समाचारं

गङ्गडी टेक्नोलॉजी जीईएम आईपीओ पञ्जीकरण प्रस्तुतीकरणं, जनसामान्यं प्रति १३.९२ मिलियनतः अधिकं भागं न निर्गन्तुं योजना अस्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - Xinyao.com वित्त

अद्यैव वुहान गङ्गडी टेक्नोलॉजी कम्पनी लिमिटेड (अतः "गङ्गडी टेक्नोलॉजी" इति उच्यते) इत्यनेन स्वस्य जीईएम आईपीओ पञ्जीकरणं प्रदत्तम् । इदं ज्ञायते यत् अयं IPO, Gangdi Technology सार्वजनिकरूपेण 13.92 मिलियन आरएमबी साधारणशेयरात् अधिकं न निर्गन्तुं योजनां करोति तथा च 656 मिलियन युआन् संग्रहीतुं अपेक्षा अस्ति।

गङ्गडी प्रौद्योगिक्याः आईपीओ प्रोस्पेक्टसस्य अनुसारं औद्योगिकस्वचालनस्य क्षेत्रे उत्पादविकासे, उत्पादनविक्रये च केन्द्रितः उच्चप्रौद्योगिकीयुक्तः उद्यमः अस्ति तथा च राष्ट्रियस्तरीयः विशेषः नूतनः च "लघुविशालः" उद्यमः अस्ति अस्य उत्पादेषु मुख्यतया स्वचालनं समावेशितम् अस्ति drive products and intelligent control systems , तथा प्रबन्धन प्रणाली सॉफ्टवेयर। गङ्गडी प्रौद्योगिक्याः स्वचालनचालनउत्पादाः बुद्धिमान् नियन्त्रणप्रणाली च मुख्यतया औद्योगिकस्वचालनस्य उपकरणस्वचालनस्य क्षेत्रे उपयुज्यन्ते, बुद्धिमान् नियन्त्रणप्रणाली उपकरणनिर्माणसञ्चालनप्रक्रियायाः स्वचालनस्य साक्षात्कारं कर्तुं स्वतन्त्रसाधनानाम् स्वचालनस्य आधारेण भवति; उपकरणनियन्त्रणस्य दूरीकरणं स्वचालनं वा। तस्मिन् एव काले उत्पादनप्रबन्धनस्वचालनस्य सूचनाप्रदानस्य च कृते पूर्वोक्तयोः व्यवसाययोः ग्राहकानाम् आवश्यकतानां आधारेण कम्पनी स्वस्य तकनीकीमूले आधारितं प्रबन्धनप्रणालीसॉफ्टवेयरं प्रारब्धवती, यस्य उद्देश्यं ग्राहकानाम् उद्यमनिर्माणप्रबन्धनस्य स्वचालनस्य साक्षात्कारे सहायतां कर्तुं भवति स्म

२०२३ तमस्य वर्षस्य डिसेम्बर्-मासात् आरभ्य देशे बृहत्-परिमाणस्य उपकरण-अद्यतनस्य नूतन-चक्रस्य प्रचारार्थं गहनतया परिनियोजनं कृतम्, तथा च महत्त्वपूर्ण-दिशारूपेण डिजिटल-रूपान्तरणं बुद्धिमान् उन्नयनं च कृत्वा बुद्धिमान्-निर्माण-उपकरणानाम्, सॉफ्टवेयरस्य च अनुप्रयोगस्य प्रचारः कृतः उपर्युक्ताः प्रासंगिकनीतयः गङ्गडी-प्रौद्योगिक्याः भाविव्यापारविकासाय अनुकूलसमर्थनं प्रददति, तथा च कम्पनीयाः निरन्तरं संचालनं कर्तुं उत्तमक्षमता अस्ति गङ्गडी प्रौद्योगिक्याः आईपीओ प्रोस्पेक्टस् दर्शयति यत् कम्पनीयाः राजस्वं २०२१ तमे वर्षे ४२९ मिलियनतः २०२३ तमे वर्षे ५४७ मिलियनं यावत् वर्धते, तथा च मूलकम्पनीयाः कारणीभूतः शुद्धलाभः अस्मिन् एव काले ६२.४७३३ मिलियन युआन् तः ८६.४८२३ मिलियन युआन् यावत् वर्धते कम्पनीयाः राजस्वं शुद्धलाभं च समग्रतया उत्तमं वृद्धिप्रवृत्तिं दर्शितवती ।