2024-08-26
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१७ वर्षीयः चीनदेशस्य गोताखोरः क्वान् होङ्गचान् पेरिस-ओलम्पिक-क्रीडायां उत्तमं प्रदर्शनं कृतवती, महिलानां १० मीटर्-मञ्चे, महिलानां समन्वयित-१० मीटर्-मञ्चे च सफलतया स्वर्णपदकद्वयं प्राप्तवान्, टोक्यो-ओलम्पिक-क्रीडायाः अनन्तरं स्वस्य उच्च-लोकप्रियतां निरन्तरं कृतवती बहवः नेटिजनाः तां स्नेहेन "चान् बाओ" इति आह्वयन्ति स्म, तस्याः प्रदर्शनस्य विषये च उच्चैः वदन्ति स्म ।
पेरिस-ओलम्पिकस्य अनन्तरं क्वान् होङ्गचान् ३३ तमे ग्रीष्मकालीन-ओलम्पिकस्य गुआङ्गडोङ्ग-प्रान्तस्य सारांश-प्रशंसा-सम्मेलने भागं ग्रहीतुं गुआङ्ग्झौ-नगरं प्रत्यागतवान् ग्वाङ्गझौ-नगरे एप्पल्-भण्डारे iPhone 15 Pro Max-इत्येतत् क्रीणाति सा स्वमातुः कृते दातुं छायाचित्रं गृहीतवती ।
२२ अगस्तदिनाङ्के एप्पल् स्टोरस्य (Panyu Wanda Store) एकः कर्मचारी प्रतिक्रियाम् अददात् यत् Quan Hongchan 21 दिनाङ्के iPhone 15 Pro Max मोबाईल-फोनं क्रेतुं भण्डारं प्रति आगतः एव अस्य फ़ोनस्य आधिकारिक-जालस्थलस्य मूल्यं ९९९९-१३९९९ युआन् अस्ति
भण्डारस्य लिपिकः टिप्पणीक्षेत्रे नेटिजनानाम् उत्तरं दत्तवान् यत् क्वान् होङ्गचान् इत्यनेन उक्तं यत् सा स्वमातुः कृते महतीं स्मृतिः प्राप्तुम् इच्छति, यदा सा अन्तः आगता तदा सा पृष्टवती यत् किं सर्वोत्तमम् इति। प्रथमं परिचितं दृश्यते स्म, भवन्तः वार्तालापं आरब्धमात्रेण ज्ञातवन्तः यत् एतत् कोऽस्ति इति ।
तस्मिन् एव काले वेइबो-इत्यत्र उष्ण-अन्वेषण-सूचौ शीघ्रमेव शीर्षस्थाने सम्बद्धाः विषयाः अभवन्, येन विस्तृताः चर्चाः आरब्धाः ।
यद्यपि बहवः जनाः क्वान् होङ्गचान् इत्यस्याः पुत्रधर्मस्य प्रशंसाम् कुर्वन्ति, तस्याः मातुः कृते उच्चस्तरीयं मोबाईल-फोनं क्रेतुं तस्याः प्रयत्नाः प्रशंसनीयाः इति मन्यन्ते तथापि एतेन बहु विवादः अपि आकृष्टः अस्ति
केचन टिप्पणीकाराः मन्यन्ते यत् क्वान् होङ्गचान् सार्वजनिकव्यक्तित्वेन एप्पल्-मोबाइल-फोन-क्रयणस्य स्थाने घरेलु-ब्राण्ड् हुवावे-इत्यस्य समर्थनं कर्तव्यम् । केचन नेटिजनाः तस्याः आलोचना अपि "अदेशभक्ति" इति कृत्वा तस्याः उपभोगविकल्पाः देशस्य हिताय न सन्ति इति मन्यन्ते स्म ।
एतेषां विवादानाम् विषये केचन भाष्यकाराः सूचितवन्तः यत् एतत् व्यक्तिस्य उपभोगस्वतन्त्रता अस्ति, बहिः जगत् अतिशयेन हस्तक्षेपं न कर्तव्यम् इति केचन नेटिजनाः अवदन् यत्, "क्रीडकः भवितुम् एतावत् कठिनम्। मोबाईल-फोनस्य क्रयणे बहु जनाः पश्यन्ति" तथा च "इदम् अतिशयेन। एतत् जनानां स्वतन्त्रता अस्ति सामाजिकमाध्यमेषु पक्षपातयोः मध्ये चर्चाः बहुधा भवन्ति।
पेरिस् ओलम्पिकस्य पूर्वसंध्यायां क्वान् होङ्गचान् इत्यस्याः माता एकस्मिन् साक्षात्कारे प्रकटितवती यत् तस्याः स्वास्थ्यस्य स्थितिः दुर्बलः अस्ति यत् सा कदापि व्यक्तिगतरूपेण स्वपुत्र्याः स्पर्धां द्रष्टुं न गता, परन्तु सा स्वपुत्र्याः परिपक्वतायाः, पुत्रधर्मस्य च विषये अतीव प्रसन्ना अभवत् .
