समाचारं

झाङ्ग लैन् इत्यनेन स्वपुत्र्या दत्ता विलासपूर्णघटिका दर्शिता यत् सा बिग् एस इत्यस्मात् अधिकं धनं व्यययितुम् इच्छति।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग लान् अधुना एव अत्यन्तं व्यस्तः अस्ति ।

यद्यपि वृद्धा महिला युवा नास्ति तथापि सा स्वपुत्रस्य वाङ्ग क्षियाओफेइ इत्यस्य कृते "राक्षसानां युद्धस्य" मार्गे कदापि न स्थगितवती ।

अगस्तमासस्य २२ दिनाङ्के लाइव्-प्रसारणस्य समये झाङ्ग-लान्-इत्यनेन प्रत्यक्षतया मण्डी-पुत्र्या जिओमेई-इत्यनेन दत्ता घडिका प्रदर्शिता सा कोटि-डॉलर्-मूल्यकं घड़ीं हस्ते धारयित्वा अतीव प्रसन्ना आसीत् ।

किमर्थं झाङ्ग लान् स्वस्य प्रसिद्धं घड़ीं दर्शयितुम् इच्छति ?

यतो हि तस्याः स्नुषा जिओमेइ इत्यस्याः उपरि नेटिजनैः अविवेकीरूपेण धनव्ययस्य आरोपः कृतः आसीत्, तस्मात् सा वाङ्ग जिओफेइ च केवलं कतिपयान् मासान् यावत् विवाहितौ आस्ताम्, अधुना न्यूनातिन्यूनं ८० लक्षं व्ययितवन्तौ

एतादृशसंशयानां सम्मुखे तस्याः श्वश्रूः झाङ्ग लान् इत्ययं विषये अन्तर्जालद्वारा प्रतिक्रियाम् अददात् यत् तस्याः स्नुषा ८० लक्षं व्ययितवान् इति अफवाः सन्ति, "अस्माकं स्नुषा दशसहस्राणि व्ययितवती इति कथ्यते" इति , सर्वं अस्मिन् विषये !

झाङ्ग लान् लाइव प्रसारणकक्षे स्वस्य कटिबन्धे विलासिनीघटिकाम् अदर्शयत्, ततः उद्घोषयति स्म यत् मम पत्नीं पृच्छन्तु यत् सा कियत् व्ययितवती? एषा घड़ी सहपाठिना वाङ्ग क्षियाओफेइ इत्यनेन दिवसद्वयात् पूर्वं पुनः आनीता आसीत् । तस्य पत्नी उपहाररूपेण दत्तवती सा इटलीदेशं गत्वा विशेषतया स्विट्ज़र्ल्याण्ड्देशं गता।

झाङ्ग लान् - मम स्नुषा धनं व्ययितवती, कुत्र व्ययितवती ? स्विट्ज़र्ल्याण्ड्देशे पुष्पाणि द्रष्टुं सर्वं मार्गं गच्छन्ति जनाः सर्वे अत्र सन्ति, अवलोकयन्तु! मम स्नुषां पृच्छतु यत् सा कियत् व्ययितवान् ? अस्मिन् (सन्तुष्टव्यञ्जने) धनराशिः न व्ययिता।

लाइव प्रसारणकक्षे कतिपये पुरुषाः लाइव प्रसारणकर्मचारिणः तत् दृष्ट्वा, ते ट्रॉट् कृत्वा एकैकं भगिन्याः लैन् इत्यस्याः हस्तं सावधानीपूर्वकं पश्यन्ति स्म, ते पश्यन्तः विस्मयादिबोधकानि अपि त्यक्तवन्तः: मम लघुः प्रियः, मम उत्तमः बालकः, एषः.

झाङ्ग लान् इत्यनेन उक्तं यत् तस्याः स्नुषा स्विट्ज़र्ल्याण्ड्देशं गता वस्तुतः एकतः वाङ्ग क्षियाओफेइ इत्यनेन सह विवाहानन्तरं स्विट्ज़र्ल्याण्ड्देशं गता, अपरतः प्रसिद्धं चिन्वितुं स्विट्ज़र्ल्याण्ड्देशं गता तस्याः श्वश्रूः पश्यतु।

तस्य विपरीतम् अस्मिन् विषये जिओमेई वस्तुतः स्वस्य शक्तिशालिनः श्वश्रूः झाङ्ग लैन् इत्यस्य हृदयं "वशं" कर्तुं समर्था अस्ति, यत् बिग् एस इत्यस्मात् बहु श्रेष्ठम् अस्ति ।

श्वश्रूः कोटिमूल्यं घड़ीं ददातु, तस्याः मूल्यं कोऽपि ददाति इति न कृत्वा, परन्तु तस्याः पुत्रधर्मः वास्तवतः तस्याः हृदयं जितुम् अर्हति ।

न आश्चर्यं यत् मम श्वश्रूः झाङ्ग लान् पूर्वं अवदत् यत् यावत् मम स्नुषा दयालुः, ऋजुः च अस्ति तावत् मम सर्वं तस्याः एव, इतः परं सा यत् इच्छति तत् तस्याः एव भविष्यति।

इदं प्रतीयते यत् वाङ्ग क्षियाओफेइ इत्यनेन जिओमेइ इत्यनेन सह विवाहानन्तरं क्षियाओमेइ इत्यनेन वास्तवमेव स्वश्वश्रूः मान्यतां प्रेम च प्राप्तम् ।

तदतिरिक्तं अगस्तमासस्य २२ दिनाङ्के क्षियाओमेई ताइपे-नगरे स्वगृहनगरं प्रत्यागत्य मातुः निर्मितं तिलतैलं कुक्कुटं खादितवती, बालकानां कृते उपहाराः अपि प्राप्तवती

दानं केन दत्तम् ? अवश्यं इदं Big S इत्यस्य मूलपुत्रः Xiao Xiaoer अस्ति ।

Xiaomei इत्यनेन उक्तं यत् अहं कम्पनीं गच्छामि इति एतत् श्रुत्वा मम अनुजः (Xiao Xiaoer) स्वस्य प्रियं मिष्टान्नं स्वस्य पुटतः बहिः निष्कास्य मम कृते दत्तवान्। Xiaomei अतीव प्रसन्ना अभवत् यदा सा Xiao'er तस्याः प्रति एतावत् दयालुः इति दृष्ट्वा तत् दर्शितवती।

एतेन पक्षतः अपि सिद्धं भवति यत् वाङ्ग जिओफेइ-बिग् एस-बालकयोः समस्यायाः निवारणे शाओमेइ-इत्यनेन अतीव उत्तमं पदस्थापनं प्राप्तम् ।

तस्मिन् एव काले सा वाङ्ग क्षियाओफेइ इत्यस्य सान्त्वना अपि दत्तवती, न केवलं तस्य दैनन्दिनजीवनस्य पालनं कृतवती, अपितु वाङ्ग क्षियाओफेइ इत्यस्य "समर्पणं" अपि कृतवती ।