समाचारं

अयं वयस्कः उच्चगतियुक्तं रेलयानं गृहीत्वा "ब्लैक मिथ्: वुकोङ्ग" इति क्रीडति स्म, ततः बोडये सर्वाधिकं सुन्दरः वयस्कः अभवत्! नेटिजन टिप्पणीः - किमर्थम् एकः एव राक्षसः अस्ति ?

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २४ दिनाङ्के ज्ञापितं यत् चीनदेशे निःसंदेहं सर्वाधिकं उष्णविषयः अस्ति ये नेटिजनाः अपि ७० वर्षीयाः पुरुषाः ५/६ वर्षीयाः यावत् अस्मिन् विषये ध्यानं ददति। वृद्धाः बालकाः।

नेटिजन्स् इत्यस्य मते अद्यैव मया उच्चगतियुक्ते रेलयाने स्वस्य लैपटॉपे "ब्लैक् मिथ्: वुकोङ्ग" इति क्रीडन्तं पुरुषं सम्मुखीकृतम् सः गाडीयां सर्वेषां यात्रिकाणां ध्यानं आकर्षितवान्, सुन्दरतमः बालकः च अभवत्।

तथापि व्याघ्राग्राहकेन सह युद्धं कुर्वन्तं दृष्ट्वाकेचन नेटिजनाः टिप्पणीं कृतवन्तः यत् कथं एषः एव एतावतावारं ताडितः अस्ति ?

वस्तुतः एतत् गतदिनद्वयस्य मेमे आसीत् यत् जियांग्सु-नगरस्य एकः पुरुषः सर्वाम् रात्रौ क्रीडां कृत्वा तस्य भार्यायाः आत्मा तं यातनाम् अयच्छत् - "किं एतेषु क्रीडासु सर्वे राक्षसाः समानाः दृश्यन्ते" इति । " " .

आधिकारिकवार्तानुसारं सर्वेषु मञ्चेषु "ब्लैक मिथ्: वुकोङ्ग" इत्यस्य विक्रयः एककोटि यूनिट् अतिक्रान्तः अस्ति, यत्र सर्वेषु मञ्चेषु अधिकतमं ३० लक्षं जनाः एकस्मिन् समये ऑनलाइन भवन्ति

न्यूनतममूल्येन पीसी-मञ्चे २६८ युआन्-रूप्यकाणां गणनायाः आधारेण "ब्लैक् मिथ्: वूकोङ्ग्" इत्यस्य विक्रयः २.६८ अरबं यावत् अभवत् वस्तुतः बहवः उपयोक्तारः अद्यापि डीलक्स-संस्करणं वा भौतिक-संस्करणमपि क्रीतवन्तः

चीनदेशे अत्यन्तं लोकप्रियतायाः अतिरिक्तं विदेशेषु अपि एतत् क्रीडा पर्याप्तं ध्यानं आकर्षितवान् अस्ति तथा च विदेशेषु पारम्परिकं चीनीयसंस्कृतेः बहु निर्यातं कृतवान् अस्ति, अनेके विदेशीयाः खिलाडयः "पश्चिमयात्रा" इत्यस्य मूलकृतिं पठितुं आरब्धाः, आशां कुर्वन्ति यत् ए क्रीडायाः कथानकस्य गहनतया अवगमनं, तत्सहकालं च मूलसामग्रीणा अपि अहं भावविह्वलः अभवम्।

तदतिरिक्तं क्रीडायां प्राचीनचीनीभवनानां वास्तविकजीवनस्य स्कैन् विदेशेषु नेटिजन्स् अपि आश्चर्यचकितः अभवत्, केचन क्रीडकाः अपि तान् व्यक्तिगतरूपेण अनुभवितुम् इच्छन्ति इति अवदन्