समाचारं

१३ वर्षीयः अमेरिकनबालकः ५.८ किलोग्रामं व्याघ्र-ट्रौट्-वृक्षं गृह्णाति, येन वायोमिङ्ग्-मत्स्यपालनस्य अभिलेखः भङ्गः कृतः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २२ दिनाङ्के फॉक्स न्यूज-पत्रिकायाः ​​प्रतिवेदनानुसारं अमेरिकादेशस्य वायोमिङ्ग्-नगरस्य केमरर्-नगरस्य १३ वर्षीयः बालकः विवा-नॉर्टन्-जलाशयात् व्याघ्र-ट्रौट्-पक्षिणं गृहीतवान्, येन राज्यस्य मत्स्यपालनस्य अभिलेखः भङ्गः कृतः
वायोमिङ्ग्-क्रीडा-मत्स्य-विभागस्य वार्ता-विज्ञप्ति-पत्रे उक्तं यत्, जैक्सन्-इत्यनेन व्याघ्र-ट्रौट्-पक्षिणः गृहीतः यस्य भारः १२.७७ पाउण्ड् (प्रायः ५.८ किलोग्रामः), ३१.२५ इञ्च् (प्रायः ७९ सेन्टिमीटर्) दीर्घः, परिधिः १६.७५ इञ्च् (प्रायः ४३ सेन्टिमीटर्) च आसीत् कथ्यते यत् जैक्सन् इत्यनेन थॉमस-उत्प्लव-प्रलोभनस्य उपयोगेन मत्स्यं गृहीतम् । व्याघ्र-ट्रौट्-वृक्षः ब्रुक्-ट्रौट्-ब्राउन्-ट्रौट्-योः बाँझः संकरः अस्ति । राज्ये पूर्वं गृहीतः बृहत्तमः व्याघ्रः ट्राउट् ११.९३ पाउण्ड् (प्रायः ५.४ किलोग्राम) आसीत्, यः अपि अस्मिन् एव जलाशये गृहीतः । "यदा अहं तत् गृहीतवान् तदा अहं जानामि यत् एतत् महत् भविष्यति" इति जैक्सन् अवदत् ।
जैक्सनस्य पिता रोबर्ट् क्राल् इत्ययं आउटलेट् इत्यस्मै अवदत् यत् तस्य पुत्रः मत्स्यं गृहीतवान् तदा उत्साहितः अभवत्, अपि च यदा सः ज्ञातवान् यत् सः वायोमिङ्ग्-व्याघ्र-ट्राउट्-मत्स्यपालनस्य अभिलेखं भङ्गं कृतवान् इति ज्ञात्वा अधिकं उत्साहितः अभवत् जैक्सन् इत्यनेन उक्तं यत् सः जलाशयं प्रति प्रत्यागन्तुं उत्सुकः अस्ति यत् सः अन्यं व्याघ्र-ट्रौट्-पक्षिणं ग्रहीतुं शक्नोति वा इति, परन्तु सः अग्रिमस्य मुक्तिं कर्तुं सज्जः अस्ति ।
वायोमिङ्ग्-क्रीडा-मत्स्य-विभागस्य कर्मचारी अवदत् यत् - “विवा नॉर्टन्-नगरे यूटा-अस्थिपुच्छानां बहूनां संख्या अस्ति, अतः वयं आशास्महे यत् जलाशये यूटा-अस्थिपुच्छानां संख्यां नियन्त्रयितुं, जलाशये मत्स्यानां विविधतां वर्धयितुं च किञ्चित् व्याघ्र-ट्रौट्-वृक्षस्य भण्डारं कृत्वा ” इति ।
ग्रीन रिवर फिश एण्ड् गेम सुपरवाइजर रॉब् कीथ् इत्यनेन उक्तं यत् जलाशये टाइगर ट्राउट् इत्यस्य गृहीतं दृष्ट्वा सः आश्चर्यं न अनुभवति। सः पत्रकारसम्मेलने अवदत् यत् - "वयं जानी-बुझकर जलाशये अल्पसंख्याकाः व्याघ्र-ट्रौट्-पक्षिणः स्थापयामः येन मत्स्यजीविकाः समये समये विशेषमत्स्यं ग्रहीतुं शक्नुवन्ति" इति कीथः अपि अवदत् यत् सः आशास्ति यत् जलाशयः कतिपयानां विशेषजातीनां कृषिं निरन्तरं करिष्यति इति मीन । “एते मत्स्याः मुख्यतया २५ पादगभीरेषु जले दृश्यन्ते, ते दीप्ताः प्राणिनः यूटा-अस्थिमत्स्यं च खादन्ति, अतः मत्स्यजीविभिः एतेषां चारा-मत्स्यानां सदृशं प्रलोभनं चिन्वन्तु ” (China Youth इत्यनेन संकलितं, निवेदितम् च जाल)
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया