समाचारं

गुटेरेस् लेबनान-इजरायल-सीमायाः स्थितिविषये चिन्ताम् प्रकटितवान्, सर्वेभ्यः पक्षेभ्यः तत्क्षणमेव शत्रुतां निवर्तयितुं आह्वानं च कृतवान्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् (सञ्चिकाचित्रम्)

अगस्तमासस्य २५ दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् प्रवक्तुः कार्यालयस्य माध्यमेन एकं वक्तव्यं प्रकाशितवान्, यत्र लेबनान-इजरायलयोः अस्थायीसीमायाः “नीलीरेखा”-क्षेत्रे युद्धस्य महती वृद्धिः इति गभीरा चिन्ता प्रकटिता सः अवदत् यत् एतानि कार्याणि लेबनानदेशस्य इजरायलस्य च जनान् जोखिमे स्थापयन्ति, क्षेत्रीयसुरक्षां स्थिरतां च खतरान् जनयन्ति।

गुटेरेस् स्वस्य वक्तव्ये सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते तत्कालं तत्क्षणं च शत्रुतां विरम्य सुरक्षापरिषदः प्रस्तावः १७०१ (२००६) पूर्णतया कार्यान्विताः भवेयुः ।

२५ दिनाङ्के प्रातःकाले लेबनान-इजरायल-देशयोः स्थितिः सहसा तनावपूर्णा अभवत् । इजरायलसैन्येन घोषितं यत् हिजबुल-सङ्घस्य लक्ष्याणां विरुद्धं "पूर्व-प्रहार-प्रहारः कृतः इति लेबनानदेशस्य हिजबुल-सङ्घः एतत् अङ्गीकृत्य एकं वक्तव्यं जारीकृत्य घोषितवान् यत् इजरायल्-देशस्य विमान-आक्रमणस्य प्रतिकाररूपेण इजरायल्-देशस्य उपरि बहुधा ड्रोन्-रॉकेट्-प्रक्षेपणं करिष्यति यस्मिन् गतमासे लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरे स्वसैन्य-नेता शुकुर्-इत्यस्य मृत्युः अभवत् आक्रमणस्य प्रथमचरणं सफलं घोषितम् ।