समाचारं

ऑनर् सार्वजनिकरूपेण गच्छति नूतनानां भागधारकाणां स्वागतं च करोति: चीनमोबाईलतः सामरिकनिवेशं प्राप्नोति, ऑनर् प्रतिक्रियां ददाति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Honor’s listing नूतनप्रगतेः स्वागतं करोति। मासस्य आरम्भे अस्मिन् वर्षे चतुर्थे त्रैमासिके तदनुरूपं संयुक्त-स्टॉक-सुधारस्य आरम्भस्य योजनानां घोषणां कृत्वा ऑनर् इत्यनेन पुनः पुष्टिः कृता यत् चाइना मोबाईल् इत्यनेन ऑनर् इत्यस्मिन् सामरिकनिवेशः कृतः।

अगस्तमासस्य २४ दिनाङ्के ऑनर् इत्यनेन नण्डुवान फाइनेन्शियल न्यूज इत्यस्मात् पत्रकारैः उक्तं यत् ऑनर् इत्यनेन सदैव मुक्तपारदर्शिकविकासस्य सिद्धान्तस्य पालनम् अस्ति तथा च स्वस्य शेयरधारकसंरचनायाः विविधतां निरन्तरं करिष्यति। चीन मोबाईल कम्युनिकेशन्स् कम्पनी लिमिटेड् इत्यस्य ग्लोरी इत्यस्मिन् निवेशः व्यक्तिगत-गृह-टर्मिनल्-बाजारेषु नवीनतायां उत्तम-सहकार्य-प्रभावैः सह वित्तीय-निवेशः अस्ति

ऑनर् इत्यनेन उक्तं यत् स्मार्टटर्मिनलस्य क्षेत्रे अग्रणीकम्पनीरूपेण ऑनर् इत्यस्य समृद्धं उत्पादविभागं वर्तते, यदा तु चाइना मोबाईल कम्युनिकेशन्स् कम्पनी लिमिटेड् इत्यस्य चैनलसंसाधनेषु उपयोक्तृसंसाधनेषु च महत्त्वपूर्णाः लाभाः सन्ति उपभोक्तृ-उन्मुख-व्यापक-समाधान-नवीनता, चीनीय-बाजारः, उच्च-अन्त-उपयोक्तृ-विस्तारः च इत्यादिषु व्यावसायिकक्षेत्रेषु सहकार्यस्य विस्तृतं स्थानं द्वयोः पक्षयोः अस्ति उत्तमः अधिकः च अभिनवः अनुभवः।

परन्तु पक्षद्वयेन चाइना मोबाईलस्य विशिष्टनिवेशराशिः सार्वजनिकरूपेण न प्रकाशिता।

ज्ञातव्यं यत्, पूर्ववर्तीनां भागधारकाणां सदृशं यथा बीओई येषां २०२२ तमस्य वर्षस्य अन्ते नवीनतया पदोन्नतिः अभवत्, चीनमोबाइलस्य अपि राज्यस्वामित्वयुक्ता पृष्ठभूमिः अस्ति तथा च औद्योगिकशृङ्खला, चैनलसंसाधनं च अस्ति चाइना मोबाईलस्य योजनेन वास्तविकस्थितौ परिवर्तनं न जातम् यत् ऑनर् इत्यस्य शेयरधारकसंरचने सामाजिकपुञ्जस्य अल्पभागित्वं भवति।