समाचारं

चीनप्रतिभूतिनियामकआयोगेन स्थलनिरीक्षणानन्तरं शेन्झेन्-स्टॉक-एक्सचेंजेन सीआईसीसी-बेकर-टिली-इण्टरनेशनल्-इत्येतयोः कृते पर्यवेक्षणपत्राणि जारीकृतानि

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्त दिनाङ्के शेन्झेन् स्टॉक एक्सचेंज इत्यनेन याओमाजी फूड् कम्पनी लिमिटेड् इत्यस्य आईपीओ मध्यस्थैः क्रमशः नियामकपत्राणि प्राप्तानि-सीआईसीसी, बेकर टिली इन्टरनेशनल् लेखासंस्था, बीजिंग जुन्हे लॉ फर्म च।

चीनप्रतिभूतिनियामकआयोगेन स्थलगतनिरीक्षणेन ज्ञातं यत् मध्यस्थसंस्था याओ माजी-सम्बद्धानां सम्बद्धानां पक्षानाम् स्थितिं पूर्णतया सत्यापितवती नास्ति। झाओ क्यूई, डेयुआन् काउण्टी, होङ्ग्या काउण्टी इत्यस्मिन् याओनुनिउ नाइट् सपर शॉप इत्यस्य वास्तविकनियंत्रकरूपेण, पेङ्ग झाओक्सियाङ्ग इत्यस्मै ८००,००० युआन् स्थानान्तरितवान्, पेङ्ग झाओक्सियाङ्गः च याओनुनिउ इत्यस्य पञ्जीकरणकर्ता आसीत् यथायोग्य परिश्रमप्रक्रियायाः कालखण्डे मध्यस्थसंस्था ज्ञातवती यत् झाओ क्यूई पेङ्ग झाओक्सियाङ्ग इत्यस्मै महत् ऋणं प्रदत्तवती, तस्य उपयोगं याओ बालिकायाः ​​दैनन्दिनसञ्चालनार्थं कृतवती, परन्तु तया अस्मिन् विषये उचितसंशयं न स्थापिता, झाओ क्यूई इत्यस्य च सम्बन्धस्य सावधानीपूर्वकं जाँचः न कृतः याओ बालिका, तथा जारीकर्ताम् आग्रहं न कृतवान् यत् सम्बन्धितपक्षस्य विषये सूचना प्रॉस्पेक्टस् मध्ये प्रकटिता भविष्यति।

तदतिरिक्तं चीनप्रतिभूतिनियामकआयोगेन स्थलगतनिरीक्षणेन ज्ञातं यत् मध्यस्थानां पूंजीप्रवाहसत्यापनप्रक्रियासु दोषाः सन्ति, यत्र सत्यापनमानकान् पूरयन्तः केचन लेनदेनाः सत्यापिताः न आसन्, केषाञ्चन लेनदेनानाम् पृष्ठभूमिः प्रकृतिश्च येषु समाविष्टाः आसन् सत्यापनव्याप्तिः न सूचिता, तथा च केषाञ्चन लेनदेनानाम् समर्थनदस्तावेजाः न प्राप्ताः , केषाञ्चन लेनदेनानाम् वास्तविकस्थितेः सत्यापनम् इत्यादि।

तत्सह, मध्यस्थानां विक्रेतृणां अधःप्रवाहग्राहकानाम् आगमनस्य प्रक्रियासु अपि दोषाः सन्ति । चीनप्रतिभूतिनियामकआयोगेन स्थलनिरीक्षणेन ज्ञातं यत् भवतः विक्रेतृणां अधःप्रवाहग्राहकानाम् आगमनस्य दोषाः सन्ति, यत्र साक्षात्कारस्य केषुचित् पाण्डुलिपिषु ग्राहकस्य संचालकस्य च सूचनानां सत्यापनार्थं प्रासंगिकसामग्रीः न सन्ति, तथा च केचन साक्षात्कारपाण्डुलिपिषु इन्वेण्ट्री उत्पादस्य उत्पादनसमूहानां अभिलेखनं, उत्पादनतिथिसूचना इत्यादीनां समावेशः नासीत् ।

