समाचारं

प्रकरणैः सह कानूनम् व्याख्यातव्यम्│युन्नान् शिजोङ्ग-नगरस्य एकस्याः कम्पनीयाः "निरीक्षणं विना मृदा-जल-संरक्षण-सुविधासु निवेशः" इति कारणेन ५०,००० युआन्-रूप्यकाणां दण्डः कृतः ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युन्नान नेट न्यूज (रिपोर्टरः ज़िया फंगहाई) अद्यैव युन्नानप्रान्तस्य कुजिंग्-नगरस्य शिजोङ्ग-मण्डलस्य जलसंरक्षणब्यूरो-संस्थायाः "निरीक्षणं विना निवेशस्य" प्रकरणस्य सूचना दत्ता एकस्याः स्थानीयकम्पन्योः खननपरियोजनायाः कार्यान्वयनात् पूर्वं चीनगणराज्यस्य मृदाजलसंरक्षणकानूनस्य प्रासंगिकप्रावधानानाम् अनुसारं जलस्य मृदासंरक्षणसुविधानां स्वतन्त्रनिरीक्षणं स्वीकारं च कर्तुं असफलतां प्राप्तवती, तस्मात् दण्डः अपि कृतः आरएमबी ५०,०००।
फोटो सौजन्येन
अवगम्यते यत् जून २०२२ तमे वर्षे पर्यवेक्षणस्य निरीक्षणस्य च समये शिजोङ्ग काउण्टी जलकार्याणां ब्यूरो इत्यनेन ज्ञातं यत् कम्पनीयाः खननपरियोजना उत्पादनं कर्तुं पूर्वं जलस्य मृदासंरक्षणसुविधानां च स्वतन्त्रस्वीकारनिरीक्षणं न कृतवती अस्य व्यवहारस्य शङ्का आसीत् "चीनगणराज्यस्य जलमृदासंरक्षणकानूनस्य" अनुच्छेदस्य १ उल्लङ्घनं कृत्वा अनुच्छेदस्य २७ प्रावधानाः। शिजोङ्ग काउण्टी जलसंरक्षण ब्यूरो इत्यनेन तस्मिन् एव दिने कम्पनीं प्रति "समयसीमायाः अन्तः सुधारस्य सूचना" प्रेषिता, यत्र समयसीमायाः अन्तः सुधारस्य आवश्यकता आसीत् तथापि कम्पनी जलस्य मृदासंरक्षणसुविधानां च स्वीकृतिनिरीक्षणं कर्तुं असफलतां प्राप्तवती सूचनायां निर्दिष्टसमयसीमायाः अन्तः।
तदनन्तरवर्षस्य एप्रिलमासे शिजोङ्ग-मण्डलस्य जलसंरक्षणब्यूरो-संस्थायाः कम्पनीयाः कानूनीव्यक्तिना सह साक्षात्कारः कृतः, परन्तु साक्षात्कारे निर्दिष्टसमयसीमायाः अन्तः "निरीक्षणं विना निवेशः" इति कम्पनीयाः अवैधव्यवहारः सम्यक् न कृतः, तत्रैव च अभवत् उत्पादन। तस्मिन् एव वर्षे सितम्बरमासे शिजोङ्ग-मण्डलस्य जलसंरक्षणब्यूरो-संस्थायाः "अनुसन्धानस्य, जाँचस्य च सूचना" तथा च "अधिकार-दायित्वस्य सूचना" जारीकृत्य कम्पनीयाः कानूनी-प्रतिनिधिस्य अन्वेषणं, पृच्छा च कर्तुं, जाँच-प्रतिलिपिं च सज्जीकृतवती अक्टोबर् मासे शिजोङ्ग-काउण्टी-जल-प्रशासन-पर्यवेक्षण-ब्रिगेड्-मृदा-जल-संरक्षण-स्थानकेन च खनन-परियोजनायाः मृदा-जल-संरक्षण-दायित्वस्य व्याप्तेः तथा च कानूनी-प्रक्रियाणां अनुसारं जल-मृदा-संरक्षण-उपायानां स्थले निरीक्षणं कृतम्, तथा च ज्ञातं यत् कम्पनीयाः अवैधम् अस्ति “निरीक्षणं विना निवेशः” इति व्यवहारः सत्यः आसीत् ।
नवम्बर २०२३ तमे वर्षे "चीनगणराज्यस्य मृदाजलसंरक्षणकानूनस्य" प्रासंगिकप्रावधानानाम् अनुरूपं तथा च "जलस्य पर्यवेक्षणप्रबन्धनप्रबन्धनयोः उपायान् निर्गन्तुं जलसंसाधनमन्त्रालयस्य सामान्यकार्यालयस्य सूचना तथा... उत्पादनं निर्माणं च परियोजनासु मृदासंरक्षणम्", शिजोङ्ग काउण्टी जलसंरक्षणब्यूरो इत्यनेन कम्पनीं RMB 50,000. प्रशासनिकदण्डनिर्णयान् दण्डयितुं निर्णयः कृतः। तस्मिन् एव वर्षे डिसेम्बरमासे सम्बन्धितपक्षेण दण्डः पूर्णतया दत्तः ।
अस्मिन् सन्दर्भे शिजोङ्ग काउण्टी जलसंरक्षण ब्यूरो प्रथमं निवारणं, प्रथमं शिक्षा, स्थाने सुधारः, पूरकरूपेण दण्डः इति कानूनप्रवर्तनसंकल्पनायाः पालनम् अकरोत् कानूनेन सह, जलस्य मृदासंरक्षणस्य नियमविनियमानाम् अधिकारं च प्रभावीरूपेण निर्वाहितवान् ।
[विस्तारितपठनम्] २.
"चीनगणराज्यस्य मृदाजलसंरक्षणकानूनस्य" अनुच्छेदः ५४ निर्धारयति यत् यदि जलमृदासंरक्षणसुविधाः स्वीकृतिं विना उत्पादनं उपयोगं च कुर्वन्ति अथवा यदि स्वीकृतिः अयोग्यः भवति तर्हि जनसर्वकारस्य जलप्रशासनिकविभागः अथवा काउण्टीस्तरात् उपरि उत्पादनं वा उपयोगं वा यावत् यावत् स्थगितुं आदेशं दास्यति यदि निरीक्षणं स्वीकारं च पारितं भवति तर्हि 50,000 युआनतः न्यूनं न किन्तु 500,000 युआनतः अधिकं न दण्डः स्थापितः भविष्यति।
प्रतिवेदन/प्रतिक्रिया