समाचारं

शिलाभित्तितः, भूमौ, जलात् च गुइझोउ इत्यस्य भिन्नं "गतिशीलं" भावनां अन्वेष्टुम्...

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "२०२४ पेरिस् ओलम्पिक" इति विश्वक्रीडाकार्यक्रमः पेरिस्, फ्रान्सनगरे आयोजितः, चीनदेशस्य ओलम्पिकक्रीडकाः चीनीयदलस्य कृते ४० स्वर्णं, २७ रजतपदकानि, २४ कांस्यपदकानि च प्राप्तवन्तः, येन विदेशेषु सर्वोत्तमः अभिलेखः निर्मितः ओलम्पिकक्रीडायां सहभागिता । तेषु गुइझोउ ओलम्पिकक्रीडकाः अस्मिन् अन्तर्राष्ट्रीयस्पर्धायां उत्तमं प्रदर्शनं कृतवन्तः, चीनीयदलस्य कृते त्रीणि स्वर्णपदकानि प्राप्तवन्तः ।
गुइझोउ-नगरं बहिः क्रीडायाः विकासाय प्राकृतिकमृत्तिकायुक्तः पर्वतनिकुञ्जप्रान्तः अस्ति । संसाधनलाभैः सह गुइझोउ इत्यनेन हालवर्षेषु ब्राण्ड्-इवेण्ट्-सङ्ख्याः निर्मिताः, गुहा-अन्वेषण-अनुभवानाम्, बहिः विकासस्य गुणवत्ता-प्रशिक्षणस्य, न्यून-उच्चतायाः पैराग्लाइडिंग्, उच्च-सेतु-चरम-क्रीडायाः, कैनियन-अल्प-उच्चतायाः चरम-क्रीडायाः, उप-पठारस्य च संवर्धनं कृत्वा प्रारम्भं कृतम् जलक्रीडा, शिलारोहणं, मत्स्यपालनम् इत्यादीनां मध्यतः उच्चस्तरीयक्रीडायात्रायाः प्रमुखं उत्पादम् अस्ति ।
01:07
ओलम्पिकक्रीडायाः लाभं गृहीत्वा गुइझोउ-नगरस्य जनानां क्रीडायाः उत्साहः निरन्तरं वर्धते
"शिलायां" उड्डीय भित्तिषु गत्वा चमत्कारिकशिल्पस्य मूल्याङ्कनं कुर्वन्तु
01:34
२२ अगस्तदिनाङ्के विश्वस्य सर्वोच्चस्तरीयः युवाशिलारोहणकार्यक्रमः "विश्वयुवापर्वतारोहणचैम्पियनशिपः" गुइझोउप्रान्तस्य किङ्ग्झेन्क्रीडाप्रशिक्षणस्थानस्य पर्वतारोहणजिम इत्यत्र भविष्यति ५१ देशेभ्यः क्षेत्रेभ्यः च ५९९ एथलीट्-क्रीडकाः गुइझोउ इत्यस्य शीर्षम् । २०१६ तमे वर्षे ग्वाङ्गझौ-नगरे आयोजिता ८ वर्षाणाम् अनन्तरं पुनः चीनदेशे एषा स्पर्धा आयोजिता अस्ति ।
किङ्ग्ज़ेन आधार रॉक क्लाइम्बिंग हॉल
अस्य अन्तर्राष्ट्रीयकार्यक्रमस्य कृते गुइझोउ किमर्थं चयनितः ? एकं यतोहि किङ्ग्झेन् आधारशिलारोहणभवनं एकं स्थानं यत्र राष्ट्रियशिलारोहणदलः प्रायः प्रशिक्षणं करोति, प्रतियोगितानां सज्जतां च करोति, तथा च आयोजनस्थलं अन्तर्राष्ट्रीयमानकानां अनुरूपं भवति अन्यत् कारणम् अस्ति यत् गुइझोउ-नगरस्य समृद्धैः कार्स्ट्-भूमिरूपैः उत्तमं मञ्चं स्थापितं अस्य क्रीडायाः कृते ।
गेतुनद्याः मौलिकतमाः "शिलारोहण-उत्साहिणः" जाताः, नग्नहस्तैः शिलायाम् आरोहणं कुर्वन् "स्पाइडर-मैन्" पर्यटकानाम् आकर्षणं कृत्वा अन्लोङ्ग-राष्ट्रीय-पर्वत-बहिः-क्रीडा-प्रदर्शन-उद्याने, शिलायाम् उपरि स्थितान् योद्धान् आकर्षयति स्म wall can experience the "infinite scenery" "खतरनाकशिखरेषु" बहिः शिलारोहणस्य आकर्षणं युएझाओ अन्तर्राष्ट्रीयशिलारोहणनगरे, चुनौतीदातृणां कृते 200,000 वर्गमीटर् ठोसः स्वच्छः च शिलाराहः उपलभ्यते...शिलारोहणार्थं गच्छन्तु appointment in Guizhou's unique karst landform and fly "rock" on the wall अस्मिन् समये प्रकृतेः अलौकिकशिल्पस्य अपि प्रशंसा कर्तुं शक्नुवन्ति।
अन्लोङ्ग प्लैंक रोड रॉक क्लाइम्बिंग
अत्र नियमितरूपेण विविधाः ब्राण्ड्-क्रियाकलापाः अपि भवन्ति, यथा अन्लोङ्ग-दुशान्-अन्तर्राष्ट्रीय-शैल-पर्वता-सप्ताहः, चीन-गेटु-शैल-पर्वत-सांस्कृतिक-महोत्सवः, चीन-लिआङ्गडु-लिउपान्शुई-युएझाओ-शिला-पर्वता-आरोहण-आमन्त्रण-प्रतियोगिता इत्यादयः, येन शिला-आरोहणं गुइझोउ-नगरे स्वत्वस्य भावः प्राप्तुं शक्नोति
पर्वतस्य प्राणवायुपट्टिकायां “सवारी” मज्जन्तु
00:51
भिडियो दर्शयति यत् २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २० दिनाङ्के २०२३ तमस्य वर्षस्य अन्तर्राष्ट्रीय-पर्वत-पर्यटन-बाह्य-क्रीडा-सम्मेलनस्य २०२३ तमस्य वर्षस्य वानफेङ्ग्लिन्-अन्तर्राष्ट्रीय-पर्वत-बाइक-दौडस्य भ्रमणं ज़िंग्यी-नगरे आरब्धम् प्रतियोगिता।
अस्मिन् वर्षे अगस्तमासस्य ३१ दिनाङ्कात् सितम्बरमासस्य प्रथमदिनपर्यन्तं २०२४ तमस्य वर्षस्य चाइना माउण्टन् बाइक लीग् (Guizhou·Xingyi) इत्यस्य भव्य उद्घाटनं ज़िंग्यी-नगरस्य युन्टुन् इकोलॉजिकल स्पोर्ट्स् पार्क् पर्यटनक्षेत्रे भविष्यति चीनदेशे प्रमुखः माउण्टन् बाइक इवेण्ट् इति नाम्ना चाइना माउण्टन् बाइक लीगः राज्यक्रीडासामान्यप्रशासनेन अनुमोदितः अस्ति तथा च शीर्षस्तरीयः राष्ट्रियः ए-स्तरीयः व्यावसायिकसाइकिललीगः अस्ति यः अनेकेषां उच्चस्तरीयक्रीडकान् एकत्र आनयति कि चीन माउण्टन् बाइक लीग विभागीय स्पर्धा गुइझोउ प्रान्ते आयोजिता भवति .
युन्टुन् अन्तर्राष्ट्रीयपारिस्थितिकीक्रीडाउद्यानस्य एकः कोणः
क्रीडाप्रेमिणां कृते बहिः क्रीडा "स्वर्गः" इति नाम्ना कियन्क्सिनान् प्रान्ते अद्वितीयाः प्राकृतिकसंसाधनाः, पारिस्थितिकसंसाधनाः, निरन्तरं क्रीडापर्यटनसंरचना च सुधारिताः सन्ति, तथा च दश बहिः क्रीडा आधाराः सफलतया निर्मिताः सन्ति
युन्टुन् पारिस्थितिकक्रीडापार्कस्य दर्शनीयक्षेत्रं यत्र आयोजनं कृतम् आसीत्, तत्र "नगरीयक्रीडापर्यटनप्रदर्शनाधारः" इति उपाधिः प्राप्तः, प्रान्तीयपारिस्थितिकीक्रीडापार्कः च अस्ति अस्य क्षेत्रफलं ६,७०० एकर् अस्ति, यत्र ६५% पर्यन्तं वनव्याप्तिः, ९५% तः अधिकं वनस्पतिव्याप्तिः च अस्ति तावत्पर्यन्तं देशस्य सर्वेभ्यः प्रतियोगिनः क्रीडायाः, फिटनेस-क्रियाकलापस्य च समये अत्र प्राकृतिकसौन्दर्यस्य आनन्दं लब्धुं शक्नुवन्ति, "दृश्येषु चलन्तः जनाः" इति अद्वितीयं आकर्षणं च अनुभवितुं शक्नुवन्ति
२०२४ तमे वर्षे ८ तमे "रङ्गिणः गुइझोउ" साइकिलिंगलीगस्य (बैली दुजुआन स्टेशन) प्रतियोगितायाः स्थले छायाचित्रणं/वांग शा
गुइझोउ-नगरस्य प्राकृतिकं वातावरणं माउण्टन्-बाइकिंग्-यानस्य कृते सम्यक् मेलनं भवति । अन्तिमेषु वर्षेषु गुइझोउ-नगरे माउण्टन्-बाइकिंग्-यानस्य प्रबलतया विकासः कृतः, यत् उत्तम-स्थितिं दर्शयति यत्र सम्पूर्णे क्षेत्रे तत्सम्बद्धानि कार्याणि कर्तुं शक्यन्ते । Fuquan, Yuqing, Weining, Baili Dujuan, Chishui, Yuping... अत्र व्यावसायिकक्रीडकानां स्वप्नं पूर्णं कुर्वन् प्राकृतिक-आक्सीजन-पट्टिकायां सवारीं कृत्वा जनानां कृते अनन्तं मजां जनयति।
