समाचारं

त्रीणि अपार्टमेण्ट्-स्थापनानन्तरं अहं ज्ञातवान् यत् एतेषां ५ वस्तूनाम् कृते महत्-वस्तूनि चिन्वन्तु इति सर्वोत्तमम् एतत् आडम्बरपूर्णं न, अपितु तत्र निवसतां जनानां अनुभवात् आगच्छति।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधिकांशपरिवारस्य कृते अलङ्कारः एकः बृहत् कार्यक्रमः अस्ति।

किन्तु अलङ्कारस्य कृते बहु धनं व्ययः भवति ।सरलस्य स्थापनायाः अपि दशसहस्राणि डॉलरं व्ययः भविष्यति ।



अतः धनस्य रक्षणार्थं बहवः परिवाराः बहु सस्तीनि सामग्रीनि चिन्वन्ति स्यात् ते मूलतः न्यूनं धनं व्यययितुम् इच्छन्ति स्म, परन्तु ते अलङ्कारं समाप्तं कृत्वा निवासं कृत्वा प्रायः पतितवन्तः!



यदा विशेषज्ञाः स्वगृहाणि अलङ्कयन्ति तदा ते मूलतः स्वधनं बुद्धिपूर्वकं व्यययन्ति ।आवश्यकानि नवीनीकरणपरियोजनानि विहाय अन्येषु भागेषु अधिकं धनव्ययस्य आवश्यकता नास्ति ।

अलङ्कार इति"प्रान्तं त्राणं कर्तव्यं पुष्पाणि च व्ययितव्यानि च"।, परन्तु यत्र धनं वस्तुतः व्ययितव्यं तत्र मा रक्षन्तु ।

एतेषां ५ वस्तूनाम् कृते महत् वस्तूनि क्रेतुं सर्वोत्तमम् इति भवद्भिः सह साझां करोमि एतत् आडम्बरपूर्णं नास्ति, एतत् अनुभवितानां जनानां अनुभवः एव।



प्रथमः प्रकारः : प्लेट्

अलङ्कारकाले मूलतः प्रत्येकं गृहं मन्त्रिमण्डलं निर्मास्यति, अलमारियाः निर्मातुं च, भवेत् तत् सम्पूर्णं गृहं अनुकूलितुं वा, मन्त्रिमण्डलं निर्मातुं काष्ठकारं नियुक्तं वा, फलकस्य आवश्यकता भवति



प्रायः गृहे मन्त्रिमण्डलानि निर्मातुं दशसहस्राणि व्ययः भवति, धनस्य रक्षणार्थं बहवः परिवाराः।अतः अहं सस्ते बोर्ड् चिनोमि, परन्तु २ गृहाणि स्थापयित्वा अहं ज्ञातवान् यत् अस्मिन् पक्षे बोर्ड् रक्षितुं न शक्यते।



अलङ्कारस्य सर्वाधिकं भयङ्करं वस्तु फॉर्मेल्डीहाइड् अस्ति, तथा च फलकानि फॉर्मेल्डीहाइड् इत्यनेन सर्वाधिकं प्रहारितक्षेत्रं भवति ।

यदि चयनिता बोर्डसामग्री उत्तमः नास्ति अथवा पर्यावरणसंरक्षणस्तरः पर्याप्तः नास्ति तर्हि गृहे फॉर्मेल्डीहाइड् मानकं अतिक्रम्य अस्माकं स्वास्थ्यं गम्भीररूपेण प्रभावितं करिष्यति।

अतः स्वस्य स्वास्थ्याय, मन्त्रिमण्डलस्य स्थायित्वस्य च कृते सस्तेन सामग्रीं न चिनुत ।



द्वितीयः प्रकारः : सॉकेटः

गृहे सॉकेटस्य अलङ्कारं स्थापनं च कुर्वन् उत्तमसामग्रीयुक्तानि चिन्वन्तु ।

किन्तु गृहे विद्युत्सुरक्षायाः सह सॉकेट्-सम्बद्धाः सन्ति ।अतः यदि भवान् दुर्गुणवत्तायुक्तं वा त्रीणि दोषाणि वा उत्पादं चिनोति तर्हि विद्युत्प्रयोगे सुरक्षासंकटाः भवितुम् अर्हन्ति ।



आउटलेट् चयनं कुर्वन् .नियमितनिर्मातृभिः उत्पादितानां राष्ट्रियमानकानां अनुरूपं च ब्राण्ड्-चयनं सर्वोत्तमम् ।

सॉकेट् इत्यत्र धनं न रक्षन्तु ।सस्तां सॉकेटं क्रीत्वा धनस्य रक्षणं भवति इव, परन्तु वस्तुतः भवतः गृहस्य सुरक्षायाः कृते गुप्तसंकटाः सृजति ।



