समाचारं

Huawei Mate 60/X5 तथा Pocket 2 इत्येतयोः नूतनाः प्रमुखाः विशेषताः सन्ति: AI elimination इत्यस्य समर्थनम्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआई टेक्नोलॉजी इत्यनेन अगस्तमासस्य २४ दिनाङ्के ज्ञातं यत् हुवावे ब्रूस ली इत्यनेन अद्य एआइ एलिमिनेशन फंक्शन् दर्शयति इति चित्रं प्रकाशितम्, तथा च हुवावे मेट् ६० श्रृङ्खलायाः त्रीणि पुरातनानि मॉडल् हुवावे मेट् एक्स ५, हुवावे पॉकेट् २ च समर्थनं योजितम् इति उक्तम्।

इदं कार्यं पूर्वं त्रयाणां मॉडल्-मध्ये सीमितम् आसीत् इति कथ्यते : पुरा ७० श्रृङ्खला, नोवा १२ अल्ट्रा स्टार एडिशन, नोवा फ्लिप् च ।

हुवावे इत्यस्य एआइ-निराकरणं न केवलं जनान् समीचीनतया दूरीकर्तुं शक्नोति, अपितु तत्सम्बद्धेषु भागेषु अत्यन्तं स्वाभाविकं पृष्ठभूमिं जनयितुं क्षतिपूर्तिं च कर्तुं शक्नोति, अधिकांशेषु दृश्येषु, एतत् वास्तविकं गृहीतभागैः सह अतीव सम्यक् मिश्रणं करोति, मूलतः च लेपनस्य वा स्प्लिसिंग् इत्यस्य वा कोऽपि लेशः नास्ति

जलपृष्ठे अव्यवस्थितान् भागान् अपि सम्यक् चिन्तयित्वा एकेन क्लिकेण तान् निवारयितुं शक्नोति ।

सम्प्रति एतत् मोबाईलफोनेषु एआइ-इत्यस्य सर्वाधिकं प्रयुक्तं व्यावहारिकं च कार्यम् अस्ति, विशेषतः परिदृश्यानां पर्यटकानां च छायाचित्रं गृह्णातिएकेन क्लिकेण अव्यवस्थितं वातावरणं, राहगीरान् इत्यादीन् मेटयित्वा शुद्धं फोटो पुनः स्थापयितुं शक्नुवन्ति ।

अवश्यं वर्तमानप्रौद्योगिक्या सह मोबाईलफोनेन सह यत् एआइ-निराकरणं भवति तस्य दोषाः भविष्यन्ति, विशेषतः जटिलपरिदृश्येषु, अद्यापि निकटतया निरीक्षणं सहितुं न शक्नोति।

यथा, ब्रूस ली इत्यनेन स्थापिते चित्रे यदि भवन्तः जूम-इन् कृत्वा सम्यक् पश्यन्ति तर्हि भवन्तः पश्यन्ति यत् परितः वृक्षाः स्पष्टतया लेपिताः सन्ति, स्पष्टता अपि भिन्ना अस्ति तथापि निर्मूलनस्य मुख्यं उद्देश्यं शुद्धरूपं प्रदातुं भवति तथा अनुभूयते, तथा च हुवावे-पुनर्स्थापनस्य प्रभावः पूर्वमेव अतीव उत्तमः अस्ति ।