समाचारं

ऑफ-रोड् शैली शुद्धविद्युत् SUV, Chery iCAR 03T आधिकारिक फोटो विमोचित: क्लासिक लाल तथा कृष्ण

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी न्यूज इत्यस्य अनुसारं अगस्तमासस्य २४ दिनाङ्के चेरी आटोमोबाइल इत्यनेन घोषितम्iCAR 03Tअधिकानि आधिकारिकचित्राणि, तथा च नूतनकारस्य आन्तरिकविन्यासः प्रथमवारं दर्शितः अस्ति यत् ३० अगस्तदिनाङ्के चेङ्गडु-वाहनप्रदर्शने अस्य कारस्य अनावरणं भविष्यति।

आधिकारिक-वार्म-अप-चित्र-रूपस्य अनुसारं, एतत् नवीनं कारं लोकप्रियं "वर्ग-पेटी"-रूप-निर्माणं निरन्तरं स्वीकुर्वति, यत् "ऑफ-रोड्-अनुभवं" केन्द्रीकृत्य iCAR 03T मुख्यतया मूल-iCAR 03 इत्यस्य आधारेण अस्तिऑफ-रोड् शैली संकुलं योजितम्, अग्रे परिवेशः विस्तृतः अस्ति, यः प्रबलं शक्तिभावं दर्शयति ।

नवीनकारस्य आकारः ४४३३ (४३८०) * १९१६ * १७४१मि.मी., यस्य चक्रस्य आधारः २७१५मि.मी.अस्मिन् समये विमोचितं संस्करणं क्लासिकं कृष्णं रक्तं च वर्णयोजनां स्वीकुर्वति ।, रक्तशरीरस्य आधारेण कृष्णछतया च सह, लम्बितदृश्यप्रभावं निर्माय ।

कारस्य अन्तःभागः वर्तमानस्य iCar 03 इत्यस्य विन्यासं निरन्तरं करोति ।कृष्णशुक्लवर्णेषु सर्वकृष्णवर्णेषु च उपलभ्यते, प्रयुक्तानि सामग्रीनि स्वतन्त्रब्राण्डस्य सुसंगतशैलीं निरन्तरं कुर्वन्ति, यत्र अधिकतया मृदुसामग्रीणां उपयोगः अपि अस्ति ।

तदतिरिक्तं अस्मिन् कारे १५.६ इञ्च् एलसीडी स्क्रीन्, ९.२ इञ्च् एलसीडी इन्स्ट्रुमेण्ट् पैनल् च अस्ति स्फटिकेन निर्मिताः तथा च स्पोर्टी आसनानि इत्यादयः विविधाः विन्यासविकल्पाः।

शक्तिस्य दृष्ट्या अस्य कारस्य शक्तिविन्यासद्वयं भवति : एक-मोटर-पृष्ठ-चालनम्, द्वय-मोटर-चतुश्चक्र-चालनम् च ।द्वय-मोटर-संस्करणस्य अग्रे पृष्ठे च मोटरस्य अधिकतमशक्तिः क्रमशः ७० किलोवाट्, १३५ किलोवाट् च भवति ।

उल्लेखनीयं यत् द्वय-मोटर-चतुश्चक्र-चालन-संस्करणं न केवलं iWD बुद्धिमान् विद्युत्-चतुश्चक्र-चालन-प्रणाल्या सुसज्जितम् अस्ति, अपितु विभिन्न-वाहन-वातावरणानां आवश्यकतानां च अनुकूलतायै विविधाः चालन-विधाः अपि प्रदाति