समाचारं

महाविद्यालयाः विश्वविद्यालयाः च आवश्यकतावशात् स्नातकानाम् सटीकसहायतां ददति तथा च रोजगारस्य "द्रुतमार्गः" भवति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना हुबेई-नगरस्य हुआङ्गशी-नगरे बहवः महाविद्यालयाः विश्वविद्यालयाः च न्यूनावस्थायाः शून्यरोजगारस्य च परिवारेभ्यः रोजगारकठिनतां विद्यमानानाम् स्नातकानाम् रोजगारसमर्थनं सुदृढं कृतवन्तः, येन ते शीघ्रमेव रोजगारं प्राप्नुयुः, उत्तमं करियरं च धारयितुं शक्नुवन्ति
हुबेई अभियांत्रिकी व्यावसायिकमहाविद्यालयस्य स्नातकः झाङ्ग लिन्लाङ्गस्य पिता विकलाङ्गः अस्ति, सः जीवनयापनभत्तेन एव जीवति । तस्य पारिवारिकस्थितेः विषये ज्ञात्वा विद्यालयेन तस्य प्रशिक्षणार्थं प्रमुखस्थानीयउद्यमे सम्मिलितुं अनुशंसितुं प्राथमिकता दत्ता । सः अधुना एकमासपर्यन्तं प्रशिक्षुः अस्ति, तस्य सह कम्पनी सम्झौतां कृत्वा पूर्णकालिककर्मचारिणः भवितुम् अङ्गीकृतवती अस्ति ।
हुबेई अभियांत्रिकी व्यावसायिकमहाविद्यालयस्य सद्यः स्नातकः झाङ्ग लिन्लाङ्गः : अहं विद्यालयस्य व्यवस्थायाः अतीव सन्तुष्टः अस्मि एतेन अहं कौशलं ज्ञातुं शक्नोमि तथा च गृहस्य अतीव समीपे अस्ति।
स्नातकानाम् रोजगारस्य सीमां पारं कर्तुं सहायतार्थं विद्यालयेन कार्याणि अन्वेष्टुं कम्पनीनां भ्रमणं कृत्वा, तेषां प्रतिभायाः आवश्यकतानां पूर्तये कम्पनीनां भ्रमणं कृत्वा २०० तः अधिकानि यूनिट्-सहिताः अभ्यास-आधाराः स्थापिताः सन्ति
पर्वतीयक्षेत्रात् बहिः आगतः एकः दरिद्रः महाविद्यालयस्य छात्रः विद्यालयेन अनुशंसितस्य अनन्तरं सः सम्प्रति स्थानीयसंपीडककम्पन्योः अनुसंधानविकासपदे प्रशिक्षणं प्राप्नोति तथापि पूर्णकालिकः कर्मचारी भवितुम् , तस्य "निम्न-वोल्टेज-विद्युत्" संचालनप्रमाणपत्रं भवितुमर्हति । स्नातकानाम् साप्ताहिकं अनुवर्तनद्वारा विद्यालयेन ज्ञातं यत् चेन् यू इत्यादयः १०० तः अधिकाः स्नातकाः सन्ति ये "प्रमाणपत्रेण सह कार्यबलं प्रविष्टुं" इति दुविधायाः सामनां कुर्वन्ति एतदर्थं विद्यालयेन विशेषतया षट् प्रमुखानां कृते कौशलसुधारप्रशिक्षणपाठ्यक्रमाः उद्घाटिताः, येषु विद्युत्कर्मी, फिटर् च सन्ति ।
चेन् यू, हुबेई अभियांत्रिकी व्यावसायिकमहाविद्यालयस्य सद्यः स्नातकः : विद्यालयेन शीघ्रमेव अस्माकं कृते प्रशिक्षणस्य आयोजनं कृतम्, येन अस्माभिः न्यून-वोल्टेज-विद्युत्-सञ्चालन-प्रमाणपत्रं प्राप्तुं शक्यते, यत् अस्माकं उद्यमस्य प्रवेश-टिकटं जातम्।
अस्मिन् वर्षे हुआङ्गशीनगरे नवीनस्नातकानाम् मध्ये २१०० स्नातकाः सन्ति येषां दरिद्रतायाः बहिः उत्थापितानां गृहेभ्यः, न्यूनतमजीवनभत्तायुक्तेभ्यः गृहेभ्यः, शून्यरोजगारयुक्तेभ्यः परिवारेभ्यः च रोजगारं प्राप्तुं कष्टं भवति छात्राणां कौशलं सुधारयितुम् महाविद्यालयाः विश्वविद्यालयाः च सटीकरूपेण सूचनां संग्रहयन्ति तथा च गतिशीलरूपेण कार्यसन्धानप्रगतेः निरीक्षणं कुर्वन्ति, तथा च १५०० तः अधिकानां स्नातकानाम् कम्पनीभिः सह द्विपक्षीयरोजगारस्य अभिप्रायं प्राप्तुं साहाय्यं कृतवन्तः
स्रोतः : CCTV News Client
प्रतिवेदन/प्रतिक्रिया