समाचारं

चीन प्रतिभूति नियामक आयोगस्य "सूचीकृतकम्पनीनां २०२३ वार्षिकवित्तीयप्रतिवेदनस्य लेखा पर्यवेक्षणप्रतिवेदनस्य" पूर्णपाठः।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अप्रैल-मासस्य ३० दिनाङ्कपर्यन्तं ए-शेयर-बाजारे कुलम् ५,३५४ सूचीबद्धकम्पनयः स्वस्य २०२३ वार्षिकवित्तीयप्रतिवेदनानि प्रकटितवन्तः, येषु मुख्यबोर्डे ३,१९५, जीईएम-मध्ये १,३४०, विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले ५७१, २४८ च सन्ति बीजिंग-स्टॉक-एक्सचेंज-मध्ये ४,२२८ कम्पनयः लाभप्रदतां प्राप्तवन्तः । सूचीकृतकम्पनीषु येषु वार्षिकवित्तीयप्रतिवेदनानि निर्धारितसमये प्रकटितानि, तेषु २०९ कम्पनीभ्यः अमानकलेखापरीक्षामतैः सह लेखापरीक्षाप्रतिवेदनानि जारीकृतानि, येषु २९ कम्पनयः रायस्य अस्वीकरणयुक्ताः, ८५ कम्पनयः योग्यमतयुक्ताः, ९५ कम्पनयः च व्याख्यात्मकपरिच्छेदयुक्तानि अयोग्यमतयुक्तानि कम्पनयः च सन्ति

सूचीकृतकम्पनीभिः निगमलेखामानकानां वित्तीयसूचनाप्रकटीकरणनियमानां च कार्यान्वयनम् अवगन्तुं चीनप्रतिभूतिनियामकआयोगस्य लेखाविभागेन सूचीकृतकम्पनीनां २०२३ वार्षिकवित्तीयप्रतिवेदनानां नमूनारूपेण समीक्षां कर्तुं विशेषबलस्य आयोजनं कृतम्। सामान्यतया सूचीकृतकम्पनयः निगमलेखामानकान् वित्तीयसूचनाप्रकटीकरणनियमान् च अधिकतया अवगन्तुं कार्यान्वितुं च शक्नुवन्ति, परन्तु अद्यापि केचन सूचीकृतकम्पनयः सन्ति ये आय, दीर्घकालीन इक्विटी निवेशः व्यावसायिकविलयः च, वित्तीयसाधनं, सम्पत्तिक्षतिः, आयकर, तथा अपुनरावृत्तिः लाभहानियोः दृष्ट्या लेखाव्यवहारे अथवा वित्तीयसूचनाप्रकटने त्रुटयः सन्ति।

1. आयसम्बद्धाः विषयाः

(1) निष्पादनदायित्वस्य सम्यक् पहिचानं राजस्वस्य मापनं च न करणं