समाचारं

Phoenix Cinema Manager Index |.शेन टेङ्ग् तथा गे यू इत्यस्य नूतनं चलच्चित्रं प्रथमदिने एव बक्स् आफिस इत्यत्र मेलनं कर्तुं असफलम् अभवत् कलाकाराः अधुना बक्स आफिसस्य गारण्टी नास्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्त दिनाङ्के शेन् टेङ्गस्य नूतनं अपराधचलच्चित्रं "रिवर्स स्केल्" तथा गे यू तथा वाङ्ग जुङ्काई इत्येतयोः नूतनं कलात्मकं चलच्चित्रं "हेजहोग्" इति आधिकारिकरूपेण प्रदर्शितम् अभवत् कलाकारानां कृते न्याय्यं चेत्, एतत् प्रतीयते यत् एतत् वर्षस्य अन्ते पराकाष्ठायाः नूतनं तरङ्गं प्रस्थास्यति ग्रीष्मकालः । परन्तु प्रथमदिने बक्स् आफिस-प्रदर्शनात् न्याय्यं चेत्, उभयोः चलच्चित्रयोः बक्स्-ऑफिस-प्रदर्शनं ८ दिवसान् यावत् सिनेमागृहेषु स्थापितं "एलियन" इति रोमाञ्चकारी-चलच्चित्रस्य इव उत्तमं नासीत् २३ अगस्तदिनाङ्के २४:०० वादनपर्यन्तं "एलियन: डेथ शिप" इत्यस्य अष्टमे दिने बक्स् आफिसः ४०.३१६३ मिलियनं आसीत्, गे यू इत्यस्य नूतनस्य चलच्चित्रस्य "द हेजहोग्" इत्यस्य प्रथमदिने ३१.९२९२ मिलियनं बक्स् आफिस आसीत् , तथा च शेन् टेङ्गस्य नूतनस्य चलच्चित्रस्य "रिवर्स स्केल्" इत्यस्य प्रथमदिने एव बक्स् आफिसः २२.०६६८ मिलियनं आसीत् ।

सप्ताहान्तस्य बक्स् आफिसतः न्याय्यं चेत्, अगस्तमासस्य २४ दिनाङ्के १०:११ वादनपर्यन्तं तस्य दिवसस्य (शनिवासरस्य) बक्स् आफिसस्य नेतृत्वं अद्यापि "एलियन: फैट्" इत्यनेन कृतम्, "द हेजहोग्" इत्यनेन तया सह बक्स् आफिसस्य अन्तरं संकुचितं कृतम् द्वयोः मध्ये केवलं ६,००,००० तः अधिकः आसीत् । "रिवर्स स्केल्" इति चलच्चित्रं बहु पृष्ठतः आसीत्, यत्र बक्स् आफिस केवलं द्वयोः आर्धं एव आसीत् । रविवासरे "द हेजहोग्" इति चलच्चित्रं बक्स् आफिस-मध्ये "एलियन्" इति चलच्चित्रं अतिक्रान्तवान्, यदा तु "इन्वर्स् स्केल्" इति "डिटेक्टिव् कोनन्: द मिलियन-डॉलर् स्टार" इति चलच्चित्रं अतिक्रान्तवान् यत् १० दिवसान् यावत् प्रदर्शितम् अभवत्, तस्मिन् दिने एव बक्स् आफिस-मध्ये चतुर्थस्थानं प्राप्तवान् .

पूर्वं Phoenix.com Entertainment इत्यस्य "Phoenix Theatre Manager Index" इत्यस्य नाट्यप्रबन्धकः भविष्यवाणीं कृतवान् यत् "Inside Scale" इति बक्स् आफिसस्य विषये आशावादी न भविष्यति यतः शेन् टेङ्गः हास्यकलासु अभिनयं न करोति तथा च पुरातनचलच्चित्रेषु दीर्घकालं यावत् पश्चात्तापः अस्ति अस्य चलच्चित्रस्य अन्तिमः बक्स् आफिसः १५५ मिलियनं भविष्यति इति पूर्वानुमानम् अस्ति । नाट्यगृहप्रबन्धकः "द हेजहोग्" इत्यस्य भविष्यवाणीं करोति: अस्मिन् साहित्यिकचलच्चित्रस्य मूलं वर्तते, परन्तु "एलियन" इत्यस्य प्रबलप्रतिद्वन्द्विनः सह "द हेजहोग्" इत्यस्य कृते बक्स् आफिस इत्यत्र गतिं प्राप्तुं कठिनं भविष्यति। अस्य चलच्चित्रस्य अन्तिमः बक्स् आफिसः १६५ मिलियनं भविष्यति इति पूर्वानुमानम् अस्ति ।

फीनिक्स-सिनेमा-प्रबन्धक-सूचकाङ्कः देशे सर्वत्र अनेक-प्रथम-स्तरीय-सिनेमा-शृङ्खला-कर्मचारिणः एकत्र आनयति, येन बहुविध-आयामेभ्यः चलच्चित्र-बाजार-प्रवृत्तीनां मूल्याङ्कनं, भविष्यवाणी च भवति सिनेमा-व्यावसायिकानां दृष्ट्या, सहज-बहु-आयामी-चित्रैः सह मिलित्वा, एतत् उद्योगाय वास्तविकं, ताजां, बहुमूल्यं च सन्दर्भ-दत्तांशं प्रदाति, सिनेमा-शृङ्खलानां प्रवृत्तेः कृते घण्टा-वेदरः भवितुम् प्रयतते, अपि च प्रेक्षकाणां कृते द्रष्टुं चयनार्थं सन्दर्भं प्रदाति चलचित्रं अफलाइन।