समाचारं

प्रीमियरलीगः एतावत् उन्मत्तः अस्ति : ७ दलाः अपराजिताः सन्ति ४ दलाः च विजयं प्राप्तवन्तः! उपाधिरक्षणार्थं म्यान्चेस्टर-नगरस्य प्रमुखौ प्रतिद्वन्द्विनौ जन्म प्राप्य ५ क्रमशः चॅम्पियनशिप-क्रीडायाः लक्ष्यं कृत्वा

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के प्रातःकाले बीजिंगसमये नूतनस्य प्रीमियरलीगस्य सत्रस्य द्वितीयः दौरः अन्तिमे क्रीडने समाप्तः अभवत् तथा च एन्फील्ड्-क्रीडाङ्गणे ब्रेण्ट्फोर्ड्-नगरं २-० इति स्कोरेन पराजितवान्, प्रथमयोः क्रमशः क्रीडायोः विजयं प्राप्य म्यान्चेस्टर-नगरस्य, ब्राइटन्-नगरस्य,... अस्सेन्।ना, उपर्युक्तचतुर्णां दलानाम् अपि एकमात्रं दलं यत् विजयस्य अभिलेखं निर्वाहयति।

गतसीजनस्य क्लोप् इत्यनेन लिवरपूल-प्रशिक्षकपदस्य त्यागपत्रस्य घोषणा कृता, तस्य स्थाने स्लॉट्-इत्यनेन नियुक्तिः कृता ।

परन्तु अस्मिन् वर्षे ग्रीष्मकालीनविण्डोतः आरभ्य लिवरपूल्-क्लबः पङ्क्तिबद्धरूपेण अनेकेषां क्रीडकानां प्रेषणानन्तरं किमपि प्रमुखं हस्ताक्षरं न कृतवान् रक्षकः एल्विन् आयमैन् २० लक्षं यूरो-रूप्यकाणां कृते अस्मिन् सत्रे प्रीमियरलीग्-चैम्पियन्स्-लीग्-क्रीडायां लिवरपूल-प्रतिनिधित्वं कर्तुं अपि कठिनम् अस्ति, समग्रप्रतिस्पर्धा च स्पष्टतया म्यान्चेस्टर-नगरस्य, आर्सेनल-क्रीडायाः इत्यादीनां दलानाम् इव उत्तमः नास्ति

१३ तमे मिनिट् मध्ये जोटा कन्दुकेन सह प्रतिहत्यां कृत्वा तिर्यक् पासं प्रेषितवान्, डायस् इत्यनेन उच्चवेगेन एकं गोलं कर्तुं साहाय्यं कृत्वा लिवरपूल् १-० अग्रतां प्राप्तवान्