समाचारं

अयं अन्तरिक्षसूटः ड्रैगन-अन्तरिक्षयानेन सह असङ्गतः अस्ति ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं अन्तरिक्षसूटः ड्रैगन-अन्तरिक्षयानेन सह असङ्गतः अस्ति ।

00:00
00:00
00:10
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया APP उद्घाटयन्तु
पुनः प्रयासं कुरुत
APP उद्घाटयन्तु
द्रष्टुं APP इत्यत्र गच्छन्तु

Sohu Video APP डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं APP इत्यत्र गच्छन्तु

अगस्तमासस्य २२ दिनाङ्के अमेरिकीमाध्यमानां समाचारानाम् उद्धृत्य सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं अन्तरिक्षे अटन्तः अन्तरिक्षयात्रिकाणां पृथिव्यां प्रत्यागमनस्य जोखिमस्य आकलनं कुर्वन् नासा इत्यनेन उक्तं यत् अमेरिकन-अन्तरिक्षयात्रिकद्वयस्य अन्तरिक्षसूट् केवलं बोइङ्ग् "स्टारलाइनर्" अन्तरिक्षयानस्य कृते एव उपयुक्ताः सन्ति, न च Boeing "Starliner" अन्तरिक्षयानेन सह संगतम् अस्ति SpaceX इत्यस्य Dragon इति अन्तरिक्षयानं सङ्गतम् नास्ति । द्वौ अपि अधिककालं यावत् अन्तरिक्षे तिष्ठतः। अन्तरिक्षयात्रीद्वयं "स्टारलाइनर" इति अन्तरिक्षयानेन ६ जून दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तवन्तौ ।तयोः मध्ये केवलं ८ दिवसान् यावत् स्थातुं युक्तम् आसीत् तथापि प्रोपेलर-विफलता, अन्तरिक्षयानस्य हीलियम-रिसाव इत्यादीनां समस्यानां कारणात् अन्तरिक्षयात्रीद्वयं स्थातुं शक्नोति स्म अधुना यावत् अन्तरिक्षे अटन्। नासा-संस्थायाः अद्यैव उक्तं यत्, द्वयोः अन्तरिक्षयात्रिकयोः ड्रैगन-अन्तरिक्षयानेन पृथिव्यां प्रत्यागन्तुं आगामिवर्षस्य फेब्रुवरी-मासपर्यन्तं प्रतीक्षितव्यं भवेत् । (Oriental.com·Zongxiang Video झांग ली)