समाचारं

हृदये यत् उत्तमं तत् कुरुत—२०२४ तमस्य वर्षस्य अल्क्सा-नायक-समागमस्य अनावरणं अनुरागेण भवति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के बीजिंग-नगरे "२०२४ अल्क्सा-नायक-समागमः" इति आयोजनसम्मेलनम् अभवत् ।

अल्क्सा-नगरं गताः बहवः मित्राणि वदन्ति यत् एतत् आकाशस्य समीपस्थं स्थानं, स्वप्नानां स्पर्शः सुलभतया च भवति । तेषां अधिकांशः भावनाः एकस्मात् एव स्रोतः आगच्छति - प्रायः २० वर्षाणि यावत् स्थापितः अल्क्सा हीरोस् एसोसिएशन् ।

अल्क्सा लीगसमितेः सदस्यः अल्क्सा वामबैनरसमितेः सचिवः च लियू ज़िकियाङ्गः

कोविड-१९ महामारीतः पूर्वं अल्क्सा हीरोज एसोसिएशन् सर्वदा देशे सर्वत्र लोकप्रियः सांस्कृतिकपर्यटनपरियोजना आसीत् २०१९ तमे वर्षे राष्ट्रियदिवसस्य अवकाशकाले आगन्तुकानां संख्या २० लक्षाधिका अभूतपूर्वा अभवत् । महामारी-विपणेन च कतिपयवर्षेभ्यः क्षयस्य अनन्तरं हीरोज-क्लबः पुनः स्वस्य विकासप्रक्रियायां नूतनं अध्यायं उद्घाटितवान् अस्ति । अद्वितीयसांस्कृतिकपर्यटनसामग्रीणां कृते राष्ट्रियजनानाम् आकांक्षायाः प्रतिक्रियायै आन्तरिकमङ्गोलिया आल्क्सालीगः, अल्क्सावामबैनरसर्वकारः च प्रासंगिककेन्द्रीयनीतीनां मार्गदर्शनेन नूतननायकसमागमक्रियाकलापानाम् सावधानीपूर्वकं योजनां कृतवन्तः

लियू डेकुई, अल्क्सा लीगस्य उपाध्यक्षः

आयोजनस्य आयोजकस्य प्रभारी व्यक्तिः अस्मिन् वर्षे नायकानां सभायाः मुख्यसामग्रीव्यवस्थानां परिचयं कृतवान् । पारम्परिकं मोटरसाइकिल-दौड-प्रदर्शनं विमानन-प्रदर्शन-विभागं च निरन्तरं समेकयितुं अतिरिक्तं, अस्मिन् वर्षे सङ्गीत-महोत्सवस्य, भोजनस्य, आर.वी .

पत्रकारसम्मेलने अल्क्सा ज़ुओकी इत्यस्य नेतारः मिश्रितयुद्धकलाविश्वविजेता झाङ्ग वेइली इत्यस्मै प्रमाणपत्रं निर्गतवन्तः तथा च झाङ्ग वेइली इत्यस्य २०२४ तमस्य वर्षस्य अल्क्सा हीरोज एसोसिएशनस्य प्रचारदूतरूपेण नियुक्तवन्तः झाङ्ग वेइली इत्यनेन उक्तं यत् युद्धक्रीडायाः शैली अल्क्सा हीरोज एसोसिएशनस्य पारम्परिकजीनानां प्रतिध्वनिं करोति, ययोः द्वयोः अपि शुद्धतरजीवनस्य अनुभवः, वेगेन, अनुरागेण च अधिकं परिपूर्णं आध्यात्मिकं गृहं च अनुसृत्य भवति।

अल्क्सा लेफ्ट बैनर इत्यस्य नेता लियू ज़िकियाङ्ग इत्यनेन मिश्रितयुद्धकलाविश्वविजेता झाङ्ग वेइली इत्यस्मै प्रमाणपत्रं प्रदत्तम्

अवगम्यते यत् झाङ्ग वेइली इत्यनेन "राष्ट्रीयदिवसस्य स्वर्णसप्ताहस्य" समये अस्मिन् वर्षे नायकानां सभायां भागं ग्रहीतुं अल्क्सा-नगरं गन्तुं निश्चयः कृतः । अपि च, आयोजनस्य आयोजकाः पेरिस-ओलम्पिक-स्वर्णपदक-क्रीडकान्, क्रीडा-मनोरञ्जन-तारकान् च कोटिकोटि-आगन्तुकैः सह नायकानां मार्गे गन्तुं आमन्त्रितवन्तः

२०२४ तमे वर्षे अल्क्सा-नायक-समागमस्य अनावरणं अनुरागेण कृतम्

प्रतिवर्षं अक्टोबर्-मासस्य आरम्भे अल्क्सा-नगरस्य मौसमः शीतलः, सुखदः च भवति, यत् बहिः क्रियाकलापानाम् कृते अतीव उपयुक्तं भवति इति कथ्यते । अपि च, यथा यथा आयोजकाः इवेण्ट् पार्कस्य जीवन-व्यापार-सेवा-व्यवस्थायां क्रमेण सुधारं कुर्वन्ति, सुधारं च कुर्वन्ति, तथैव विश्वासः अस्ति यत् देशस्य सर्वेभ्यः अतिथयः अस्मिन् वर्षे पूर्ववर्षेभ्यः अपेक्षया अधिकं आरामदायकं आरामदायकं च "नायकस्य यात्रां" आनन्दयिष्यन्ति |.

अस्माकं न केवलं काव्यस्य विषये दूरस्थभविष्यस्य च विषये कल्पनायाः आवश्यकता वर्तते, अपितु वर्तमानस्य आनन्दे निमज्जनस्य अपि आवश्यकता वर्तते। भवतु नाम भवन्तः स्वप्नस्थित्याः दूरं एकं भावपूर्णं कर्म एव सन्ति।