समाचारं

१४ वर्षीयः बालिका ७ दिवसान् यावत् लापता अस्ति सा गृहात् निर्गन्तुं पूर्वं स्वमातुलपुत्रेण सह विवादं कृतवती अन्ततः निगरानीयदृश्येषु सा उपस्थिता।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ अगस्तदिनाङ्के मध्याह्ने १४ वर्षीयायाः योङ्गजिया-कन्या जू जिहानस्य गृहात् निर्गत्य सम्पर्कः त्यक्तः अद्यत्वात् सप्तदिनानि अभवन् ।

संवाददाता जू जिहानस्य पितुः कृते ज्ञातवान् यत् जू जिहानः गृहे द्वितीयः ज्येष्ठः बालकः अस्ति, सः ग्रीष्मकालीनावकाशस्य अन्ते कनिष्ठ उच्चविद्यालयस्य तृतीयश्रेण्यां भविष्यति। प्रायः मम कन्या मातुलस्य गृहे निवसति, तस्याः पालनं मातुलेन भवति तस्याः बालकद्वयेन सह उत्तमः सम्बन्धः अस्ति । अस्मिन् काले जू जिहानस्य पितुः भ्रातुः च बालकाः अपि अत्र निवसन्ति स्म ।

तस्मिन् दिने मध्याह्ने बालिका तस्याः मातुलपुत्रेण सह लेखनीविषये विवादः अभवत् ततः सा कतिपयानि वचनानि उक्त्वा स्वयमेव चिन्तयितुं पृष्टवती । सम्भवतः तस्याः अन्यायः कृतः इति कारणतः बालिका क्रोधेन ११ वादनस्य समीपे माआओ रुक्सिन् भवने स्थितस्य मातुलस्य गृहात् निर्गतवती । यदा सा गृहात् निर्गतवती तदा बालिका वक्षसि ऋक्षस्य प्रतिमानं कृत्वा श्वेतवर्णीयं लघुबाजूं टी-शर्टं, गुलाबीवर्णीयं क्रॉप्ड् पैण्ट्, श्वेतवर्णीयं स्नीकर् च धारयति स्म

निगरानीयतायां ज्ञातं यत् अगस्तमासस्य १८ दिनाङ्के अपराह्णे प्रायः १ वादने बालिका योङ्गजिया-मण्डलस्य नान्क्सी-नद्याः तृतीयसेतुस्थाने प्रकटिता, परन्तु ततः परं तस्याः स्थानं न ज्ञातम्

(योङ्गजिया-मण्डले तृतीयः नान्क्सी-नद्याः सेतुः, आँकडा-नक्शा)

गच्छन्ती बालिका स्वस्य विद्यालयस्य पुटं, वस्त्रं, नगदं इत्यादीनि स्वेन सह न नीतवती । एतावन्तः दिवसाः व्यतीताः, कुत्र गन्तुं शक्नोति निष्कपटः बालिका कथं च जीवति।

"आशासे मम पुत्री शीघ्रमेव सुरक्षितरूपेण आगमिष्यति।"

यदि भवतः किमपि सुरागः अस्ति तर्हि परिवारेण सम्पर्कं कुर्वन्तु : 13968995919, 13088678067।