तृतीयः प्रकारः - गद्दा

गृहस्य अलङ्कारः, २.फर्निचरक्रयणकाले सस्तेषु गद्दासु न क्रीणीत ।

विपण्यां गद्दानां अनेकाः शैल्याः प्रकाराः च सन्ति ।



परन्तु गृहं क्रीत्वा .न केवलं निद्रां असहजं भवति, पतनं च प्रवणं भवति, अपितु जीवाणुः, फॉर्मेल्डीहाइड् अपि जनयितुं शक्नोति, यत् अस्माकं स्वास्थ्यं गम्भीररूपेण प्रभावितं करोति



अतः गद्दाचयनकाले अतिसस्तेन गद्दा न चिन्वन्तु इति श्रेयस्करम् ।

सस्तेन पदार्थैः निर्मिताः बहवः गद्दाः, २.उत्पादनप्रक्रियायाः कालखण्डे निर्मातारः बहु गोंदं योजयिष्यन्ति, येन फॉर्मेल्डीहाइड् मानकं अतिक्रमति ।

अतः स्वस्य सुरक्षायै, निद्रायाः आरामाय च सस्तेषु गद्दासु न चिन्वन्तु इति श्रेयस्करम् ।



चतुर्थः प्रकारः : काचस्य गोंदः

गृहस्य अलङ्कारकाले सामान्यतया काचस्य गोंदस्य उपयोगः भवति ।

स्लेट्-काउण्टरटॉप्स्, सिन्क्-मध्ये अन्तरालाः, शौचालयस्य आधाराः च सर्वे काच-गोंदेन पूरयितुं आवश्यकाः सन्ति ।



सस्ता काचस्य गोंदः, किञ्चित्कालं यावत् तस्य उपयोगानन्तरं,न केवलं फॉर्मेल्डीहाइड् मानकं अतिक्रमति, अपितु काचस्य गोंदस्य पृष्ठभागः अपि पीतः कृष्णः च भविष्यति, यस्य शुद्धिः विशेषतया कठिना भवति

अतः अलङ्कारकाले स्वामिना यत् काचगोंदः आनयति तस्य उपयोगः न करणीयः इति श्रेयस्करम् ।



स्वामिनः यत् काचस्य गोंदं स्वैः सह आनयन्ति तत् सामान्यतया दुर्गुणं भवति, तेषु बहवः सानवु उत्पादाः सन्ति तेषां उपयोगानन्तरं भवतः गृहे फॉर्मेल्डीहाइड् मानकं अतिक्रमयिष्यति ।

वस्तुतः, उत्तमब्राण्ड्-सामग्रीतः च किञ्चित् काच-गोंदं क्रेतुं बहु व्ययः न भवति, परन्तु तस्य दीर्घकालं यावत् सेवा-जीवनं भविष्यति, काच-गोंदः ढालः वा पीतः वा न भविष्यति, प्रभावः च उत्तमः भविष्यति



पञ्चमी प्रकार: सुन्दर सिवनी

भवतः गृहे टाइल्-स्थापनानन्तरं मूलतः प्रत्येकं सप्ताहे वा गॉल्किंग् क्रियते ।

अधुना विपणौ बहवः सिवनीसामग्रीः सन्ति, भिन्नसामग्रीभिः सह ।उपयोगानन्तरं प्रभावाः अपि भिन्नाः भवन्ति, परन्तु स्वामी यत् सीमिंग् एजेण्ट् आनयति तस्य उपयोगः न करणीयः, अथवा केचन सस्ते सीमिंग् एजेण्ट् न चिन्वन्तु इति श्रेयस्करम् ।



सामान्यतया सस्तेषु सीमिंग् एजेण्ट्-मध्ये तुल्यकालिकरूपेण अधिका फॉर्मेल्डीहाइड्-मात्रा भवति ।दीर्घकालं यावत् प्रयुक्तस्य अनन्तरं तस्य पतनं, पीतं, कृष्णं च भवति, येन तस्य शोधनं दुष्करं भवति ।

सुन्दरं सिवनीं चिन्वन्ते सति ।उच्चतरपर्यावरणसंरक्षणस्तरयुक्तं चयनं सर्वोत्तमम्, येन अधिका मनःशान्तिः, उत्तमं परिणामं च प्राप्स्यति ।



गृहस्य अलङ्कारकाले एतेषु गृहसज्जासामग्रीषु धनं न रक्षितुं श्रेयस्करम् यदि भवान् धनस्य रक्षणार्थं सस्तीनि सामग्रीं चिनोति तर्हि भवान् ज्ञास्यति यत् भवान् निवासं कृत्वा कियत् कुण्ठितं भविष्यति।