समाचारं

एनवीडिया इत्यनेन ब्लैकवेल् जीबी२०० सुपर चिप् सिस्टम् इत्यस्य प्रारम्भः कृतः: एआइ अनुमानस्य प्रदर्शनं १.५ गुणान् उच्छ्रितम् अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वं ज्ञातं यत् NVIDIA Blackwell आर्किटेक्चर GPU इत्यस्य नूतनपीढीयाः आपूर्तिः विलम्बिता अस्ति तथापि अधिकारी तत् न स्वीकृतवान् अथवा अङ्गीकृतवान् तस्य स्थाने ते चुपचापं नूतनपीढीयाः GB200 GPU+GPU super इत्यस्य आधारेण सर्वर-प्रणालीं बहिः कृतवन्तः चिप् कृत्वा तस्य प्रदर्शनं कृतवान् .

GB200 Grace Blackwell इत्यस्मिन् द्वौ B200 GPUs एकः Grace CPU च अन्तर्भवति, यस्य कुलशक्तिः 2700W पर्यन्तं भवति ।

तेषु B200 इत्यस्मिन् 204 अरबं ट्रांजिस्टरं, 8096-बिट् 192GB HBM3E मेमोरी (बैण्डविड्थ 8TB/s), कार्यक्षमता 9PFlops (9 चतुर्भुजवारं प्रति सेकण्ड्) यावत् भवति, तथा च प्रथमवारं विद्युत्-उपभोगः 1000W यावत् भवति


एनवीडिया द्वारा प्रदर्शितः सर्वरः कलाकृतिः इव अस्ति, यत्र नीलवर्णीयं ताम्रवर्णीयं च केबलं, अति-मोटव्यासस्य ताम्र-नलिकानां बहूनां संख्या, अति-बृहत्-ताप-निक्षेपणं च भवति, येन विशालः स्थलः निर्मीयते

एनवीडिया इत्यनेन विशिष्टविन्यासः न प्रकटितः, केवलं एनवीस्विच् इत्यनेन सह विना च द्वयोः संस्करणयोः विभक्तम् अस्ति, यस्य कुल बैण्डविड्थः १४.४टीबी/सेकण्ड् पर्यन्तं भवति ।

कार्यक्षमतायाः दृष्ट्या केवलं एकः आँकडा दत्तः अस्ति : Llama 3.1 70 billion parameter large model इत्यस्य AI अनुमानप्रदर्शने H200 इत्यस्य तुलने पूर्णतया 1.5 गुणाः उन्नताः सन्ति

तापविसर्जनविषये किं कर्तव्यम् ? एनवीडिया इत्यनेन उक्तं यत् सः उष्णजलशीतलनप्रणालीं विकसयति यत् विद्युत्-उपभोगं २८% न्यूनीकर्तुं शक्नोति ।


परन्तु NVIDIA इत्यनेन अद्यापि Blackwell GPU सर्वराणां कृते शिपिंगसमयः न दत्तः, यत् अस्मिन् वर्षे चतुर्थे त्रैमासिके भविष्यति इति अनुमानितम् अस्ति ।

आगामिनि Hot Chip 2024 सम्मेलने NVIDIA Blackwell GPU इत्यस्य विस्तरेण व्याख्यानं करिष्यति तथा च भविष्यस्य Vera CPU तथा Rubin GPU इत्यस्य विषये वार्ताम् अग्रे प्रकटयिष्यति।