समाचारं

नूतनं Haval H9 2.4T डीजलशक्तिं योजयित्वा अगस्तमासस्य 25 दिनाङ्के पूर्वविक्रयणार्थं उपलभ्यते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव नेटकॉम् इत्यनेन ग्रेट् वाल मोटर्स् इत्यस्य अधिकारिभ्यः ज्ञातं यत् नूतनपीढीयाः हवल एच् ९ इत्यस्य पूर्वविक्रयणं अगस्तमासस्य २५ दिनाङ्के आरभ्यते। प्रतिस्थापनमाडलरूपेण नूतनकारस्य न केवलं रूपस्य, आन्तरिकस्य, विन्यासस्य च व्यापकः परिष्कारः अस्ति, अपितु उपभोक्तृणां भिन्नानां माङ्गल्याः अधिकं पूर्तये नूतनेन 2.4T डीजलइञ्जिनेण अपि सुसज्जितः भविष्यति

स्टाइलिंग् डिजाइनस्य दृष्ट्या नूतनं हवल एच् 9 नवीनतमं पारिवारिकं रूपं डिजाइनं स्वीकुर्वति समग्रं आकारं कठिनं ऑफ-रोड् शैलीं न हातुं फैशनयुक्तः अस्ति अग्रमुखं गोल रेट्रो हेडलाइट्स् इत्यनेन सह अपि मेलनं कृतम् अस्ति, येन समग्रं दृश्यप्रभावं समं भवति अधिकं उत्कृष्टम्। शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ५०७०/१९६० (१९७६)/१९३०मि.मी., चक्रस्य आधारः २८५०मि.मी.

आन्तरिकविन्यासस्य दृष्ट्या नूतनं कारं क्लासिकटी-आकारस्य केन्द्रकन्सोल् डिजाइनस्य अनुसरणं करोति, यत्र मृदुसामग्रीवेष्टनस्य विशालः क्षेत्रः अस्ति, येन आन्तरिकं अधिकं विलासपूर्णं भवति तस्मिन् एव काले विन्यासस्य दृष्ट्या नूतनकारस्य वर्तमानकारस्य आवश्यकतां अधिकं पूरयितुं १४.६ इञ्च् प्लवमानं केन्द्रीयनियन्त्रणपर्दे, स्मार्टफोन-एपीपी-दूरस्थनिरीक्षणं, ५४०° पैनोरमिक-चित्रं, FOTA-उन्नयनम् इत्यादिभिः सुसज्जितं भविष्यति

शक्तिस्य दृष्ट्या नूतनं Haval H9 2.0T+8AT पेट्रोलशक्तिं 2.4T+9AT डीजलशक्तिं च प्रदास्यति पेट्रोलसंस्करणस्य अधिकतमशक्तिः 165 किलोवाट्, डीजलसंस्करणस्य अधिकतमशक्तिः 137 किलोवाट् च अस्ति कट्टर एसयूवी इत्यस्य रूपेण नूतनं कारं गैर-भार-धारकं शरीरं स्वीकुर्वति तथा च अग्रे, मध्यं, पृष्ठे च त्रीणि डिफरेन्शियल-लॉक्, द्वितीय-पीढीयाः सर्व-भूमि-नियन्त्रण-प्रणाली च प्रदास्यति

(फोटो/पाठः झाङ्ग कैहोङ्गः)