समाचारं

एप्पल् इत्यनेन वार्ता भग्नं यत् सेप्टेम्बरमासे नूतनं मॉडलं विमोच्यते, ए-शेर् उद्योगशृङ्खला च समयात् पूर्वमेव परिवर्तनं भविष्यति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५जी-ए न्यून-उच्चतायाः अर्थव्यवस्था, स्मार्ट-निर्माणं, दूरचिकित्सा इत्यादिषु अनेकक्षेत्रेषु महतीं क्षमतां मूल्यं च दर्शयति ।

एप्पल् सेप्टेम्बरमासे नूतनानि उत्पादनानि विमोचयितुं योजना अस्ति

मीडिया-समाचार-अनुसारं सुप्रसिद्धः प्रौद्योगिकी-पत्रकारः मार्क-गुर्मन् शुक्रवासरे लिखितवान् यत् एप्पल्-कम्पनी वर्षस्य बृहत्तमं उत्पाद-प्रक्षेपणं सितम्बर्-मासस्य १० दिनाङ्के कर्तुं योजनां करोति, यदा कम्पनी नवीनतमं iPhone, Watch, AirPods च प्रक्षेपणं करिष्यति।

गुर्मन् इत्यनेन विषये परिचितानाम् उद्धृत्य उक्तं यत् यद्यपि विशिष्टः समयः न घोषितः तथापि कम्पनी अस्य दिवसस्य सज्जतां कुर्वती अस्ति। पत्रकारसम्मेलनस्य अनन्तरं नूतनस्य मोबाईल-फोनस्य आधिकारिकरूपेण २० सेप्टेम्बर्-दिनाङ्के प्रारम्भः भविष्यति इति अपेक्षा अस्ति, यत् एप्पल्-संस्थायाः अन्तिमेषु वर्षेषु पद्धत्या सह सङ्गतम् अस्ति । एप्पल् इत्यस्य कृते एतत् प्रक्षेपणं महत्त्वपूर्णम् अस्ति, यत् अद्यतनत्रिमासे स्मार्टफोनस्य, धारणीयस्य च विक्रयेण सह संघर्षं कृतवान् अस्ति ।

शुक्रवासरे स्थानीयसमये अमेरिकादेशे एप्पल्-कम्पन्योः शेयरमूल्ये १.०३% वृद्धिः अभवत्, यत्र वर्षे १८.२७% सञ्चितवृद्धिः अभवत्, नवीनतमं कुलविपण्यमूल्यं च ३.४५ खरब अमेरिकीडॉलर् आसीत्

ए-शेयर-बाजारे एप्पल्-अवधारणया सह सम्बद्धाः बहवः स्टॉक्-आदयः सन्ति , तथा च तियान यिन होल्डिङ्ग्स् इत्यादयः ५% अधिकं वर्धिताः ।

बीजिंग मोबाईल् इत्यनेन 5G-A इत्यस्य आधिकारिकव्यापारिकप्रक्षेपणस्य घोषणा कृता

२३ अगस्त दिनाङ्के बीजिंग मोबाईल् इत्यनेन ५जी-ए इत्यस्य आधिकारिकव्यापारिकप्रयोगस्य घोषणा कृता तथा च बीजिंग-नगरस्य निवासिनः ५जी-ए-जालस्य निःशुल्कं "प्रयोगं" कर्तुं शक्नुवन्ति । समाचारानुसारं बीजिंग-नगरं चाइना-मोबाइल-संस्थायाः प्रथमेषु १०० ५जी-ए-वाणिज्यिक-अग्रणीनगरेषु अन्यतमम् अस्ति । एतावता बीजिंग मोबाईल् इत्यनेन ७,००० तः अधिकाः ५जी-ए आधारस्थानकानि उद्घाटितानि, येन षष्ठस्य रिंगरोड्-उपनगरीय-काउण्टीनां अन्तः सार्वभौमिक-कवरेजः प्राप्तः, यत् ५जी-जालस्य अपेक्षया पञ्चगुणं अधिकं डाउनलिङ्क्-दरं प्राप्तुं शक्नोति

कर्मचारिणां मते 5G-A संजालस्य अनुभवक्षेत्रे वस्त्रस्य अलमारयः पङ्क्तौ अनेकाः शर्ट्स् सुव्यवस्थितरूपेण लम्बिताः आसन्, बृहत्पर्दे डिजिटलभण्डारप्रबन्धनव्यवस्था च एतेषां वस्त्राणां परिमाणं, प्रकारं, स्थानस्य च सूचनां विस्तरेण प्रदर्शयति स्म "यावत् ग्राहकः वस्त्राणि उद्धृत्य गच्छति तावत् डिजिटलपृष्ठभागः ज्ञास्यति।"

पूर्वं चाइना मोबाईल इत्यनेन १०० ५जी-ए नेटवर्क् वाणिज्यिकनगरानां प्रथमसमूहस्य घोषणा कृता, तथा च वर्षस्य अन्तः देशस्य ३०० तः अधिकेषु नगरेषु विस्तारस्य योजनायाः घोषणा कृता तथा च वर्षस्य अन्तः एव विश्वस्य बृहत्तमस्य ५जी-ए वाणिज्यिकजालस्य निर्माणस्य योजना अस्ति २० तः अधिकानि मॉडल्-प्रक्षेपणार्थं उद्योगशृङ्खलायाः प्रचारार्थं, ५जी-ए-टर्मिनल्-उपयोक्तृणां विकासाय २ कोटिभ्यः अधिकाः ।

12 5G-A अवधारणा स्टॉक्स् उत्तमं परिणामं ज्ञापयन्ति

5G-A इत्यस्य अर्थः 5G-Advanced इति भवति, यत् 5.5G इति अपि ज्ञायते । 5G-A इत्यस्य 5G इत्यस्य तुलने गति, विलम्बता, संयोजनपरिमाणे च १० गुणा सुधारः अस्ति, यत्र १० गीगाबिट् डाउनलिङ्क् तथा गीगाबिट् अपलिङ्क्, मिलीसेकेण्ड्-स्तरीयविलम्बता, १०० अरब IoT संयोजनानि च इति शिखरगतिः प्राप्ता अस्याः नूतनायाः प्रौद्योगिक्याः विकासस्य अनुप्रयोगस्य च सम्भावनाः व्यापकं ध्यानं आकर्षयन्ति यत् एतत् न केवलं प्रौद्योगिकी-नवीनीकरणस्य जनानां अपेक्षां वहति, अपितु न्यून-उच्चतायां अर्थव्यवस्था, बुद्धिमान् निर्माणं, दूरचिकित्सा इत्यादिषु अनेकक्षेत्रेषु महतीं क्षमतां मूल्यं च दर्शयति

चीन-सूचना-सञ्चार-प्रौद्योगिकी-अकादमीयाः उपनिदेशकः IMT-2020 (5G) प्रचारसमूहस्य नेता च वाङ्ग ज़िकिन् एकदा अवदत् यत् विगतपञ्चवर्षेषु मम देशस्य 5G प्रत्यक्ष-आर्थिक-उत्पादनं प्रायः 5.6 खरब-युआन् अभवत्, तथा च... अप्रत्यक्षं कुलं उत्पादनं प्रायः १४ खरब युआन् अभवत्, यत् प्रभावीरूपेण उच्चगुणवत्तायुक्तं आर्थिकसामाजिकविकासं प्रवर्धयति। 5G-A व्यापकं अनुप्रयोगस्थानं विस्तारयिष्यति तथा च 5G संजालस्य मूल्यं अधिकं मुक्तं करिष्यति।

सिक्योरिटीज टाइम्स्·डाटाबाओ इत्यस्य आँकडानुसारं अधुना अर्धवार्षिकप्रतिवेदनानां, कार्यप्रदर्शनप्रतिवेदनानां, पूर्वानुमानशुद्धलाभानां च निम्नसीमायाः आधारेण (यदि न्यूनसीमा नास्ति तर्हि घोषितमूल्यं उपयुज्यते) शुद्धलाभः वर्षस्य प्रथमार्धे वर्षे वर्षे वृद्धिः अभवत् (हानिः लाभे परिणमयितुं च सहितम्) १२ कम्पनयः सन्ति, येषु Feirongda, Yihua Holdings, Shuobeide, Bojie Holdings, Wutong Holdings इत्येतयोः शुद्धलाभवृद्धेः दराः सर्वाधिकाः सन्ति

वर्षस्य प्रथमार्धे फेइरोङ्गडा-नगरे ५७ मिलियन युआन्-रूप्यकाणां शुद्धलाभः प्राप्तः, यत् वर्षे वर्षे १३.०७ गुणाधिकं वृद्धिः अभवत् । रिपोर्टिंग् अवधिमध्ये कम्पनीयाः उपभोक्तृविद्युत्साधनव्यापारे आदेशमात्रायां वृद्धिः अभवत्, लाभप्रदता च वर्धिता यतः तस्याः प्रमुखग्राहकव्यापारस्य पुनर्प्राप्तिः, मालवाहनस्य निरन्तरवृद्धिः, कम्पनीयाः टर्मिनल् उत्पादानाम् यथा मोबाईलस्य विपण्यभागस्य वृद्धिः च अभवत् दूरभाषाणि, नोटबुकसङ्गणकानि च। केषाञ्चन मोबाईलफोनपरियोजनानां विलम्बस्य प्रभावात् प्रथमत्रिमासे तुलने द्वितीयत्रिमासे कम्पनीयाः मोबाईलफोनव्यापारे न्यूनता अभवत्, परन्तु वर्तमानसम्बद्धव्यापारादेशाः क्रमेण पुनः वितरणं आरब्धवन्तः।

