समाचारं

प्रथमः राष्ट्रियसेवाउपभोगस्य ऋतुः शाङ्घाईनगरे अवतरत्, पञ्च प्रमुखविषयक्रियाकलापैः सेवाउपभोगस्य उल्लासः आरब्धः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dongfang.com रिपोर्टरः Cheng Qi इत्यनेन अगस्तमासस्य २४ दिनाङ्के रिपोर्ट् कृतं यत्: Xuhui Riverside इत्यत्र जलतटस्य संगीतसङ्गीतं श्रुत्वा, "Bund Terrace" इत्यत्र अन्तर्जालसेलिब्रिटी स्पॉट् इत्यत्र चेक-इनं कृत्वा, २० व्यावसायिकसाइकिल-दलानि १५०० च शौकिया सायकल चालकाः भागं गृहीतवन्तः।

अन्तिमेषु वर्षेषु सेवा-उपभोगे तीव्रवृद्धिः दर्शिता, विभिन्नक्षेत्रेषु एकीकृतविकासः त्वरितः अभवत्, नूतनाः व्यापारस्वरूपाः, नूतनाः प्रतिमानाः च निरन्तरं उद्भवन्ति सेवा उपभोगस्य गुणवत्तां विस्तारं च प्रवर्धयितुं उपभोगस्य उन्नयनस्य प्रवर्धनार्थं महत्त्वपूर्णं बलं जातम् अस्ति तथा च उपभोगक्षमतां विमोचयितुं महत्त्वपूर्णं समर्थनं जातम्।

गतरात्रौ जनानां व्यक्तिगतं, विविधं, गुणवत्तापूर्णं च सेवा उपभोगस्य आवश्यकतां उत्तमरीत्या पूर्तयितुं २०२४ तमस्य वर्षस्य राष्ट्रियसेवा उपभोगस्य ऋतुस्य शङ्घाई सेवा उपभोगस्य "+" वर्षस्य च प्रारम्भसमारोहः Xuhui GateM West Bund Dream Center इत्यत्र उद्घाटितः।

प्रथमः राष्ट्रियसेवा उपभोगस्य ऋतुः शाङ्घाईनगरे अवतरति

संवाददाता ज्ञातवान् यत् २०२४ तमे वर्षे "सेवा उपभोगस्य ऋतुः" इति क्रियाकलापः प्रथमवारं वाणिज्यमन्त्रालयेन सेवा उपभोगस्य विषये राष्ट्रिय उपभोगप्रवर्धनक्रियाकलापस्य आयोजने अग्रणीः अस्ति। क्रियाकलापाः "सरकारीमार्गदर्शनं, विपण्यसञ्चालनं, गुणवत्तासुधारं क्षमताविस्तारं च, जनानां उद्यमानाञ्च लाभं च" इति सिद्धान्तस्य अनुसरणं कुर्वन्ति, प्रासंगिकविभागानाम्, स्थानीयस्थानानां, उद्योगसङ्घानाम्, मञ्चोद्यमानां च उत्साहं पूर्णतया संयोजयन्ति, मिलित्वा "1 +12+N" activity matrix and cultivating consumption hot spots , उपभोगस्य जीवनशक्तिं वर्धयति, हरित उपभोगस्य अवधारणायाः वकालतम् करोति, तथा च "उत्तमसेवानां आनन्दं लब्धुं मिलित्वा सुखदजीवनं निर्मातुं च" उपभोगवातावरणं निर्माति