समाचारं

राजनैतिकभाष्यकार्यक्रमः प्रतिदिनं अफवाः प्रसारयति! के वेन्झे - अहं तत् न परिहरिष्यामि अहं आगामिसप्ताहे संशयानां निवारणाय पत्रकारसम्मेलनं करिष्यामि।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनदलस्य अध्यक्षस्य के वेन्झे-महोदयस्य २०२४ तमे वर्षे "निर्वाचन"-राजनैतिकदानघोषणा-विवादः प्रसृतः अस्ति, सः फेसबुक्-माध्यमेन गभीरं चिन्तनं करिष्यति, स्वसमर्थकानां, दलस्य च कृते क्षमायाचनां करिष्यति इति २४ दिनाङ्के साक्षात्कारे सः पुनः बोधितवान् यत् प्रशिक्षकत्वेन अवश्यमेव तस्य सर्वाधिकं दायित्वं वर्तते, तत् न परिहरति, परन्तु सः प्रतिदिनं अफवाः प्रसारयितुं राजनैतिकभाष्यकार्यक्रमानाम् अपि आलोचनां करिष्यति यत् सः आगामिसप्ताहे धारयितुं समयं प्राप्स्यति संशयानां निवारणाय पत्रकारसम्मेलनम्।

को वेन्झे इत्यनेन २३ दिनाङ्के फेसबुक्-माध्यमेन उक्तं यत् आरम्भे ताइवान-देशस्य पर्यवेक्षक-संस्थाः रिपोर्टिंग्-प्रकाशनयोः समस्याः प्राप्नुवन्, ततः तेषां सहसा ज्ञातं यत् प्रतियोगितायाः मुख्यवित्तीय-अधिकारी ली वेन्जोङ्ग्-इत्यनेन सम्पूर्णं लेखा-पञ्जीकरण-कार्यं बहिः कृतम्, तथा च... तत्र सत्यापनतन्त्रं नासीत्, येन अविश्वसनीयः दोषः अभवत् । सः अपि दर्शितवान् यत् सः पूर्वं सर्वदा वदति स्म यत् सः "व्यवस्थायां विश्वासं कुर्यात्, न तु व्यक्तिषु" अस्मिन् समये सः वित्तीयनिरीक्षणतन्त्रं न कार्यान्वितवान्, अपितु स्वसहपाठिषु विश्वासं कृतवान् येषां विषये सः ५० वर्षाणि यावत् जानाति इति किञ्चित् यस्य विषये तस्य गभीरं चिन्तनं करणीयम्।

के वेन्झे इत्यनेन २४ दिनाङ्के पृष्टं यत् सः फेसबुक् मध्ये पोस्ट् कृतवान् यत् सः भ्रान्त्या एकं मित्रं प्रेषितवान् यः तं ५० वर्षाणि यावत् जानाति बाह्यजगत् व्याख्यां कृतवान् यत् ली वेन्जोङ्गः दोषं ग्रहीतुं गच्छति इति। के वेन्झे इत्यनेन उक्तं यत् वस्तुतः अस्याः घटनायाः घटना विशिष्टपनीरसिद्धान्तस्य सदृशी अस्ति (यस्य अर्थः अस्ति यत् गम्भीराः दुर्घटनाः कदापि एकेन कारणेन न भवन्ति, अपितु एकस्मिन् समये घटमानानां बहुविधसमस्यानां कारणेन एतत् न केवलं एकस्य व्यक्तिस्य एव)। दोषः, परन्तु एकस्य व्यक्तिस्य दोषः अपि आसीत् यत् लेखाशास्त्रे एतादृशाः दोषाः आसन् यत् द्विगुणं पुष्टिः नासीत्, तदनन्तरं संकटप्रबन्धने अपि जनपक्षस्य वित्तीयनिरीक्षणसमितिः नासीत् अद्य प्रातःकाले अहम् अस्मिन् प्रसङ्गे सर्वाणि त्रुटयः व्यवस्थितवान्।"

कथ्यते यत् डेमोक्रेटिक प्रोग्रेसिव पार्टी इत्यस्य जनमतसङ्गठनस्य उपमहासचिवः लिन् चुयिन् इत्यनेन उक्तं यत् के वेन्झे निर्वाचनकाले लेखाविषयान् स्पष्टतया व्याख्यातुं असमर्थः आसीत् यत् के वेन्झे इत्यनेन राजनैतिकरूपेण अवरोधः कथं न भवेत् इति all party assets must be transferred , निजीसम्पत्त्याः स्पष्टं लेखां कुर्वन्तु।

के वेन्झे इत्यनेन उक्तं यत् न्यूनातिन्यूनम् इदानीं यदा खातानां जाँचः भवति तदा धनं निजीजेबं गतं इति प्रमाणं नास्ति, अधुना च ८०% अधिकं खातानां जाँचः कृतः अस्ति, तथापि वीजा प्राप्तुं लेखाधिकारीं अन्वेष्टुम् आवश्यकम् अस्ति . यदि भवान् कञ्चित् परिचितं अन्वेष्टुं गच्छति तर्हि बाह्यजगत् वक्ष्यति यत् अधिकारिणः परस्परं रक्षन्ति तथापि अस्मिन् समये लेखाधिकारिणां विशालः बहुमतः अस्मिन् पङ्कजले प्रवृत्तः न भवितुम् इच्छति, अतः ते ताइपे-नगरं पृच्छितुं निश्चयं कृतवन्तः व्यवस्थानुसारं जनान् प्रेषयितुं लेखाधिकारिणां संघः वीजायाः आवेदनाय व्यावसायिकं, तृतीयपक्षीयं निष्पक्षं च समूहं प्राप्तुं शक्नुवन्ति।

को वेन्झे इत्यनेन अपि आलोचना कृता यत् सः अद्यतनराजनैतिकभाष्यकार्यक्रमे स्वस्य भाषणेन अतीव असन्तुष्टः अस्ति "अन्यविषये वक्तुं भवतः प्रमाणानां आवश्यकता नास्ति, प्रतिदिनं च अफवाः प्रसारयन्ति" इति । परन्तु ते अद्यापि समीक्षापदे एव सन्ति ते आगामिसप्ताहे समयं अन्विष्यन्ति यत् ते विषयान् व्यवस्थित्यै, अस्मिन् काले सर्वैः प्रश्नं कृतवन्तः विषयान् स्पष्टतया व्याख्यातुं च।

के वेन्झे अन्ततः पुनः अवदत् यत् एषा घटना एकस्यैव व्यक्तिस्य दोषः न भवितुमर्हति, अपितु अनेकेषां जनानां दोषः भवितुमर्हति, अवश्यमेव सः सर्वाधिकं दायित्वं वहति, "अतः चिन्ता मा कुरुत, अहं अग्रिमे समयं प्राप्स्यामि" इति सप्ताहं पूर्णतया व्याख्यातुं पत्रकारसम्मेलनं कर्तुं।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्