समाचारं

ताइवानस्य सैन्यं बहुधा फोटोग्राफं कृत्वा स्वस्य क्षेपणास्त्रक्षमताम् दर्शयति किं "जनानाम् साहसं कर्तुं सीटी-वादनम्" अथवा "डींगं मारयति"?

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सज्जाः भूत्वा अहं भवन्तं दर्शयामि। स्वस्य क्षेपणास्त्रक्षमतां प्रदर्शयितुं ताइवान-सैन्येन अद्यैव मीडिया-सञ्चारकान् आमन्त्रितं यत् ते वार्षिक-क्षेपणास्त्र-शूटिंग्-अभ्यासस्य दर्शनार्थं पिंगतुङ्ग-नगरस्य जिउपेङ्ग-क्षेपणास्त्र-प्रक्षेपण-आधारं प्रविष्टुं शक्नुवन्तिताइवान-माध्यमानां अनुसारम् अस्मिन् गोलीकाण्डे विविधाः उच्चसुरक्षायुक्ताः क्षेपणास्त्राः भागं गृहीतवन्तः, ताइवानस्य रक्षाविभागस्य प्रमुखः गु लिक्सिओङ्ग् प्रथमवारं “स्थलं गतवान्”

ताइवानस्य विभिन्नानां क्षेपणास्त्र-रॉकेट-शस्त्र-प्रणालीनां व्यापकपरीक्षण-संयोजन-विकास-आधारत्वेन ताइवान-सैन्यः एकदा डींगं मारितवान् यत् जिउपेङ्ग-अड्डालयः "एशिया-देशस्य बृहत्तमः क्षेपणास्त्र-अड्डः" अस्ति तथा च "ताइवानस्य सामरिक-आक्रमण-क्षमतायुक्तानां सामरिक-क्षेपणास्त्रानाम् गुप्त-विकासः" इति पृष्ठतः भूपृष्ठं प्रति क्षेपणानां एकमात्रं स्थानम्” इति ।एतादृशं रहस्यमयं संगठनं २०१२ तः दशवर्षेभ्यः अधिकेभ्यः अनन्तरं पुनः साक्षात्कारार्थं मीडियाभ्यः उद्घाटितम् अस्ति । मीडिया-सञ्चारकर्तृभिः प्रवेशात् पूर्वं गारण्टीपत्रे हस्ताक्षरं कर्तव्यं भवति, जिउपेङ्ग-आधारे प्रवेशानन्तरं पर्दानि अपि बन्दं कर्तव्यम् ।

अभ्यासस्य समये "देशभक्तद्वितीयः" इति क्षेपणास्त्रं प्रक्षेपितम्

अमेरिकादेशे निर्मितस्य "पैट्रियट् द्वितीयस्य" द्वीपस्य गृहनिर्मितस्य "तिआङ्गोङ्ग तृतीयस्य" विमानविरोधीक्षेपणास्त्रस्य च लाइव-प्रक्षेपणस्य दर्शनं मीडिया-सम्वादकाः गतवन्तः ।ताइवान-माध्यमानां अनुसारं ताइवान-सैन्येन "ह्सिउङ्ग-फेङ्ग-२ई" इति क्रूज-क्षेपणास्त्रं अपि गुप्तरूपेण "प्रभातात् पूर्वं" प्रक्षेपितम् ।इदं क्षेपणास्त्रं ताइवान-सैन्येन सर्वदा "हत्यारा" इति गण्यते, अस्य "१२०० किलोमीटर्-पर्यन्तं प्रहार-परिधिः, मुख्यभूमि-चीन-देशस्य अन्तःभागपर्यन्तं च प्रहार-परिधिः" इति कथ्यते दशवर्षेभ्यः अधिकं यावत् उच्चगोपनीयतायाः परीक्षणं कृतम् आसीत् तथा च गतवर्षस्य अगस्तमासे रात्रौ एव तुल्यकालिकं धुन्धलं छायाचित्रं गृहीतम्।

सर्वेषां द्रष्टुं सार्वजनिकप्रदर्शनानां अतिरिक्तं अद्यतनकाले अपि अभवन्क्षेपणास्त्रविषये "आधिकारिकलीक्"द्वयं जनस्य ध्यानं प्रेरितवान् अस्ति ।

प्रथमं ताइवान-देशस्य मीडिया-माध्यमेन "तिआन् गोङ्ग-चतुर्थ"-क्षेपणास्त्रस्य विषये नवीनतमं वार्ता अकस्मात् आविष्कृतम् ।ताइवानस्य "संयुक्तसमाचारजालम्" ताइवानस्य रक्षाविभागेन प्रकाशितस्य "नियन्त्रितसैन्यउत्पादस्य सूची" इत्यत्र ज्ञातं यत् प्रयोज्यसाधनं "TK4 box set missile" इति शब्दैः लिखितम् आसीत्, बॉक्स सेट् आकारस्य आँकडा 7.64×1.1×1.1 मीटर्, तथा च प्रक्षेपणपेटिकायाः ​​आकारः स्पष्टः अस्ति यत् ताइवानसैन्यस्य वर्तमानकाले सेवायां विद्यमानस्य "टियान् गोङ्ग तृतीय" क्षेपणास्त्रात् बृहत्तरम् अस्ति । समाचाराः मन्यन्ते यत् "TK4" इति "Tiangong 4" इति क्षेपणास्त्रं "THAAD इत्यस्य ताइवानसंस्करणम्" इति नाम्ना प्रसिद्धम् अस्ति । केचन ताइवानदेशस्य सैन्यकर्मचारिणः दावान् कुर्वन्ति यत् अस्य क्षेपणास्त्रस्य जनमुक्तिसेनायाः डोङ्गफेङ्ग-१७ हाइपरसोनिक-बैलिस्टिक-क्षेपणास्त्रं अवरुद्ध्य निकटभविष्यत्काले जिउपेङ्ग-अड्डे परीक्षणं भविष्यति इति अपि चर्चा अस्ति

अभ्यासस्य समये "तिआङ्गोङ्ग III" इति पृष्ठतः वायुपर्यन्तं क्षेपणास्त्रं प्रक्षेपितम्

द्वितीयं, ताइवानस्य रक्षाविभागस्य अन्तर्गतं "चीनीविज्ञान-अकादमी" द्वारा प्रकाशितेन "Xinxin Quarterly" इत्यनेन एजन्सी-अन्तर्गतं "Qingtian Project Office" द्वारा मिसाइल-विकासस्य प्रासंगिकानि चित्राणि प्रकाशितानि"संसाधितं क्षेपणास्त्रशरीरं" इति शङ्कितं, यूनिटेन प्रकाशितं "न्यू क्रिसेन्ट् मासिकम्" अपि परियोजनायां १८-२५ टनस्य अन्यं "भारयुक्तं क्षेपणास्त्रसङ्घटनमञ्चं" प्रकाशितवान् ताइवान-माध्यमेन उक्तं यत् एतत् "किङ्ग्टियन-द्वितीय"-क्षेपणास्त्रस्य प्रथम-उद्घाटनम् अस्ति, यस्य अनुमानं २००० किलोमीटर्-अधिकं भवति ताइवानसैन्यस्य "बीजिंग , चोङ्गकिंग् इत्यादिषु स्थानेषु प्रत्यक्षतया आक्रमणस्य क्षमता भविष्यति, मुख्यभूमिं प्रति अधिकं खतरा भविष्यति" इति अर्थः ।

"संदिग्धं बैलिस्टिक मिसाइलशरीरं" प्रसंस्करणपर्दे

क्षेपणास्त्रस्य युद्धक्षमतायाः प्रचारार्थं प्रचारार्थं च माध्यमान् आमन्त्रयन् तथाकथितानां "शीर्षगुप्तशस्त्राणां" विषये सूचनाः अपि गुप्तरूपेण प्रकाशितवान्विवेकशीलनेत्रः कोऽपि द्रष्टुं शक्नोति यत् ताइवानसैन्यः जनमुक्तिसेनायाः सह "टिट्-फॉर-टैट्" इति मिथ्याप्रदर्शनं स्थापयितुं प्रयतते, मुख्यभूमिना सह सशस्त्रसङ्घर्षे प्रवृत्तेः क्षमतायाः विषये डींगं मारयति, "अस्वीकारं" च विक्रयति बलेन पुनः एकीकरणं" तथा "बलेन स्वातन्त्र्यस्य अन्वेषणम्" इति द्वीपे जनानां कृते। स्वं "ताइवानस्वतन्त्रता" पृथक्तावादीनां बलानां च "सीटीं मारयितुं साहसं च" कर्तुं "आश्वासनम्"।

जलडमरूमध्यपारस्य वर्तमानप्रकरणस्य भाष्यकारः बी डायनलोङ्गः मन्यते यत्,डीपीपी-अधिकारिणां क्षेपणास्त्रक्षमताप्रदर्शनं न केवलं द्वीपे जनानां कृते क्षीणतां गच्छन्त्याः पार-जलसन्धि-स्थितेः प्रतिक्रियां दातुं तेषां क्षमतां प्रदर्शयति, अपितु "अमेरिका-देशाय तस्य मित्रराष्ट्रेभ्यः च स्वस्य प्रतिरोध-क्षमतां प्रदर्शयितुं आशां कुर्वन्" इति अपि उद्देश्यम् अस्ति अभ्यासः ।अधिकं समर्थनं प्राप्तुं, अन्तर्राष्ट्रीयशतरंजस्य खण्डरूपेण अधिकं सामरिकं उपयोगमूल्यं प्राप्तुं च।" अधुना एव रूसस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-सेनायाः आक्रमणस्य वार्ता बहिः आगता, केचन अमेरिकन-राजनेतारः अपि "ताइवान-देशः युक्रेन-देशस्य दृष्टिकोणं अनुसर्तुं शक्नोति" इति दावान् कृत्वा लेखं प्रकाशितवन्तः .

"भारी क्षेपणास्त्रसङ्घटनमञ्चः" प्रतिपादनम्

किं "गर्वः" अतिशयेन? मुख्यभूमिसैन्यपर्यवेक्षकः झाङ्ग ज़ुफेङ्ग् इत्यस्य मतं यत् ताइवानद्वीपः लघुः अस्ति, गभीरतायाः अभावः च अस्ति एकदा पार-जलसन्धि-सङ्घर्षः जातः चेत्, संघर्षस्य प्रारम्भिक-पदे "किङ्ग्टियन-द्वितीयः" इत्यादीनां क्षेपणास्त्राणां सामना जनमुक्ति-सङ्घस्य संयुक्त-अग्निशक्तिः भविष्यति सेना तथा च कठिनं पलायनं भविष्यति यदि ते प्रक्षेपणं कर्तुं शक्यन्ते, ते सर्वे अवरुद्धाः भविष्यन्ति तथा च स्वस्य अभिप्रेतभूमिकां सर्वथा कर्तुं असमर्थाः भविष्यन्ति। द्वीपे केचन नेटिजनाः अवदन् यत्,"ताइवानदेशः भंगुरः स्थानः अस्ति। यदि मुख्यभूमिं प्रेरयितुं बलस्य उपयोगं करोति तर्हि मुख्यभूमिः अनिवार्यतया प्रतिहत्यां करिष्यति, ताइवानदेशः केवलं तत् स्वीकुर्वितुं न शक्नोति!

कृमिः विशालं वृक्षं कम्पयति, यत् हास्यकरं भवति । डीपीपी-अधिकारिणः कतिपयैः तथाकथितैः "गुप्तशस्त्रैः" "स्वतन्त्रतां प्राप्तुं बलस्य उपयोगं कर्तुम्" इच्छन्ति । यथा रक्षामन्त्री डोङ्ग जुन् जूनमासस्य आरम्भे सिङ्गापुरे शाङ्ग्री-ला-संवादे भागं गृहीत्वा दर्शितवान् ।मुख्यभूमिः कस्यापि चरम-"ताइवान-स्वतन्त्रता"-परिदृश्यस्य परिस्थितेः च कृते अतीव सुसज्जा अस्ति, तथा च "ताइवान-स्वतन्त्रता"-सशस्त्रसेनाभिः सह व्यवहारं कर्तुं अपि समर्था अस्ति, एतत् कलशे कच्छपं ग्रहणं इव अस्ति, उल्लेखनीयं च नास्ति

स्रोतः- जलडमरूमध्यस्य ध्वनिः

प्रतिवेदन/प्रतिक्रिया