समाचारं

लुकाकु-स्थानांतरणानन्तरं चेल्सी-क्लबस्य १५ खिलाडयः अस्मिन् ग्रीष्मकाले प्रस्थास्यन्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Live Broadcast, August 24 बहुविधमाध्यमानां समाचारानुसारं चेल्सी-क्लबस्य अग्रेसरः लुकाकुः नेपल्स्-नगरं गन्तुं प्रवृत्तः अस्ति ।

रोमानो इत्यनेन उक्तं यत् लुकाकु इत्यस्य नियतं स्थानान्तरणशुल्कं ३० मिलियन यूरो अस्ति, तत्र १५ मिलियन यूरो अपि अस्ति ।प्लवमान बोनस। डि मार्जिओ इत्यनेन उक्तं यत् प्लवमानं बोनस् नास्ति, केवलं ३० मिलियन यूरो इत्यस्य नियतं स्थानान्तरणशुल्कं च...द्वितीयस्य स्थानान्तरणभागस्य ३०% ।

लुकाकुः दलं त्यक्त्वा अस्मिन् ग्रीष्मकाले दलं त्यक्त्वा गच्छन्तीनां चेल्सी-क्रीडकानां संख्या १५ यावत् भविष्यति, स्थानान्तरणस्य राजस्वं च न्यूनातिन्यूनं १७५ मिलियन यूरो यावत् भविष्यति

अस्मिन् ग्रीष्मकाले चेल्सी-नगरं त्यक्तवन्तः क्रीडकाः

मेथेसनः €४४.५m मूल्येन विलानगरं गच्छति

गल्लाघर् ४२ मिलियन यूरो मूल्येन एट्लेटिको मैड्रिड् इति क्रीडासङ्घं गच्छति

लुईस् हॉलः €33m मूल्येन न्यूकास्ले -नगरं गच्छति

हचिन्सन् २३.५ मिलियन यूरो मूल्येन इप्स्विच्-नगरं गच्छति

डिएगो मोरेरा २० लक्ष यूरो मूल्येन स्ट्रासबर्ग्-नगरं स्थानान्तरयति

थिआगो सिल्वा मुक्तस्थानांतरणेन फ्लुमिनेन्स्-सङ्घस्य सदस्यः भवति

जियेच् निःशुल्कस्थानांतरणेन गलातासराय-सङ्घस्य सदस्यः भवति

सरर् निःशुल्कस्थानांतरणेन लेन्सेन सह सम्मिलितः भवति

गिल्क्रिस्ट् ऋणेन शेफील्ड् युनाइटेड्-सङ्घस्य सदस्यः अस्ति

स्लोनिना ऋणेन बार्न्स्ले इत्यनेन सह सम्मिलितः अस्ति

विल्ली ऋणं स्वीकृत्य लीग् १ स्ट्रासबर्ग्-क्लबस्य सदस्यतां प्राप्नोति

उगो चुक्वु ऋणरूपेण साउथम्प्टन-नगरे सम्मिलितः अस्ति

बीचः ऋणं स्वीकृत्य क्रौली-नगरं गच्छति

हम्फ्रीजः ऋणेन बर्न्ले-क्लबस्य सदस्यः भवति