समाचारं

युक्रेन-सेना रूसदेशे "नवमोर्चा" उद्घाटयितुं प्रयतते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २४ दिनाङ्के समाचारः प्राप्तःअमेरिकी "न्यूजवीक्" जालपुटे अगस्तमासस्य २२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसी-अधिकारिणः केषाञ्चन सैन्य-ब्लॉगर्-जनानाम् अनुसारं युक्रेन-सेना २१ दिनाङ्के कुर्स्क-समीपस्थे कुर्स्क-क्षेत्रे प्रवेशं कृतवती यदा रूसस्य कुर्स्क-क्षेत्रे अधिकं प्रगतिम् अकरोत् .

एकः सुप्रसिद्धः रूसीसैन्यब्लॉगरः २१ दिनाङ्के सायंकाले अवदत् यत् स्थानीयसमये सायं ७ वादनस्य समीपे युक्रेनदेशस्य सैनिकाः ज़ाब्रामा-बस्तीयाः परितः आक्रमणं कृतवन्तः। उत्तरे युक्रेनदेशस्य चेर्निहिव्-नगरस्य सीमायाः समीपे स्थितस्य कीव-नगरस्य ईशानदिशि जाब्रामा-नगरम् अस्ति ।

ब्लोगरः लिखितवान् यत् रूसीसीमारक्षकाः चेचेनविशेषसेनानां च युद्धकर्तारः "कमपि २० सैन्यकर्मचारिभिः" सह संघर्षं कृतवन्तः तदनन्तरं युक्रेनदेशस्य सैनिकाः "निवृत्ताः" अभवन्

ब्रायनस्क् ओब्लास्ट्-राज्यस्य गवर्नर् अलेक्जेण्डर् बोगोमाज् इत्यनेन २१ तमे दिनाङ्के उक्तं यत् युक्रेनदेशस्य एकः "विध्वंस-टोही-सङ्गठनः" ब्रायन्स्क्-नगरस्य क्लिमोवो-मण्डले प्रवेशं कर्तुं प्रयतते स्म, परन्तु रूसी-सङ्घीय-सुरक्षा-सेवा-सैन्येन च एतत् कार्यं "निवारितम्"

सम्प्रति द्वन्द्वस्थले स्थितिः स्थिरः अभवत् इति बोगोमाज् अवदत् ।

यद्यपि एषः संघर्षः कुर्स्क्-नगरे केन्द्रितः अस्ति तथापि समीपस्थेषु रूसीसीमाप्रदेशेषु अपि अस्मिन् क्षेत्रे युक्रेनदेशस्य सीमापारकार्यक्रमस्य प्रभावः अनुभूयते

बेल्गोरोड्-प्रदेशे संघीय-आपातकालः घोषितः अस्ति, सीमाक्षेत्रेषु युक्रेन-देशस्य ड्रोन्-आक्रमणानां नित्यं सूचनाः प्राप्यन्ते ।

रूसस्य रक्षामन्त्रालयेन २२ तमे दिनाङ्के प्रातःकाले उक्तं यत् तस्य वायुरक्षाव्यवस्था रात्रौ २८ ड्रोन्-यानानि अवरुद्धवती, यत्र एकः ब्रायन्स्क्-नगरस्य उपरि, अपरः कुर्स्क-नगरस्य उपरि, चत्वारि अपि बेल्गोरोड्-सीमायाः वोरोनेज्-प्रदेशस्य उपरि सन्ति (संकलित/लि शा) २.