समाचारं

झाङ्ग युफेई: "मया १० ओलम्पिकपदकानि प्राप्तानि, परन्तु एषः मम अन्तः नास्ति"।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के पेरिस् ओलम्पिकक्रीडायां जियाङ्गसु-क्रीडकानां सहभागितायाः सारांशसमागमः नानजिङ्ग्-नगरे अभवत् ।
झाङ्ग युफेई स्वभाषणे अवदत् यत्, "अधुना यावत् अहं १० ओलम्पिकपदकानि प्राप्तवान्, यत् चीनीयक्रीडकानां कृते ऐतिहासिकं उपलब्धिः अस्ति, परन्तु एतत् मम अन्तः नास्ति। चीनीयतैरणक्षेत्रे ३० वर्षीयः महिलाक्रीडकः नास्ति यः स्थातुं शक्नोति।" ओलम्पिकक्रीडायां तत् मम लक्ष्यं आगामिचतुर्वर्षेभ्यः” इति ।
समागमानन्तरं झाङ्ग युफेइ इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत्, "अद्यापि मम योजना अस्ति यत् अग्रिम-लॉस्-एन्जल्स-ओलम्पिक-क्रीडायाः कृते गन्तुं शक्नोमि। अहं इतिहासे सफलतां निरन्तरं करिष्यामि, अपि च स्वस्य केचन अभिलेखाः अपि भङ्गयिष्यामि" इति।
पेरिस् ओलम्पिकस्य अनन्तरं अहम् अपि अधिकं आरामं कृत्वा जीवनं प्रति ध्यानं प्रेषयितुम् इच्छामि।
यदि पूर्वं प्रशिक्षणस्य ८० वा ९०% भागः आसीत् तर्हि अहम् अधुना अर्धं आजीवनं, अर्धं प्रशिक्षणं च कर्तुं शक्नोमि। यदि अहं यथार्थतया प्रतिभाशाली आसम्, यदि मम वास्तवमेव लॉस एन्जल्स-ओलम्पिक-क्रीडायां स्पर्धां कर्तुं क्षमता आसीत् तर्हि अहं गत-वर्षद्वये पुनः प्रशिक्षणे मम ऊर्जां स्थापयिष्यामि स्म |. " " .
चीनी ओलम्पिक इतिहास
अधिकतमपदकप्राप्ताः क्रीडकाः
पेरिस् ओलम्पिकक्रीडायां २६ वर्षीयः झाङ्ग युफेइ इत्यनेन कुलम् ६ पदकानि, १ रजतपदकानि, ५ कांस्यपदकानि च प्राप्तानि । सा त्रयः ओलम्पिकक्रीडासु भागं गृहीतवती, स्वस्य करियर-जीवने १० ओलम्पिकपदकानि च प्राप्तवती, चीनीय-ओलम्पिक-दलस्य इतिहासे सर्वाधिकं पदकं प्राप्तवती क्रीडिका अभवत्
झाङ्ग युफेई पेरिस् ओलम्पिकस्य ६ आयोजनानां अन्तिमपक्षे भागं गृहीतवान्, तेषु सर्वेषु च मञ्चे स्थितवान्, यत्र १००% विजयस्य दरः आसीत् ।
पेरिस्-नगरात् निर्गन्तुं स्वस्य सामानं समायोजयन्ती झाङ्ग-युफेइ-महोदयायाः सुखस्य चिन्ता अपि आसीत् यत् "एषा पेटी (पदकयुक्ता) वस्तुतः गुरुः अस्ति । मम पेटी कदापि तस्मिन् न उपयुज्यते । यदि अतिभारः अस्ति तर्हि अतिभारशुल्कं को दास्यति ?
केचन नेटिजनाः विनोदं कृतवन्तः यत् "झाङ्ग युफेइ मालक्रयणार्थं ओलम्पिकक्रीडायां आगतः" इति ।
स्रोतः चीनस्य स्वरः
परन्तु पेरिस्-ओलम्पिक-क्रीडायां स्वर्णपदकं न प्राप्तवान् इति विषये झाङ्ग-युफेइ अपि किञ्चित् खेदं अनुभवति स्म, "अहं स्वस्य विषये गर्वितः अस्मि, परन्तु तेषु अहं सन्तुष्टः नास्मि - ते सर्वे कांस्य-रजतपदकानि सन्ति । अहं विजयस्य स्वप्नं पश्यामि" इति स्वर्णपदकं" इति ।
परन्तु झाङ्ग युफेइ इत्यपि जानाति यत् स्पर्धाक्रीडायाः क्रूरता अस्ति यत् "अस्य अर्थः न भवति यत् यदि भवान् यथाशक्ति प्रयतते तर्हि भवान् इष्टं परिणामं प्राप्तुं शक्नोति" इति ।
यद्यपि तस्याः पश्चातापः अस्ति तथापि झाङ्ग युफेइ वर्तमानपरिणामान् स्वीकुर्वति, तत्सह भविष्यस्य आशां च धारयति, "अहं कदापि न त्यक्ष्यामि, भविष्याय च यथाशक्ति (भविष्यामि)" इति
"अस्माकं लघुक्रीडकाः पदे पदे वर्धन्ते,
स्तम्भः भवतु ! " " .
पेरिस्-ओलम्पिक-क्रीडायां पुरुष-महिला-४×१०० मीटर्-मेड्ले-रिले-प्रतियोगितायां चीन-दलेन एशिया-देशस्य अभिलेखं भङ्ग्य रजतपदकं प्राप्तम् । क्रीडायाः पूर्वं क्रीडकाः अतीव घबराहटाः आसन् ।
झाङ्ग युफेई अश्रुभिः स्मरणं कृतवती यत् "तस्मिन् समये याङ्ग जुन्क्सुआन् अवदत् यत् 'भगिनी फी, अहमपि अस्मि'। मम नासिका सहसा वेदना अभवत्। अस्माकं लघुः क्रीडकः पदे पदे वर्धमानः अस्ति, स्तम्भः च भवति!
आगच्छतु युफेइ
आत्मनः अतिक्रम्य आख्यायिकाः लिखन्तु
स्रोतः सीसीटीवी डॉट कॉम
प्रतिवेदन/प्रतिक्रिया