"मध्ये जलं प्रहरन्" इति लेखनस्य अद्वितीयं आकर्षणम्।
अद्वितीयजलसंसाधनयुक्ते गुइझोउ-नगरे अपि अन्तिमेषु वर्षेषु जलबहिःक्रीडाविकासे केन्द्रीकृत्य जलक्रीडायाः अनेकाः आधाराः निर्मिताः
देशस्य उच्चतमस्तरस्य डोंगीस्लालम-कार्यक्रमेषु अन्यतमः इति नाम्ना राज्यक्रीडासामान्यप्रशासनस्य जलक्रीडाप्रबन्धनकेन्द्रेण आयोजिता राष्ट्रियकानोस्लालमचैम्पियनशिपः २०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं किआन्डोङ्गनान् प्रान्ते आयोजिता भविष्यति।कयाक् स्लैलम-आधारः धार्यते ।
Xiasi प्राचीन शहर 2022 राष्ट्रीय डोंगी स्लैलम चॅम्पियनशिप
क्षियासी डोंगी स्लालोम प्रशिक्षण आधारः २००६ तमे वर्षे निर्मितः ।अस्मिन् राष्ट्रिय-प्रान्तीयदलानां कृते अनेकानि अन्तर्राष्ट्रीय-राष्ट्रीय-प्रतियोगितानि स्थानान्तरण-प्रशिक्षण-कार्यं च कृतम् अस्ति दक्षिणपूर्व प्रशिक्षण आधार”। अत्रत्यस्य कुलदीर्घता ४९० मीटर् अस्ति, यत्र ७.८ मीटर् ऊर्ध्वतापातः अस्ति । अस्माकं देशस्य अद्वितीयं विशेषता अस्ति।
क्षियासी प्राचीननगरं कदाचित् याङ्गत्से नदीव्यवस्थायां किङ्ग्शुईनद्याः महत्त्वपूर्णं वाणिज्यिकं बन्दरगाहम् आसीत्, तथा च "किङ्ग्शुईनद्याः मोती" इति नाम्ना प्रसिद्धम् आसीत् । अत्र जलसम्पदः प्रचुराः, जलप्रवाहः सौम्यः, जलस्य गुणवत्ता स्पष्टा, जलपृष्ठं ऋजुविस्तृतं च अस्ति, यत् जलक्रीडाविकासाय अतीव उपयुक्तम् अस्ति ज़ियासी प्राचीननगरम् अपि सांस्कृतिकप्राचीननगरम् अस्ति यत् प्राकृतिकदृश्यानि, इतिहासः, संस्कृतिः, जातीयरीतिरिवाजान् च एकीकृत्य प्राचीनकालस्य भ्रमणार्थं व्यायामस्य अनन्तरं शरीरस्य मनस्य च संवर्धनार्थं उपयुक्तम् अस्ति
होंगफेङ्ग झील जलक्रीडा प्रशिक्षण आधार
समृद्धजलसंसाधनयुक्तानां सरोवरानाम् विशेषतासु अवलम्ब्य गुइझोउ-नगरेण किङ्ग्झेन्-नगरस्य होङ्गफेङ्ग्-सरोवरे राष्ट्रिय-उप-पठार-जलक्रीडा-प्रशिक्षण-आधारः अपि निर्मितः अस्ति हाङ्गफेङ्ग-सरोवरं यत्र आधारः अस्ति, तत्र राष्ट्रियस्तरीयं दर्शनीयं स्थलम् अस्ति अत्र जलं सौम्यम्, स्पष्टं, विस्तृतं, उभयतः हरितवृक्षैः सह लसत् च अस्ति .क्रीडकानां प्रशिक्षणस्य दृश्यं अपि हाङ्गफेङ्ग-सरोवरस्य सुन्दरं दृश्यं जातम् ।
पर्वताः जलस्य रक्षणं कुर्वन्ति, जलं च पर्वतानाम् परितः अस्ति । एतैः त्रयैः प्रमुखैः क्रीडाकार्यक्रमैः सह यात्रां कुर्मः, गतिशीलक्रीडाकार्यक्रमेषु पर्वतीयगुइझोउ-नगरस्य अद्वितीयं आकर्षणं च आविष्करोमः ।
स्रोत गुइझोउ प्रान्तीय संस्कृति पर्यटन विभाग
गुइझोउ अन्तर्राष्ट्रीय संचार केन्द्र रंगीन गुइझोउ नेटवर्क
तियानन न्यूज वीडियो खाता
सम्पादक झांग लिआंगशेंग जू रान
द्वितीय परीक्षण यांग ताओ
लियू दानस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया