समाचारं

ज़ुजियाङ्ग बीयरस्य मध्यावधिपरिणामाः नूतनं उच्चतमं स्तरं प्राप्तवन्तः, यत्र अद्यापि ९०% अधिकं राजस्वं दक्षिणचीनदेशात् आगच्छति, बाह्यविस्तारस्य प्रभावः च उत्तमः नास्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | पाङ्ग यु

अन्तरफलक समाचार संवाददाता | पाङ्ग यु

Zhujiang Beer (002461.SZ) इत्यनेन एकं अन्तरिम प्रतिवेदनं प्रदत्तम् यत् मार्केट् अपेक्षां अतिक्रान्तम् आसीत् ।

22 अगस्तस्य सायं कालस्य मध्ये ज़ुजियाङ्ग बीयर इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकटितं यत् 2024 तमस्य वर्षस्य प्रथमार्धे कम्पनी 2.986 अरब युआन् इत्यस्य परिचालन आयः प्राप्तवती, यत् 7.69% इत्यस्य शुद्धलाभस्य वृद्धिः अभवत् सूचीकृतकम्पनयः ५० कोटि युआन् आसीत्, वर्षे वर्षे ३६.५२% वृद्धिः । अन्तरिमप्रतिवेदने राजस्वं शुद्धलाभं च विगतदशवर्षेषु एकस्मिन् एव काले सर्वोच्चस्तरं प्राप्तवान् ।

द्वितीयत्रिमासे कार्यप्रदर्शनवृद्धेः दरः प्रथमत्रिमासे सदृशः आसीत् युआन् इति वर्षे वर्षे ३५.६३% वृद्धिः अभवत् । द्वौ त्रैमासिकौ यावत् शुद्धलाभः ३५% अधिकं वर्धितः अस्ति ।

अन्तरिमपरिणामघोषणायां परदिने एव झुजियाङ्ग बियरस्य शेयरमूल्ये एकदा दैनिकसीमायां प्रहारः अभवत् तदनन्तरं कम्पनीयाः शेयरमूल्ये अस्थिरं ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते स्म

अन्तरिमप्रतिवेदनस्य प्रकटीकरणानन्तरं २३ अगस्तदिनाङ्के कम्पनीयाः शेयरमूल्यं १.०६% किञ्चित् वर्धितम्, प्रतिशेयरं ८.५७ युआन् इति यावत् समाप्तम्, यस्य कुलविपण्यमूल्यं १९ अरब युआन् अभवत् सूचनायाः प्रकटीकरणात् एकमासाधिकं यावत्, स्टॉकमूल्यं प्रायः २०% वर्धितम्, कुलविपण्यमूल्यं च ३ अरब युआन् वर्धितम्