समाचारं

एकस्मिन् रिसोर्टे चीनीयपर्यटकानाम् विमानदुर्घटनायाः वृत्तचित्रम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ:

1. परिचयः

जीवनस्य चञ्चलतायां अवकाशः जनानां कृते तनावमुक्तिं जीवनस्य आनन्दं च प्राप्तुं क्षणिकं आश्रयस्थानं जातम् अस्ति । चीनदेशस्य बहवः पर्यटकाः अवकाशं, आरामं च कर्तुं रिसोर्ट्-स्थानानि आदर्शस्थानानि सन्ति । परन्तु आकस्मिकविमानदुर्घटनायाः कारणात् एतत् शान्तिं, सामञ्जस्यं च भङ्गं कृत्वा जनानां जीवनाय, सम्पत्तिभ्यः च गम्भीरं खतरा अभवत् । अस्मिन् लेखे विश्वं चेतयितुं सुरक्षाजागरूकतां वर्धयितुं च अस्याः दुर्भाग्यपूर्णघटनायाः सम्पूर्णप्रक्रियायाः विस्तरेण वर्णनं भविष्यति।

2. घटनापृष्ठभूमिः

घटनादिने सूर्यः प्रकाशमानः आसीत्, आकाशः नीलः आसीत् । चीनीयपर्यटकानाम् एकः समूहः पर्यटनस्थलस्य एकं रिसोर्टं सुखदं गत्वा सुखदं सप्ताहान्तं व्यतीतुं उत्सुकः अभवत् । तेषां विमानं निर्धारितसमये उड्डीय सर्वं सामान्यं सुस्पष्टं च इव आसीत् । तथापि दैवम् अस्मिन् सुन्दरे दिने तेभ्यः अप्रत्याशितविपदम् आनयत् ।

3. घटना अभवत्

यत्र रिसोर्ट् अस्ति तत्र विमानस्य आगमनानन्तरं सर्वं क्रमेण प्रचलति स्म । परन्तु रिसोर्टं प्रति गच्छन् मार्गे किमपि अप्रत्याशितम् अभवत् । अनेकाः चीनदेशीयाः पर्यटकाः वहन्तः एकः दर्शनीयः हेलिकॉप्टरः रिसोर्टस्य समीपं गच्छन् सहसा विकृतः भूत्वा समीपस्थेषु पर्वतवनेषु च दुर्घटनाम् अकरोत् एषः आकस्मिकः परिवर्तनः उपस्थितान् सर्वान् आतङ्के, भ्रमे च निमज्जितवान् ।