समाचारं

पुटिन् आलिंग्य ततः ज़ेलेन्स्की इत्यस्य आलिंगनं कृत्वा मोदी इत्यस्य सप्तघण्टायाः “चक्रवायुः” युक्रेनदेशस्य यात्रा

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २३ दिनाङ्के राजधानी कीवनगरे भ्रमणं कृत्वा भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह रूस-युक्रेन-सङ्घर्षस्य अन्यविषयेषु च विचाराणां आदानप्रदानार्थं वार्ता कृता। समाचारानुसारं मोदी इत्यस्य युक्रेनदेशस्य प्रथमा यात्रा अपि च भारतस्य युक्रेनस्य च कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं भारतीयप्रधानमन्त्री कीवनगरस्य प्रथमा यात्रा अस्ति।
▲मोदी तथा ज़ेलेन्स्की
रेड स्टार न्यूज इत्यस्य पूर्वसमाचारस्य अनुसारं मोदी गतमासे रूसदेशं गतः, रूसस्य राष्ट्रपतिना व्लादिमीर् पुटिन् इत्यनेन सह चायं, भ्रमणं च कृतवान् । केचन विश्लेषकाः मन्यन्ते यत् मोदी इत्यस्य रूस-युक्रेन-देशयोः क्रमशः भ्रमणं "कूटनीतिकसन्तुलनं" स्थापयितुं भवति । (रिपोर्ट् लिङ्क्: अधुना एव गतमासे अहं पुटिन् इत्यनेन सह भ्रमणं कृत्वा चायं पिबितवान्, अधुना सः प्रथमवारं युक्रेनदेशं गन्तुं प्रवृत्तः अस्ति। भारतीयप्रधानमन्त्री अग्रे कीदृशं कूटनीतिकशतरंजं क्रीडति?)
अस्मिन् समये मोदी ७ घण्टाः कीवनगरे स्थितवान् इति कथ्यते, यत् "चक्रवायुभ्रमणम्" इति उच्यते स्म । रूस-युक्रेन-सङ्घर्षस्य विषये मोदी इत्यनेन ज़ेलेन्स्की-महोदयाय स्वस्य मनोवृत्तिः प्रकटिता यत् भारतं सर्वदा शान्तिपक्षे एव अस्ति, सः च द्वन्द्वस्य समाप्त्यर्थं योगदानं दातुं स्वस्य व्यक्तिगतं भूमिकां निर्वहति इति।
अनेके मीडियासंस्थाः अवलोकितवन्तः यत् केवलं ७ घण्टेषु मोदी ज़ेलेन्स्की इत्यनेन सह स्वस्य निकटसम्बन्धं प्रकटयितुं पुनः पुनः शरीरभाषायाः उपयोगं करोति स्म, यथा ज़ेलेन्स्की इत्यस्य स्कन्धे हस्तं स्थापयित्वा हग्स् इत्यादिभिः सह वार्तालापं कृतवान् ज्ञातव्यं यत् पूर्वस्मिन् रूस-भ्रमणकाले मोदी-महोदयस्य पुटिन्-महोदयेन सह अपि निकट-आलिंगनं कृतम् आसीत्, तदा ज़ेलेन्स्की-महोदयः अवदत् यत् एतेन सः अतीव निराशः अभवत् ।
परन्तु केचन माध्यमाः अवलोकितवन्तः यत् मोदीं आलिंगयन् ज़ेलेन्स्की कदापि न स्मितं करोति स्म, भ्रूभङ्गं अपि करोति स्म । मोदी-पुटिन्-योः आलिंगनस्य दृश्यस्य तुलने मोदी-जेलेन्स्की-योः आलिंगनस्य दृश्यं "किञ्चित् लज्जाजनकं दृश्यते" इति समाचाराः सन्ति ।
▲मोदीं आलिंगयन् ज़ेलेन्स्की भ्रूभङ्गं कृतवान्
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं रूस-युक्रेन-सङ्घर्षस्य चर्चायाः अतिरिक्तं युक्रेन-भारतयोः चिकित्सा, कृषिः, संस्कृतिः, मानवीयकार्याणि च इति क्षेत्रेषु सहकार्यदस्तावेजेषु हस्ताक्षरं कृतम्, सामरिकसाझेदारी, व्यापारः, निरन्तरविकासः च इति विषये वक्तव्यं च जारीकृतम् द्वयोः देशयोः मध्ये सैन्यप्रौद्योगिक्याः संयुक्तसहकारविवरणम्।
मोदी संयुक्तवक्तव्ये द्वन्द्वस्य सर्वेभ्यः पक्षेभ्यः संयुक्तरूपेण स्वीकार्यं समाधानं अन्वेष्टुं, शीघ्रं शान्तिपुनर्स्थापने योगदानं दातुं च आह्वानं कृतवान्। ज़ेलेन्स्की इत्यनेन उक्तं यत् भारतं युक्रेनस्य संप्रभुतायाः प्रादेशिकस्य अखण्डतायाः च समर्थनं करोति।
रेड स्टार न्यूज रिपोर्टर ली जिनरुई व्यापक सिन्हुआ न्यूज एजेन्सी
सम्पादकः सः Xianfeng सम्पादकः Wei Kongming
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया