समाचारं

चीनस्य राष्ट्रियसङ्ग्रहालयः दशलाखाधिकानां उच्चावृत्ति-IP-सङ्केतानां प्रतिबन्धं करोति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:16
अगस्तमासस्य २३ दिनाङ्के राष्ट्रियसङ्ग्रहालयेन उक्तं यत् टिकटस्य स्कैल्पिंग् इत्यस्य प्रभावीरूपेण निवारणार्थं संग्रहालयेन आरक्षणनियमानाम् समायोजनं कृत्वा, तकनीकीसाधनानाम् अनुकूलनं कृत्वा, कानूनी उपायान् कृत्वा, कानूनप्रवर्तने सार्वजनिकसुरक्षाविभागेन सह सहकार्यं कृत्वा टिकटस्कल्पिंग् इत्यस्य विषये दृढतया दमनं कृतम् अस्ति .प्रथमं ग्रीष्मकाले उद्घाटनसमयानां विस्तारः । द्वितीयं तु पूले न प्रत्यागत्य धनवापसीं कार्यान्वितुं, "स्केलपराः" टिकटं तत्क्षणमेव प्रतिदानं कर्तुं तकनीकीसाधनानाम् उपयोगं न कुर्वन्ति इति निवारयितुं तृतीयं परिचयसूचनासत्यापनं सख्यं सुदृढं कर्तुं साक्षिणां साक्षिणां च मध्ये विसंगतिं निवारयितुं च। चतुर्थं तकनीकीसाधनानाम् उन्नयनं तथा च १७०, १७१ इत्यादीनां वर्चुअल्-सङ्ख्या-खण्डानां प्रतिबन्धः भवति ।ग्रीष्मकालात् आरभ्य ४२५,००० जोखिमपूर्ण-खातानां प्रतिबन्धः कृतः अस्ति तथा च १६.५७ मिलियन-उच्च-आवृत्ति-प्रवेश-IP-प्रतिबन्धः कृतः अस्ति पञ्चमम्, केषुचित् अन्तर्जालमञ्चेषु राष्ट्रियसङ्ग्रहालयस्य टिकटस्य अवैधविक्रयणस्य, लुण्ठनस्य च प्रतिक्रियारूपेण वकिलपत्राणि पृथक् प्रेषितानि आसन्। षष्ठं, "स्केलपर्" इत्यस्य भृशं दमनार्थं बीजिंगनगरपालिकाजनसुरक्षाब्यूरो इत्यनेन सह सहकार्यं कुर्वन्तु।सम्प्रति राष्ट्रियप्रदर्शनस्य कृते "आरक्षणं कर्तुं कठिनता" इति समस्या प्रभावीरूपेण न्यूनीकृता अस्ति ।
सम्पादक: लियू किंग्यांग यांग कियान (इंटर्नशिप)
सम्पादक: फू कुं
प्रतिवेदन/प्रतिक्रिया