करिष्यति” इति ।