समाचारं

अद्यपर्यन्तं सर्वाधिकं उष्णम्! २०२४ तमे वर्षे त्रिवोल्ट् उच्चतापमानस्य क्रमाङ्कनं प्रकाशितं भवति, तथा च बृहत्दत्तांशैः ज्ञायते यत् कुत्र सर्वाधिकं उष्णतापमानं वर्तते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (२४ अगस्त) सन्फु इत्यस्य ४० दिवसीयं विस्तारितं संस्करणं समाप्तं भवति । अस्मिन् वर्षे श्वापददिवसस्य कालखण्डे दक्षिणे बहवः स्थानानि निरन्तरं उच्चतापमानेन पूर्णविस्फोटं कुर्वन्ति स्म । चीनमौसमसंजालः त्रिदिवसीयकालस्य उच्चतापमानस्य बृहत्दत्तांशस्य वृत्तान्तं गृह्णाति यत् कुत्र तापः सर्वाधिकं तीव्रः, कुत्र सहनशक्तिः अधिकः, दिवा रात्रौ च कुत्र निरन्तरं उष्णता भवति इति।

अस्मिन् वर्षे श्वापददिनानि इतिहासे सर्वाधिकं उष्णं भवन्ति, अनेकेषु स्थानेषु ३० अधिकानि उच्चतापमानदिनानि अनुभवन्ति

अस्मिन् वर्षे देशे सर्वत्र औसततापमानं २३.२४ डिग्री सेल्सियस् यावत् अभवत्, यत् इतिहासे सर्वाधिकं उष्णम् अस्ति । दक्षिणे मम देशे उच्चतापमानस्य व्यापकः प्रभावः, दीर्घकालः, प्रबलः चरमता च भवति यथा केषुचित् क्षेत्रेषु यथा झेजियांग, शङ्घाई, जियाङ्गसु, जियांग्क्सी, चोङ्गकिंग् इत्यादिषु उच्चतापमानदिनानां संख्या २५ दिवसाभ्यः अधिका, १० तः १५ यावत् अभवत् सामान्यवर्षेषु समानकालात् अधिकं, २५० दिवसाभ्यः अधिकं स्टेशनाः स्थानीयैकदिवसीयतापमानस्य चरमपर्यन्तं बद्धाः अथवा अतिक्रान्ताः ।

चीनमौसमसंजालेन प्रकाशितस्य २०२४ तमे वर्षे त्रयः वोल्ट् उच्चतापमानसहिष्णुतासूचिकातः द्रष्टुं शक्यते यत् अस्मिन् वर्षे त्रिवोल्ट्-कालस्य कालखण्डे हाङ्गझौ, चोङ्गकिंग, शङ्घाई, वुहान च सर्वेषु ३० अधिकानि उच्चतापमानदिनानि आसन् तेषु हाङ्गझौ ३७ दिवसान् यावत् अभवत् .उच्चतापमानं प्रायः सम्पूर्णं थ्री वोल्ट् कालखण्डं यावत् प्रचलत् । नानजिङ्ग्, चाङ्गशा, नान्चाङ्ग, फुझोउ-नगरेषु अपि उच्चतापमानदिनानां संख्या २० अतिक्रान्तवती, तापः च दीर्घकालं यावत् स्थापितः ।