समाचारं

वैज्ञानिक अन्वेषणं प्रति उत्साहं रुचिं च उत्तेजयन्तु तथा भूवैज्ञानिकखननसमुदायेषु "कृत्रिमबुद्धिअनुभववर्गः" विज्ञानलोकप्रियीकरणक्रियाकलापाः निर्वहन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विज्ञान-अन्वेषणे युवानां उत्साहं रुचिं च उत्तेजितुं 22 अगस्त-दिनाङ्के भूवैज्ञानिक-खनन-समुदायस्य नवयुगसभ्यता-अभ्यास-स्थानकेन वानबोलिन्-जिल्ला-सभ्यता-अभ्यास-केन्द्रे "कृत्रिम-बुद्धि-अनुभव-वर्गः" विज्ञान-लोकप्रियीकरण-क्रियाकलापस्य आरम्भः कृतः .
क्रियाकलापस्य उद्देश्यं भवति यत् बालकाः मनोरञ्जन-शैक्षिक-पद्धतिभिः रोबोट्-सङ्गतिं कर्तुं, तेषां कार्य-सिद्धान्तान्, अनुप्रयोग-परिदृश्यान्, भविष्य-विकास-प्रवृत्तिं च अवगन्तुं, बालानाम् अभिनव-चिन्तनस्य व्यावहारिक-क्षमतानां च संवर्धनं कर्तुं च शक्नुवन्ति क्रियाकलापस्थले बालकाः अतीव उत्साहिताः आसन्, रोबोट्-संयोजनस्य जिज्ञासा-अपेक्षया च परिपूर्णाः आसन्, शिक्षकस्य सावधानीपूर्वकं मार्गदर्शनेन सर्वे "लघु-इञ्जिनीयर्-रूपेण" परिणताः, रोबोट्-संयोजनकार्यं च सर्वात्मना समर्पिताः हस्तगतसंयोजनप्रक्रियायां बालकाः सक्रियरूपेण परस्परं चिन्तयन्ति स्म, सहकार्यं च कुर्वन्ति स्म, लघुहस्तयुगलानि च स्वप्रयत्नेन भागैः सह कुशलतया क्रीडन्ति स्म
एषा कृत्रिमबुद्धिविज्ञानलोकप्रियीकरणं क्रियाकलापः कृत्रिमबुद्धिसम्बद्धं ज्ञानं बालकानां कृते लोकप्रियं कृतवती, रोबोट्-विषये तेषां अवगमनं प्रारम्भिकप्रयोगक्षमतां च सुदृढं कृतवती, तेषां जिज्ञासां कल्पनाञ्च उत्तेजितवती अग्रिमे चरणे भूवैज्ञानिकः खननसमुदायः च युवानां कृते अधिकानि उच्चगुणवत्तायुक्तानि विज्ञानलोकप्रियीकरणक्रियाकलापाः प्रदास्यति, बालकान् बहादुरीपूर्वकं अज्ञातक्षेत्राणां अन्वेषणं कर्तुं प्रोत्साहयिष्यति, स्वस्य अभिनवभावनायाः व्यावहारिकक्षमतायाश्च संवर्धनं करिष्यति, भविष्ये प्रौद्योगिकीनवीनीकरणे सामाजिकविकासे च योगदानं दास्यति . संवाददाता रेन लेई, संवाददाता गुओ वेइवेई/ताइयुआन इवनिंग न्यूज द्वारा फोटो
प्रतिवेदन/प्रतिक्रिया