समाचारं

हुवावे इत्यस्य मूल्यं १०० अरब युआन् इति अपेक्षा अस्ति, साइरसः च ११.५ अरब युआन् शेयर्स् निवेशयिष्यति वा वाहन-उद्योगस्य बुद्धिमान्त्वं त्वरितम् अस्ति वा?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के थैलिस् समूहः हुवावे च शेन्झेन्-नगरे सामरिकसहकार्यं गभीरं कृत्वा बुद्धिमान् प्रौद्योगिक्यां निवेशं कर्तुं सम्झौते हस्ताक्षरं कृतवन्तौ । सम्झौते साइरस ऑटो इत्यनेन यिनवाङ्ग् इत्यस्मिन् हुवावे इत्यस्य १०% भागं नगदरूपेण क्रियते, यस्य लेनदेनस्य राशिः ११.५ अरब युआन् भविष्यति ।
थैलिस्-संस्थायाः अध्यक्षः झाङ्ग-जिंग्हाई इत्यनेन हुवावे-सहकार्यं उल्लेखनीयं परिणामं प्राप्तम् इति, वेन्जी-श्रृङ्खलायाः उत्पादानाम् विषये विपण्यप्रतिक्रिया च उत्साहपूर्णा इति बोधितम् एतत् निवेशं सूचयति यत् पक्षद्वयस्य सहकार्यं "व्यापार + इक्विटी" इत्यस्य नूतनपदे प्रविष्टम्, यस्य उद्देश्यं वाहन-उद्योगस्य बुद्धिमान् विकासं संयुक्तरूपेण प्रवर्धयितुं वर्तते, तथा च अन्तः प्रतिवर्षं दशलाखं वाहनानां उत्पादनं विक्रयं च महत्त्वाकांक्षी लक्ष्यं निर्धारितम् अस्ति वर्षत्रयं ।
हुवावे-घूर्णन-अध्यक्षः जू-झिजुन्-महोदयः सहकार्य-परिणामानां विषये उच्चैः भाषितवान् यत् वेन्जी-सीमा-पार-सहकार्यस्य आदर्शः अस्ति तथा च स्मार्ट-कार-उद्योगस्य कृते एकः मुक्त-मञ्चः भवितुम् अर्हति, येन कार-कम्पनीभ्यः उत्पाद-प्रतिस्पर्धां सुधारयितुम्, संयुक्तरूपेण च घरेलु-विदेशीय-बाजारेषु अन्वेषणं कर्तुं साहाय्यं भविष्यति इति अपेक्षा अस्ति . हुवावे, यिनवाङ्ग च वेन्जी इत्यस्मै तकनीकी-आपूर्ति-समर्थनं निरन्तरं प्रदास्यन्ति, तस्य ब्राण्ड्-उच्च-स्तरीय-विकासस्य च प्रचारं करिष्यन्ति ।
तस्मिन् एव दिने हुवावे इत्यस्य प्रबन्धनिदेशकः यू चेङ्गडोङ्ग इत्यनेन अपि उक्तं यत् हुवावे इत्यनेन यिनवाङ्ग इत्यस्य प्रौद्योगिकी-नेतृत्वं निर्वाहयितुम्, वाहन-उद्योगस्य बुद्धिमान् परिवर्तनं च प्रवर्तयितुं पूर्णतया समर्थनं भविष्यति हुवावे, साइरस च वेन्जी ब्राण्ड् इत्यस्य उन्नयनस्य संयुक्तरूपेण प्रचारार्थं अधिकं निकटतया सहकार्यं करिष्यन्ति तथा च अधिकानि नूतनानि उत्पादानि प्रक्षेपणस्य योजनां करिष्यन्ति।
चङ्गन् अवितायां निवेशं कृतवती द्वितीया कारकम्पनी साइरसः इति अवगम्यते । १९ अगस्त दिनाङ्के चङ्गन् आटोमोबाइल इत्यनेन घोषितं यत् तस्य सहकारिणी अविता टेक्नोलॉजी ११.५ अरब युआन् इत्यस्य लेनदेनराशिना यिनवाङ्ग कम्पनीयाः १०% इक्विटी क्रीतुम् अर्हति अस्य अपि अर्थः अस्ति यत् एतत् पुष्टिः कृता यत् द्वयोः बाह्यभागधारकयोः हुवावे यिनवाङ्ग् इत्यस्मिन् निवेशः कृतः, तेषां हुवावे यिनवाङ्ग् इत्यस्य मूल्याङ्कनं ११५ अरब युआन् अस्ति ।
ज्ञातव्यं यत् अगस्तमासस्य २५ दिनाङ्के साइरसः अपि २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितवान्, यत्र प्रभावशाली प्रदर्शनं कृतम् । वर्षस्य प्रथमार्धे परिचालन-आयः ६५.०४४ अरब-युआन्, राजस्वस्य महती वृद्धिः ४८९.५८%, शुद्धलाभः १.६२५ अरब युआन् च अभवत् नवीन ऊर्जावाहनानां विक्रयः वर्षे वर्षे ३४८.५५% वर्धितः, २००,९४९ यूनिट् यावत् अभवत्, येन विपण्यप्रतिस्पर्धायाः प्रबलतां प्रदर्शितवती । तस्मिन् एव काले कम्पनीयाः शुद्धनगदप्रवाहः सकललाभमार्जिनः च महती वर्धितः, द्वितीयत्रिमासे तस्याः राजस्वं शुद्धलाभं च पूर्वत्रिमासे महतीं वृद्धिं प्राप्तवान्
पाठः चित्राणि च |सम्वादकः पान लिआङ्ग
प्रतिवेदन/प्रतिक्रिया