समाचारं

दक्षिणकोरियादेशे कारदुर्घटने मृताः त्रयः चीनदेशीयाः जनाः "अस्थायीकार्यकर्तारः" आसन् ये प्रातःकाले स्वकार्यस्थानं प्रति गच्छन्त्याः वैनयानेन आकस्मिकतया मृताः।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं दक्षिणकोरियादेशस्य ग्योङ्गीप्रान्तस्य अन्सान्-नगरे स्थानीयसमये २४ अगस्तदिनाङ्के प्रातःकाले यातायातदुर्घटना अभवत्, यस्मिन् १४ जनाः मृताः। दक्षिणकोरियादेशे चीनदेशस्य दूतावासेन मृतानां मध्ये चीनदेशस्य त्रयः नागरिकाः अपि सन्ति इति पुष्टिः कृता। चीनदेशस्य नागरिकाः त्रयः सर्वे "अस्थायीकार्यकर्तारः" आसन्, कार्यं कर्तुं गच्छन्ती च दुर्घटना अभवत् इति अवगम्यते ।

दुर्घटनास्थलस्य दृश्यानि (स्रोतः सीसीटीवी न्यूजः)

प्रतिवेदने ग्योङ्गी-प्रान्तस्य अग्नि-आपद-मुख्यालयस्य उद्धृत्य उक्तं यत्, दुर्घटना स्थानीयसमये प्रायः ५:४५ वादने (बीजिंगसमये ४:४५) अभवत् एकं वैन् एकं चौराहं गच्छन् बसयानेन सह टकरावस्थायां पलटितवान्, ततः विपरीतमार्गे संकेतं प्रतीक्षमाणं कारं आहतवान् । दुर्घटने वैन्-याने ५ जनाः मृताः, ७ जनाः घातिताः, कार-याने २ जनाः घातिताः, बसयाने च कोऽपि क्षतिः न अभवत् ।

२४ दिनाङ्के दक्षिणकोरियादेशे चीनदेशस्य दूतावासात् संवाददातारः ज्ञातवन्तः यत् तस्मिन् प्रातः दक्षिणकोरियादेशस्य ग्योङ्गीप्रान्तस्य अन्सान्नगरे ५ जनाः मृताः ९ जनाः च घातिताः इति यातायातदुर्घटने चीनदेशस्य त्रयः नागरिकाः मृताः। दक्षिणकोरियादेशे चीनदेशस्य दूतावासः अस्मिन् विषये निकटतया ध्यानं ददाति तथा च दक्षिणकोरियादेशस्य प्रासंगिकविभागैः सह निकटसम्पर्कं कृतवान् अस्ति दूतावासेन दक्षिणकोरियादेशः चिकित्सायां तदनन्तरं च उत्तमं कार्यं कर्तुं सर्वप्रयत्नः कर्तुं आह।

अत्र सम्बद्धा वैन् अन्शान्-नगरस्य तन्युआन्-मण्डलस्य जनशक्ति-कम्पनीयाः अस्ति इति अवगम्यते । वैने मृताः सर्वे नित्यकार्यकर्तारः अर्थात् "अस्थायीकार्यकर्तारः" आसन् । प्रातःकाले एव ते वैनयानेन स्वकार्यस्थानं प्रति गच्छन्ति स्म।

दक्षिणकोरियादेशे श्रमिकानाम् नियुक्तेः विज्ञापनं अन्तर्जालमाध्यमेन प्रसारितम् (स्रोतः: द पेपरः)

दक्षिणकोरियादेशे प्रवासीश्रमिकाणां विषये अन्तर्जालमाध्यमेषु बहु सूचनाः सन्ति इति संवाददाता अवलोकितवान् । पूर्वसूचनानुसारं चीनदेशस्य केचन श्रमसंस्थाः सामाजिकमञ्चेषु कोरियादेशस्य भर्तीसूचनाः प्रकाशयिष्यन्ति। एकं कार्यनियुक्तिविज्ञापनं स्पष्टतया "प्रतिसप्ताहं एकदिनस्य अवकाशयुक्तानां निर्माणकार्यकर्तृणां वेतनलाभानां विश्लेषणं" सूचीबद्धं करोति: सप्ताहे ४४ घण्टाः कार्यं कृत्वा २० लक्षं वोन (लगभग १०,७६० युआन्) अर्जयितुं शक्यते, तथा च प्रतिदिनं औसतेन २ घण्टानां अतिरिक्तसमयं कार्यं कृत्वा can earn more यदि भवान् ६३०,००० वोन (लगभग ३,३८९ युआन्) प्राप्नोति तथा च शनिवासरे ६ घण्टाः अतिरिक्तसमयं कार्यं करोति तर्हि भवान् अतिरिक्तं ४६०,००० वोन (लगभग २,४७४ युआन्) प्राप्तुं शक्नोति एतस्याः गणनायाः आधारेण श्रमिकाः वर्षत्रयेषु ५९०,००० युआन् अर्जयितुं शक्नुवन्ति यदि अनुबन्धस्य अन्ते "विच्छेदवेतनं" योजितं भवति तर्हि वर्षत्रयेषु कुल आयः ६४०,००० युआन् यावत् भवितुम् अर्हति ।

दक्षिणकोरियादेशे कृषिकर्मचारिणां निर्माणकर्मचारिणां च अन्यस्मिन् भर्तीसूचने कृषिकर्मचारिणः, प्लम्बराः, चालकाः, इलेक्ट्रॉनिक्सकारखानकर्मचारिणः च सर्वे २०,००० युआनतः अधिकं मासिकवेतनं प्राप्तुं शक्नुवन्ति एजेन्सी-नियुक्ति-सूचनानुसारं श्रमिकाः प्रतिदिनं अष्टघण्टाः कार्यं कुर्वन्ति, मासिकं आयं १०,००० आरएमबीतः ३०,००० आरएमबीपर्यन्तं अर्जयन्ति ।

तस्य दिवसस्य न्यूनतमं वेतनं १६०,००० वोन (प्रायः ८६० युआन्) भवति, यस्य उपरि सीमा नास्ति, यदि भवान् अतिरिक्तसमयं कार्यं करोति तर्हि अधिकं प्राप्तुं शक्नोति । परन्तु दैनिककार्यकर्तृभ्यः स्वस्य चिकित्साबीमायाः शुल्कं दातव्यं भवति, परन्तु मानवसंसाधनकार्यालयस्य निदेशकः श्रमिकाणां व्यक्तिगतबीमां क्रीणाति।