समाचारं

अद्य अण्डं, मक्कास्टार्चं, शूकरविकल्पाः सूचीबद्धाः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झांग दाओफेंग शि सिनिंग

    पञ्जीकरणार्थं चीनप्रतिभूतिनियामकआयोगस्य अनुमोदनेन अद्य प्रातः ९ वादने डालियानवस्तुविनिमयस्थाने अण्डं, मक्कास्टार्चं, शूकरविकल्पं च व्यापारार्थं सूचीकृतम्। विपण्यां सूचीकृतानां त्रयाणां विकल्पानां प्रथमसमूहस्य कुलम् २६२ अनुबन्धाः आसन् । अद्य सूचीकृतानां अण्डस्य, मक्कास्टार्चस्य, शूकरस्य च विकल्पानां अन्तर्निहितसम्पत्तयः क्रमशः अण्डः, मक्कास्टार्चः, शूकरस्य वायदा च सन्ति ।

    विकल्पाः भविष्ये विशिष्टसमये विशिष्टमूल्येन अन्तर्निहितसम्पत्त्याः निश्चितराशिं क्रेतुं विक्रेतुं वा अधिकारं निर्दिशन्ति । विकल्पाः अधिकं लचीलाः, अधिकपरिष्कृताः, अधिकदक्षाः च सन्ति, अतः ते जटिलजोखिमानां कृते कम्पनीनां हेजिंग-आवश्यकताम् अधिकतया पूर्तयितुं शक्नुवन्ति ।

    उच्चगुणवत्तायुक्तः प्रोटीनस्रोतः इति नाम्ना मम देशे अण्डानि मुख्या कुक्कुटाण्डविविधता अस्ति तथा च जनानां मेजस्य उपरि अतीव सामान्यं पौष्टिकं भोजनं भवति। २०२३ तमे वर्षे मम देशस्य अण्डस्य उत्पादनं प्रायः ३० मिलियन टन भविष्यति, उपभोगः च २९.३८ मिलियन टन भविष्यति । चीनदेशवासिनां मांसस्य मुख्यं स्रोतः शूकराः सन्ति । २०२३ तमे वर्षे मम देशः ७२६.६२ मिलियनं शूकरान् उत्पादयिष्यति, ५७.९४ मिलियन टन शूकरमांसस्य उत्पादनं च करिष्यति । मम देशे सर्वाधिकं उत्पादिता स्टार्च-विविधता इति नाम्ना मक्का-स्टार्चः स्टार्च-शर्करायाः, आहारस्य, औषधस्य, अन्येषां उद्योगानां च महत्त्वपूर्णः कच्चा मालः अस्ति ।

    अण्डानि, मक्कास्टार्चं, शूकरस्य वायदा च क्रमशः २०१३, २०१४, २०२१ च वर्षेषु डालियान् वस्तुविनिमयस्थाने सूचीकृताः भविष्यन्ति इति अवगम्यते

    अद्य अण्डानां, मक्कास्टार्चस्य, शूकरस्य च विषये त्रयः विकल्पाः सूचीकृत्य मम देशस्य वायदाविपण्ये ४५ वस्तुविकल्पाः भविष्यन्ति, येषु कृषिः, ऊर्जा, रसायनानि, अलौहधातुः इत्यादीनि क्षेत्राणि सन्ति, तथा च कवरेजस्य विस्तारः अधिकः भविष्यति।

    (सीसीटीवी संवाददाता झाङ्ग डाओफेङ्गः शि सिनिङ्गः च)