समाचारं

ओलम्पिकविजेता याङ्ग कियान् इत्यनेन सिङ्घुआ विश्वविद्यालयात् स्नातकोत्तरप्रवेशसूचना स्थापिता यत् सिंघुआ परिसरे स्वयमेव त्रयः वर्षाणि अपि ददातु

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ अगस्तदिनाङ्के सायं ओलम्पिकविजेता याङ्ग कियान् सामाजिकमञ्चेषु सिङ्घुआविश्वविद्यालये स्वस्य छायाचित्रं स्थापितवती, तथा च सिङ्घुआविश्वविद्यालयस्य स्नातकोत्तरप्रवेशसूचना प्रकाशितवती, लिखितवती यत् "सिंहुआ परिसरे स्थातुं स्वयमेव त्रयः वर्षाणि अपि ददातु!

सा पूर्वं वार्ताम् अस्थापयत् यत्,"स्नातककार्यक्रमं सफलतया सम्पन्नं कृत्वा अहं ग्रीष्मकालीनावकाशानन्तरं स्नातकोत्तरजीवनं सुन्दरं आरभुं शक्नोमि।"

२०२० तमस्य वर्षस्य टोक्यो-ओलम्पिक-क्रीडायां २०२१ तमस्य वर्षस्य जुलै-मासस्य २४ दिनाङ्के याङ्ग किआन्-इत्यनेन महिलानां १० मीटर्-वायु-राइफल-शूटिंग्-स्पर्धायां स्वर्णपदकं प्राप्तम्, २०२० तमे वर्षे टोक्यो-नगरे १० मीटर्-वायु-राइफल-मिश्रित-दल-शूटिंग्-क्रीडायां सा याङ्ग-हाओरान् च स्वर्णपदकं प्राप्तवन्तौ ओलम्पिक। तथा पेरिस् ओलम्पिकक्रीडायाः समये प्रतियोगिताभाष्यम् इत्यादिषु कार्येषु भागं गृहीतवान् ।

Xiaoxiang Morning News इत्यस्मात् व्यापकं प्रतिवेदनम्

रिपोर्टिंग् तथा अधिकारसंरक्षणार्थं चैनल्स्: एप्लिकेशन मार्केट् तः "Morning Video" क्लायन्ट् डाउनलोड् कुर्वन्तु तथा च एक-क्लिक्-प्रवेशार्थं "Help" इति अन्वेषणं कुर्वन्तु;अथवा WeChat: xxcbcsp इत्यत्र रिपोर्टिंग् ग्राहकसेवां योजयन्तु; यदि भवन्तः सामग्रीसहकार्यस्य आवश्यकतां अनुभवन्ति तर्हि कृपया सर्वकारस्य उद्यमसेवामेजस्य च 19176699651 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया