समाचारं

पोर्शे भङ्गस्य जोखिमस्य कारणेन केचन आयातितानि कैरेरा जीटी अनुवर्तमानानि बाहूनि स्मरणं करोति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनगणराज्यस्य गुणवत्तानिरीक्षणस्य, निरीक्षणस्य, क्वारेन्टाइनस्य च सामान्यप्रशासनात् नेटकॉम इत्यनेन ज्ञातं यत् कच्चामालस्य अपर्याप्तजंगप्रतिरोधस्य कारणात् केषाञ्चन आयातितानां पोर्शे कैरेरा जीटी श्रृङ्खलायाः कारानाम् अग्रे अक्षस्य पृष्ठस्य अक्षस्य च पश्चात् बाहुयोः दरारः वा... दीर्घकालीनजंगस्य यांत्रिकतनावस्य च अधीनं भग्नं भवति, येन लिंगस्य नियन्त्रणं प्रभावितं भवति, येन वाहनस्य टकरावस्य जोखिमः वर्धते, सुरक्षायाः खतराणि च भवन्ति । २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २ दिनाङ्कात् आरभ्य पोर्शे (चीन) ऑटो सेल्स कम्पनी लिमिटेड् १८ दिसम्बर २००४ तः २००५ तमस्य वर्षस्य डिसेम्बर् १ दिनाङ्कपर्यन्तं उत्पादितानां केषाञ्चन आयातितानां कैरेरा जीटी श्रृङ्खलानां कारानाम् पुनः आह्वानं करिष्यति, कुलम् ६ वाहनानि सन्ति

स्मरणस्य कारणम् : १.

अस्य स्मरणस्य व्याप्तेः अन्तः वाहनानां कृते कच्चामालस्य अपर्याप्तजंगप्रतिरोधस्य कारणात् दीर्घकालीनजंगस्य यांत्रिकतनावस्य च अधीनं अग्रे अक्षः पृष्ठीयः अक्षः च अनुवर्तमानः बाहुः दरारः वा भङ्गः वा भवितुम् अर्हति, येन वाहनस्य युक्तिक्षमता प्रभाविता भवति तथा च वाहनस्य टकरावः।

समाधानं:

पोर्शे (चीन) ऑटोमोबाइल सेल्स कं, लिमिटेड सुरक्षाखतराः समाप्तुं रिकॉल व्याप्तेः अन्तः वाहनानां अग्रे अक्षं पृष्ठे अक्षं च अनुवर्तमानं बाहुं निःशुल्कं प्रतिस्थापयितुं अधिकृतविक्रेतृभ्यः न्यस्तं करिष्यति।

Porsche (China) Auto Sales Co., Ltd. पंजीकृतमेलद्वारा वा अन्यमाध्यमेन प्रासंगिककारस्वामिनः सूचयिष्यति। पोर्शे अधिकृतविक्रेतारः अपि सक्रियरूपेण प्रासंगिकप्रयोक्तृभिः सह सम्पर्कं करिष्यन्ति तथा च निःशुल्कं रिकॉलमरम्मतस्य व्यवस्थां करिष्यन्ति। उपयोक्तारः अस्य स्मरणस्य विवरणं ज्ञातुं Porsche (China) Auto Sales Co., Ltd. इत्यस्य आधिकारिकजालस्थले प्रवेशं कर्तुं शक्नुवन्ति अथवा टोल-फ्री-ग्राहकसेवाकेन्द्रस्य हॉटलाइनम्: 400-820-5911 इत्यत्र सम्पर्कं कर्तुं शक्नुवन्ति।

(फोटो/पाठः झाङ्ग कैहोङ्गः)