समाचारं

शेन् टेङ्गस्य "रिवर्स स्केल्" इत्यस्य प्रथमदिवसस्य बक्स् आफिसः २२ मिलियनं, गे यू तथा वाङ्ग जुङ्काई इत्यस्य "द हेजहोग्" इत्यस्य बक्स् आफिस ३२ मिलियनं प्राप्तवान् ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहू इन्टरटेन्मेण्ट् न्यूज (हमाई/पाठ) अगस्तमासस्य २३ दिनाङ्के गु चाङ्ग्वेइ इत्यनेन निर्देशितं गे यू, वाङ्ग जुङ्काई च अभिनीतं "द हेजहोग्" इति चलच्चित्रं प्रथमदिने चलच्चित्रस्य कार्यक्रमस्य १७.३% भागं आधिकारिकतया प्रदर्शितम्, प्रायः संग्रहितम् ३२ मिलियन युआन् बक्स् आफिस इत्यत्र, यत् पुरातनं चलच्चित्रं "एलियन" :डेथ शिप् इव उत्तमं नासीत्, दैनिक बक्स् आफिस सूचीयां द्वितीयस्थानं प्राप्तवान् ।

शेन् टेङ्ग इत्यनेन अभिनीतं गुण्डा-अपराध-चलच्चित्रं आधिकारिकतया सायं १८:०० वादने प्रदर्शितम्, तस्य चलच्चित्रस्य कार्यक्रमस्य ८.१% भागः प्राप्तः, तथा च बक्स् आफिस-मध्ये प्रायः २२ मिलियन युआन्-रूप्यकाणि प्राप्तानि दरः १२.८% आसीत्, यत् दूरं पुरतः आसीत् ।

थाई-देशस्य "दादी-पौत्रः" इति चलच्चित्रं प्रथमदिवसस्य प्रदर्शनस्य ५.९% भागं प्राप्तवान्, बक्स् आफिस-मध्ये ८० लक्ष-युआन्-अधिकं धनं च संग्रहितवान् ।

जापानी एनिमेशन "वन पीस्: द स्ट्रॉन्गेस्ट वर्ल्ड" इत्यनेन प्रथमदिवसस्य प्रदर्शनानां १०.३% भागः प्राप्तः, बक्स् आफिस इत्यत्र उपस्थितिः केवलं २.६% एव आसीत्, यत् अपेक्षितापेक्षया दूरं न्यूनम् आसीत्

"इफ, आई एम द वन हू लव्स् यू मोस्ट इन द वर्ल्ड" इत्यस्य प्रथमदिने ६.९% प्रदर्शनं जातम्, बक्स् आफिस इत्यत्र प्रायः ४.६ मिलियन युआन् इत्येव धनं प्राप्तम्, अमोङ्ग् इत्यत्र उपस्थितिः ४.०% आसीत् षट् नवीनचलच्चित्रेषु, तस्य उपस्थितिः केवलं "द गोल्डन् बेल्ट्" इत्यस्मात् अधिकः आसीत् तथा च "वाङ्ग: द स्ट्रॉन्ग् वर्ल्ड" इति किञ्चित् अधिकम् अस्ति ।

यतः "इन्वर्स स्केल्" इत्यत्र सर्वाधिकं उपस्थितिः आसीत्, परदिने पूर्वावलोकनचलच्चित्रे १८.१% वृद्धिः अभवत्, "एलियन्" "द हेजहोग्" च अतिक्रम्य प्रथमः अभवत् परन्तु दिवसस्य विक्रयपूर्वस्य बक्स् आफिसतः न्याय्यं चेत् "इन्वर्स स्केल्" "द हेजहोग्" "एलियन: डेथ शिप" इत्येतयोः इव उत्तमः नास्ति ।