समाचारं

के वेन्झे "मिथ्यालेखानां काण्डस्य" विषये वदति: एतत् "खसरा" इव अस्ति।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनदलस्य अध्यक्षः के वेन्झेः मिथ्यालेखानां घोटाले सम्बद्धः अस्ति, परन्तु सः अद्यापि २३ दिनाङ्के आशावादी आसीत्, यत् एतत् संकटं "खसरा" इव अस्ति, तदनन्तरं सः प्रतिरोधं कर्तुं समर्थः भविष्यति इति बैयिंग् इत्यस्य लेखाः निश्चितरूपेण नीलस्य हरितस्य च लेखाभ्यः स्वच्छाः सन्ति, नीलः हरितः च ईमानदारीपूर्वकं रिपोर्ट् कर्तुं साहसं न कुर्वन्ति। ताइपे-नगरस्य पूर्वमेयरः हाओ लॉन्ग्बिन् इत्यनेन दर्शितं यत् को वेन्झे जनपक्षस्य सम्पत्तिः न तु दायित्वं जातम् यदि जनपक्षः अद्यापि एकपुरुषीयः दलः अस्ति तर्हि नील-श्वेत-गठबन्धनस्य विलयः न केवलं कठिनः भविष्यति, परन्तु बुदबुदा अपि भवितुम् अर्हति।

के वेन्झे इत्यनेन तत्कालीनस्य अभियानस्य महानिदेशकं हुआङ्ग शान्शान् इत्यस्मै लेखापरीक्षां कर्तुं निर्देशः दत्तः, परन्तु व्याख्यातुं त्रयः दिवसाः यावत् क्रमशः कोऽपि पत्रकारसम्मेलनः न आयोजितः हुआङ्ग शान्शान् कालमेव व्याख्यातवान् यत् तेषां हस्ते विस्तृतप्रतिलिपेः तिथिः राशिः च तन्तुकरणस्य कारणेन धुन्धला अभवत्, ते मूलवाउचरस्य छायाप्रतिलिपिं कर्तुं "जाँचब्यूरो" इत्यनेन सह सहकार्यं कृतवन्तः, ततः परं अधिकपरिणामानां घोषणा भविष्यति।

को वेन्झे इत्यनेन एकं दस्तावेजं जारीकृतं यत् एतावता प्रायः ८०% खातानां जाँचः कृतः अस्ति तथापि आधिकारिकलेखाविदः वीजा पूर्णं कर्तुं कालः प्रातःकाले जनपक्षः ताइपे लेखाकारसङ्घं प्रति पत्रं प्रेषितवान्, यत्र संघात् कार्मिकं प्रेषयितुं अनुरोधः कृतः सत्यापने सहायतां कर्तुं, तृतीयपक्षव्यावसायिकसङ्गठनेन स्वतन्त्रं लेखापरीक्षां प्राप्तुं आशां कुर्वन् , सत्यं स्पष्टीकरोति।

के वेन्झे इत्यनेन अपि दलस्य कार्यक्रमे विश्वासः प्रकटितः यत् अस्मिन् संकटे जनपक्षेण त्रुटिः कृता स्यात्, यत्र सर्वेषां मूलव्यापाराणां आउटसोर्सिंग्, वित्तप्रभारीजनाः पुनः पुनः जाँचं न कुर्वन्ति इत्यादयः, परन्तु एतावता नकलीचालानानि न अभवन् अथवा नकली खाताः सः मन्यते यत् अस्मिन् समये "खसरा" इत्यस्य अनन्तरं इव एव अस्ति, भवन्तः प्रतिरोधी भविष्यन्ति।

के वेन्झे इत्यनेन अपि उक्तं यत् यदि वास्तविकं लेखातुलना भवति तर्हि ते निश्चितरूपेण नील-हरित-पक्षयोः अपेक्षया स्वच्छतराः भविष्यन्ति इति सः गारण्टीं दातुं शक्नोति यत् नील-हरित-पक्षयोः लेखाः जनदलस्य अपेक्षया परीक्षायाः समक्षं न तिष्ठन्ति। जनपक्षः न्यूनातिन्यूनं प्रामाणिकतया प्रतिवेदनं दातुं साहसं करोति।"

डेमोक्रेटिक प्रोग्रेसिव पार्टी इत्यस्य ताइवान जनमत एजेन्सी कौकसः कालमेव अनुमोदितवान् यत् को वेन्झे इत्यस्य राजनैतिकदानं गडबडः अस्ति यत् जनदलस्य कस्यचित् कृते बहिः जगति व्याख्यातुं कठिनम् अस्ति, यथा प्रत्यक्षतया सत्यापनार्थं लेखाकारसङ्घं प्रति एतादृशः महत् उपद्रवः भविष्यति।

हाओ लॉन्ग्बिन् इत्यनेन अपि उक्तं यत् इदानीं सर्वे के वेन्झे इत्यस्य पूर्ववक्तव्यस्य परीक्षणं कुर्वन्ति सः स्पष्टतया अवदत् यत् के वेनझे एकः असफलः राजनेता अस्ति महानगरसमितिः नगरसर्वकारश्च यः निर्णयं करोति सः उत्तरदायी इति स्पष्टम्।

हाओ लोङ्गबिन् शोचति स्म यत् को वेन्झे जनपक्षस्य दायित्वं जातम्, न तु सम्पत्तिः इति सः बोधयति स्म यत् नील-श्वेतयोः अवश्यमेव सहकार्यं कर्तव्यम्, परन्तु यदि जनपक्षः अद्यापि को वेन्झे इत्यस्य एकपुरुषदलः अस्ति तर्हि न केवलं कठिनं भविष्यति नीलश्वेतयोः सहकार्यं कर्तुं, परन्तु जनपक्षः अपि बुदबुदां कर्तुं शक्नोति।

के वेन्झे लेखासंकटस्य, जिङ्हुआ-नगरस्य प्रकरणस्य इत्यादिषु सम्बद्धः आसीत्, येन तस्य समर्थनस्य भृशं क्षतिः अभवत् । एकस्मिन् साक्षात्कारे केएमटी-केन्द्रीय-स्थायि-समितेः सदस्यः ताइपे-नगरपार्षदः च जू होङ्गटिङ्ग् इत्यनेन उक्तं यत् केएमटी-संस्था अद्यापि केएमटी-सङ्घटनं विपक्षस्य गठबन्धनस्य मित्रं मन्यते इति केएमटी-उपाध्यक्षः लियान् शेङ्ग-वेन्युः अवदत् यत् सः अपमानं न योजयिष्यति इति injury.केएमटी आशास्ति यत् के वेन्झे स्वसमर्थकान् विवादं स्पष्टतया व्याख्यास्यति येन सः विपक्षस्य शक्तिं निरन्तरं निर्वाहयितुं शक्नोति।

जू होङ्गटिङ्ग् अवदत्, किं कुओमिन्टाङ्गः जनपक्षस्य पूर्णतया समर्थनं करोति? वस्तुतः एतत् सर्वाधिकं महत्त्वपूर्णं न भवति यत् कुओमिन्ताङ्गः अद्यापि जनपक्षं मित्रं मन्यते। विपक्षस्य दृष्ट्या वयम् अद्यापि आशास्महे यत् के वेन्झे स्वयं जनदलस्य समर्थकान् विवादं व्याख्यातुं शक्नोति, केवलं के एव स्वस्य विषयान् जानाति, मित्रत्वेन च स्वं व्याख्यातुं शक्नोति तं स्मारयतु।