एकदा क्वान् होङ्गचान् इत्यनेन उक्तं यत् समाजस्य निकटतया ध्यानं, टिप्पण्यानि च सा यातनाम् अनुभवति स्म । एषः दबावः न केवलं तस्याः जीवनं प्रभावितं करोति, अपितु तस्याः करियरस्य उपरि अपि नकारात्मकः प्रभावः भवितुम् अर्हति ।
बहुकालपूर्वं क्वान् होङ्गचान् एकं भूरेण चर्मपुटं वहति स्म यस्मिन् कच्छपस्य भागानां पुटं लम्बितम् आसीत्, ततः परं नेटिजनाः ज्ञातवन्तः यत् तत् पुटं मिउमिउ इति, यस्य मूल्यं २६,४०० युआन्, कच्छपस्य मुद्रापुटं च एल.वी.
तस्याः "सम्पत्त्याः आकाशगतिम् अभवत्" इति वक्तुं शक्यते, येन बहवः नेटिजनाः अपि शिकायतुं प्रवृत्ताः, सा इदानीं सरलं नास्ति, परिवर्तिता च इति चिन्तयन्ति
वस्तुतः सम्पूर्णं क्रीडामण्डलं दृष्ट्वा विलासवस्तूनि धारयितुं न असामान्यम् । वाङ्ग चुकिन् इत्यस्य अपि तस्मिन् एव कच्छपस्य आभूषणं धारयन् छायाचित्रं गृहीतम्, परन्तु तस्य विषये बहु ध्यानं न आकर्षितम् । किं च, एषः लघुः लटकनः तस्य कृते अगोचरः अस्ति यः सर्वदा विलासिता-ब्राण्ड्-परिधानं धारयति।
किं च, क्वान् होङ्गचान् केवलं विलासिता-ब्राण्ड्-मध्ये एव सीमितः नास्ति यदा सः स्वसहयोगिभिः सह मॉलं गतः तदा सः १५० युआन् मूल्यस्य राष्ट्रिय-गोताखोरी-दलस्य ली निंग्-टी-शर्टं धारयति स्म, तस्य स्कन्धे च घरेलुरूपेण मुद्रितं शॉपिंग-बैगं वहति स्म
तदतिरिक्तं सः एकहस्तेन "कच्छपाः परस्परं युद्धं कुर्वन्ति" इति लोकप्रियं कृतवान्...
आधिकारिकमाध्यमेन टिप्पणीलेखाः प्रकाशिताः यत् सत्यं यत् एकः सार्वजनिकव्यक्तित्वेन क्वान् होङ्गचान् इत्यस्याः प्रत्येकं चालनं प्रवर्धितं व्याख्या च भवितुं शक्नोति, परन्तु अस्य अर्थः न भवति यत् तस्याः व्यक्तिगतपरिचयानां नैतिकरूपेण अपहरणं करणीयम्।
उपभोक्तृपरिचयस्य दृष्ट्या कस्य ब्राण्ड्-मोबाईल-फोनस्य क्रयणं व्यक्तिस्य निःशुल्क-विकल्पः अस्ति । एतत् ज्ञातव्यं यत् क्रीडकानां व्यक्तिगतगोपनीयतायाः विषये अधिकं ध्यानं दत्त्वा नैतिकअपहरणं न केवलं व्यक्तिं प्रति मनोवैज्ञानिकदबावं जनयिष्यति, अपितु व्यापकसामाजिकसमस्याः अपि प्रेरयितुं शक्नुवन्ति।
क्रीडाक्षेत्रात् दूरं क्रीडकाः केवलं साधारणाः जनाः एव भवन्ति । एतादृशी स्थितिः दृष्ट्वा यत् रोचते तत् धारयितुं सामान्यम् । राष्ट्रियदलस्य क्रीडकानां सस्ते वस्त्रं धारयितुं नियमाः आवश्यकता वा नास्ति;
किन्तु क्वान् होङ्गचान् यदा क्रीडाक्षेत्रं त्यक्तवती तदा सा साधारणी १७ वर्षीयः बालिका आसीत् ।