CICC परियोजना प्रायोजकरूपेण कार्यं करोति, Qu Liang तथा Pan Minsong परियोजना प्रायोजकप्रतिनिधिरूपेण कार्यं कुर्वन्ति, तथा च Shen Jun, Liu Lang, and Zhao Yachan परियोजनायाः हस्ताक्षरं प्रमाणितसार्वजनिकलेखाकारस्य रूपेण कार्यं कुर्वन्ति सम्बद्धपक्षेषु पूर्णतया सत्यापनम् नासीत्, तथा च पूंजीप्रवाहसत्यापनं तथा च विक्रेतुः अधःप्रवाहग्राहकसाक्षात्कारप्रक्रियासु दोषाः सन्ति।

परियोजनाघोषणाकानूनसंस्थायाः रूपेण बीजिंग जुनहे लॉ फर्मः, परियोजनाहस्ताक्षरवकीलरूपेण च ली रुओचेन्, बु जेन् च जारीकर्तुः सम्बन्धितपक्षस्य स्थितिं पूर्णतया सत्यापितवन्तौ

प्रासंगिकविनियमानाम् अनुसारं शेन्झेन् स्टॉक एक्सचेंजेन सीआईसीसी, बेकर टिली इन्टरनेशनल्, बीजिंग जुनहे लॉ फर्म तथा तेषां सम्बन्धित उत्तरदायी व्यक्तिनां विरुद्धं लिखितचेतावनीनां स्वनियन्त्रणपरिहारस्य निर्णयः कृतः।

याओ माजी इत्यस्य सूचीकरणस्य मार्गः विवर्तैः परिपूर्णः अभवत् । सितम्बर २०२२ तमे वर्षे याओमाजी इत्यनेन सिचुआन सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यस्मै मूलभूतमार्गदर्शनं दाखिलीकरणस्य च सूचना प्रदत्ता, तथा च मार्च २०२१ तमे वर्षे शेन्झेन् स्टॉक एक्सचेंज जीईएम इत्यत्र सूचीकृत्य, तस्य योजना आसीत् यत् ३ मार्च दिनाङ्के मुख्यबोर्डसूचीकरणे परिवर्तनार्थं आवेदनं कर्तुं शक्नोति , मार्च २१, तथा ६, २०२३ दिनाङ्के २०२३ तमस्य वर्षस्य अन्ते याओमाजी तथा प्रायोजक सीआईसीसी इत्यनेन शेन्झेन् स्टॉक एक्सचेंज इत्यत्र निष्कासनार्थं आवेदनपत्रं प्रदत्तं, सूचीकरणप्रक्रिया च समाप्तवती;

अस्मिन् वर्षे जूनमासस्य २७ दिनाङ्के याओ माजी इत्यनेन सार्वजनिकहस्तांतरणनिर्देशाः (अनुप्रयोगस्य मसौदाः) प्रकटिताः, सार्वजनिकहस्तांतरणार्थं राष्ट्रियइक्विटीएक्सचेंज-कोटेशन-मध्ये सूचीकृत्य स्टॉकस्य आवेदनं कृतम्, नवीनतृतीयमण्डले सूचीकरणस्य योजना च कृता प्रायोजकप्रतिभूतिसंस्था CICC, विधिसंस्था बीजिंग जुन्हे लॉ फर्म, लेखापरीक्षासंस्था च अद्यापि बेकर टिल्लि इन्टरनेशनल् इति ।

ज्ञातव्यं यत् अगस्तमासस्य १६ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन प्रकटितायाः प्रशासनिकदण्डसूचनायां ज्ञातं यत् बेकरटिली इन्टरनेशनल् इत्यस्य दण्डः दत्तः, २७ मिलियन युआन् च जब्धः कृतः, प्रतिभूतिसेवाव्यापारात् षड्मासपर्यन्तं निलम्बितः च।

सार्वजनिकसूचनाः दर्शयति यत् याओमाजी चीनदेशे रतनमरिचतैलस्य, मरिचस्वादयुक्तस्य यौगिकमसालस्य च बृहत्तमेषु निर्मातृषु अन्यतमम् अस्ति । कम्पनीद्वारा उत्पादितानि मुख्यानि उत्पादनानि चतुर्णां श्रृङ्खलानां मध्ये विभक्तुं शक्यन्ते : मसालातैलं, यौगिकमसालानि, शाकजन्यपदार्थानि, लघुभोजनानि च ।

२०२२ तमे वर्षे २०२३ तमे वर्षे च परिचालन-आयः क्रमशः ४५ कोटि-युआन्, ५४५ मिलियन-युआन् च भविष्यति, मूलकम्पन्योः कारणं शुद्धलाभः क्रमशः ८१.१६४५ मिलियन-युआन्, ९८.७७७८ मिलियन-युआन् च भविष्यति