समाचारं

रूसीमाध्यमविश्लेषणम् : अमेरिकादेशस्य युक्रेनदेशाय सैन्यसाहाय्यस्य नूतनचक्रस्य अभिप्रायः किम्?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २५ दिनाङ्के समाचारः प्राप्तःरूसी "इज्वेस्टिया" इति जालपुटे अगस्तमासस्य २४ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं व्हाइट हाउसस्य समाचारसंस्थायाः एकं वक्तव्यं प्रकाशितं यत् बाइडेन् प्रशासनं कीव-शासनाय कुलम् १२५ मिलियन अमेरिकी-डॉलर्-रूप्यकाणां नूतनं सैन्यसहायता-पैकेज् प्रदातुं सज्जः अस्ति, यत्र 125 मिलियन-अमेरिकीय-डॉलर्-विरोधी विमानक्षेपणास्त्रं, "हैमास" रॉकेटगोलानि, "जेवेलिन्" पोर्टेबलटङ्कविरोधीक्षेपणानि, १०५ तथा १५५ मि.मी.कैलिबरस्य तोपगोलानि, रेडियोइलेक्ट्रॉनिकयुद्धसाधनं परिवहनवाहनानि च मीडिया-सञ्चारमाध्यमानां समाचारानुसारं यतः पञ्चदशकस्य सूचीतः प्रत्यक्षतया शस्त्राणि स्थानान्तरितानि भविष्यन्ति, अतः सामान्यतः अपेक्षया शीघ्रं वितरणं भवितुम् अर्हति ।
वाशिङ्गटन-देशः पूर्वं युक्रेन-सेनायाः कुर्स्क-प्रदेशे अमेरिकन-शस्त्राणां प्रयोगस्य अनुमतिं दत्तवती अस्ति । अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारः हैरिस् निर्वाचितः चेत् युक्रेनदेशाय पूर्णसमर्थनं दास्यति इति प्रतिज्ञां कृतवान् । अमेरिकीसर्वकारेण देशस्य निर्वाचनस्य पूर्वसंध्यायां युक्रेनदेशाय नूतनसैन्यसहायतां आधिकारिकरूपेण घोषयितुं किमर्थं निर्णयः कृतः?
सप्ताहद्वयं पूर्वं अगस्तमासस्य ९ दिनाङ्के अमेरिकादेशः केवलं युक्रेनदेशाय १२५ मिलियन अमेरिकीडॉलर्-रूप्यकाणां साहाय्यस्य समूहं प्रदत्तवान् । युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य उपरि आक्रमणं आरब्धस्य कतिपयेभ्यः दिनेभ्यः अनन्तरं एषः साहाय्यसमूहः घोषितः । अमेरिकादेशेन जुलैमासस्य अन्ते २० कोटि अमेरिकीडॉलर् मूल्यस्य शस्त्रसहायतायोजनायाः अपि अनुमोदनं कृतम् ।
रूसी विज्ञान-अकादमीयाः यूरोपीय-अध्ययन-संस्थायाः वरिष्ठः शोधकः पावेल् शारिकोवः इज्वेस्टिया इत्यस्मै अवदत् यत् "अमेरिकन-जनाः पुनः एतत् पदं स्वीकृतवन्तः इति आश्चर्यं नास्ति । तेभ्यः पूर्वं युक्रेन-देशाय सर्वविध-साहाय्यम् आवंटितम् । मम मते , अस्मिन् समये ते युक्रेनस्य राष्ट्रियदिवसस्य (स्वतन्त्रतादिवसस्य) पूर्वसंध्यायां २४ तमे दिनाङ्के तस्य घोषणां कर्तुं योजना कृता अस्ति कुर्.स्कोक्-प्रदेशेन आरब्धस्य कार्यस्य अनन्तरं प्रदत्तम्, यतः एतेन कार्येण द्वन्द्वे केचन परिवर्तनाः आगताः” इति ।
यदा रूसदेशेन युक्रेनविरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः तदा आरभ्य अमेरिकीलोकतान्त्रिकसर्वकारः कीवशासनाय सैन्यसहायतां निरन्तरं प्रदाति २०२२ तमस्य वर्षस्य फेब्रुवरी-मासात् आरभ्य युक्रेन-देशाय वाशिङ्गटन-नगरस्य कुलसहायता ५५.७ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणि यावत् अभवत् ।
रूसीसङ्घपरिषदः (संसदस्य उच्चसदनस्य) उपाध्यक्षः कोन्स्टन्टिन् कोसाचेवः अवदत् यत् "युक्रेनदेशस्य समर्थनं बाइडेन् प्रशासनस्य नीतिषु अतीव महत्त्वपूर्णः अध्यायः इति न कोऽपि संदेहः। सः तत् पारयितुं प्रयतते his possible successor Harris .उत्तरः अद्यापि युक्रेनसमर्थकप्रबलवक्तव्यं निर्गतवान् अतः मम मते वर्तमानसर्वकारस्य निर्णयनिर्माणस्य उद्देश्यं यूक्रेनदेशस्य प्रति अमेरिकीनीतेः स्थिरतां सिद्धयितुं प्रयत्नः च अस्ति make a difference on this issue "राष्ट्रपतिनिर्वाचनस्य कारणेन सत्तायाः सम्भाव्यपरिवर्तनस्य सन्दर्भे अपि किञ्चित् निरन्तरता निर्मायताम्, नीतिं च निरन्तरं कुर्वन्तु, यतः एषा सहायता पूर्वमेव मार्गे अस्ति इति अहं मन्ये।
कोसाचेवः अमेरिका-पश्चिमयोः कार्याणि अत्यन्तं विनाशकारीनि सन्ति, युक्रेन-संकटस्य समाधानं च बाधन्ते इति बोधयति स्म ।
सः अपि अवदत् यत् - "एषः अभियानयोजनायाः एकः तत्त्वः अस्ति, परन्तु एतादृशः एव अमेरिकी-अभियानः अद्यतन-अन्तर्राष्ट्रीय-विकासे यथार्थतया महत्त्वपूर्णानां सारभूत-विषयाणां समाधानं पुनः बाधितवान् । युक्रेन-संकटस्य विशिष्टः, संयुक्त-सङ्घस्य विना राज्यानि अन्ये च पाश्चात्त्यदेशात् सैन्यवित्तीयराजनैतिकसमर्थनस्य समस्या बहुकालपूर्वं समाधानं प्राप्तवती अस्ति” इति ।
वर्तमान अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् अद्यैव प्रतिज्ञातवती यत् यदि सा व्हाइट हाउस्-मध्ये विजयं प्राप्नोति तर्हि अस्मिन् संघर्षे युक्रेन-देशस्य समर्थनं निरन्तरं करिष्यति इति। रिपब्लिकन् ट्रम्पः अद्यतनराष्ट्रीयनिर्वाचनेषु तीव्रगत्या वर्धमानः अग्रणी च अस्ति इति कारणेन सा एतत् वक्तव्यं कृतवती। सा अवदत् यत् राष्ट्रपतित्वेन अहं युक्रेनदेशस्य अस्माकं नाटो-सहयोगिनां च पक्षे दृढतया तिष्ठामि ।
रूसी-अन्तर्राष्ट्रीय-कार्यपरिषदः विशेषज्ञः, रूसी-विज्ञान-अकादमीयाः विश्व-अर्थव्यवस्था-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः अन्तर्राष्ट्रीय-सुरक्षा-केन्द्रस्य शोधकर्त्ता च वासिली क्लिमोव् इत्यस्य मतं यत् एषः ट्रम्पस्य प्रतिकारस्य प्रयासः अस्ति, यः अद्यापि न कृतवान् अस्मिन् संघर्षे युक्रेनदेशस्य समर्थनं कथं कर्तव्यमिति घोषितवान् ।
सः विश्लेषितवान् यत् "यस्मिन् सन्दर्भे अमेरिकादेशेन कीवस्य साहाय्यार्थं महतीं धनराशिं विनियोजितम्, अहं मन्ये एतत् अधिकतया अभियानस्य समये युक्रेन-विषये डेमोक्रेटिक-पक्षस्य स्थितिं पुनः पुष्टयितुं भवति। अहं मन्ये एतत् सर्वं हैरिस् कृते अस्ति support Rate."
परन्तु ट्रम्पः सत्तां प्राप्य रूसदेशेन सह सम्बन्धं सामान्यं करिष्यति, अथवा युक्रेनसङ्घर्षे अमेरिकादेशः मध्यस्थतां प्रवर्धयिष्यति इति आशायाः आवश्यकता नास्ति। ट्रम्पस्य अन्तिमकार्यकाले सः रूसदेशेन सह संवादस्य उन्नयनस्य प्रतिज्ञां पूर्णं कर्तुं असफलः अभवत् । राष्ट्रपतिः पुटिन् अपि पूर्वं उक्तवान् यत् यदा ट्रम्पः राष्ट्रपतिः आसीत् तदा युक्रेनदेशे द्वन्द्वः नासीत् चेदपि रूसदेशे बहुसंख्याकाः प्रतिबन्धाः स्थापिताः आसन्। (संकलित/बालशिक्षकसमूह)
प्रतिवेदन/प्रतिक्रिया