यिहुआ-शेयर्स् वर्षस्य प्रथमार्धे शुद्धलाभः १६ कोटि युआन् तः १९ कोटि युआन् यावत् भविष्यति इति अपेक्षां करोति, यत् वर्षे वर्षे १.४२ गुणाधिकं १.८७ गुणान् यावत् भवति रिपोर्टिंग्-काले कम्पनीयाः प्रकाश-विद्युत्-कोष्ठकानां दृष्ट्या यथा यथा अमेरिकी-कारखानम् उत्पादनं कृतवान् तथा तथा क्रमेण आदेशाः मुक्ताः अभवन्, तथा च संयोजकानाम् दृष्ट्या वर्षे वर्षे लाभाः वर्धन्ते स्म, आन्तरिक-अन्तर्जालस्य विकासेन सह , बृहत् आँकडा इत्यादिषु उद्योगेषु सर्वरस्य, आँकडाकेन्द्रस्य च मागः निरन्तरं वर्धमानः, तथा च कम्पनी Orders for the connector business वर्षे वर्षे वर्धते स्म, विक्रयराजस्वं च वर्धते स्म

त्रयाणां प्रमुखदूरसञ्चारदिग्गजानां गहनविन्यासः

5G-A उद्योगे अवधारणा-समूहेषु अनेकेषु स्टॉकेषु संस्थाभिः अधिकं ध्यानं प्राप्तम् अस्ति । डाटाबाओ इत्यस्य आँकडानुसारं २२ अवधारणा-समूहाः सन्ति येषां संस्थानां "सकारात्मकं" रेटिंग् प्राप्तम् (क्रयणं, अतिभारः, दृढः अनुशंसः इत्यादयः च सन्ति)चाइना मोबाईल्, जेडटीई, चाइना टेलिकॉम, चाइना यूनिकॉम, सनलोर्ड् इलेक्ट्रॉनिक्स इत्यादीनां २० तः अधिकानां संस्थानां रेटिंग् प्राप्तम् अस्ति ।

चीन मोबाईल इत्यनेन ६० 5G-A अन्तर्राष्ट्रीयमानकानां निर्माणं सम्पन्नं कृत्वा वैश्विकसञ्चालकानां मध्ये प्रथमस्थानं प्राप्तम्, उद्योगे प्रथमः 5G-A नूतनप्रौद्योगिकीपरीक्षणं कृतवान्, तथा च विश्वस्य बृहत्तमं 5G-A वाणिज्यिकजालं प्रारब्धवान् वर्षे ३०० तः अधिकेषु नगरेषु परिनियोजनम् ।

ZTE इत्यनेन 5G-A इत्यस्मिन् षट् प्रमुखाः समाधानाः निर्मिताः सन्ति तथा च उद्योगस्य प्रथमं 128TR AAU इत्येतत् विमोचितम्, यस्य क्षमता 10Gbps इत्यस्मात् अधिका अस्ति Single transmitter and single receiver इत्यनेन न्यून-उच्चतायां अर्थव्यवस्थायां सहायतार्थं एकीकृतं सिनेस्थेसिया प्राप्तुं शक्यते

चीनदूरसंचारेण 5G-A कार्ययोजना प्रकाशिता, या अष्टौ 5G-A मूलक्षमतानां निर्माणं करिष्यति, षट् 5G-A प्रमुखक्षेत्रेषु यथा टर्मिनल्, उपग्रह, इन्टरनेट् आफ् थिङ्ग्स्, तथा च न्यूनोच्चतायां गहनसहकार्यं करिष्यति, प्रक्षेपणं च करिष्यति नव 5G-A अनुप्रयोगाः।

चीन यूनिकॉम इत्यनेन १०० तः अधिकेषु नगरेषु रेडकैप तथा वाहकसङ्ग्रह इत्यादीनां प्रमुखानां ५जी-ए प्रौद्योगिकीनां व्यावसायिकनियोजनं प्राप्तम् अस्ति